ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 334.

Mūlasagacchapattānaṃ. Kulukoti eko khuddakasakuṇo. Sāmuddikanti
samudde pakkhandikaṃ mahānāvaṃ. Sayantaṃ savaṭākaranti yantena ceva
vaṭṭakārena ca saddhiṃ sabbaṃ sambhārayuttaṃ. Ceto ādāyāti
yadā ca evarūpaṃ nāvaṃ khuddako gāmadārako hatthena gahetvā
gaccheyyāti attho.
     Iti mahāsatto iminā aṭṭhānaparikappena ekādasa gāthā
abhāsi. Taṃ sutvā nagarasobhinī mahāsattaṃ khamāpetvā nagaraṃ gantvā
rañño taṃ kāraṇaṃ ārocetvā attano jīvitaṃ yācitvā gaṇhi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhu mātugāmo
nāma akataññū mittadubbhīti vatvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā rājā ānando ahosi tāpaso pana ahamevāti.
                    Aṭṭhānajātakaṃ navamaṃ.
                        Dīpījātakaṃ
     khamanīyaṃ yāpanīyanti idaṃ satthā veḷuvane viharanto ekaṃ eḷikaṃ
ārabbha kathesi.
     Ekasmiṃ hi samaye mahāmoggallānatthero giriparikkhitte
ekadvāre giribbajasenāsane vihāsi. Dvārasamīpeyevassa caṅkamo
ahosi. Tadā eḷakapālakā eḷakā ettha carantīti giribbajaṃ
pavesetvā kīḷantā viharanti. Tesu ekadivasaṃ sāyaṃ āgantvā



The Pali Atthakatha in Roman Character Volume 39 Page 334. http://84000.org/tipitaka/read/attha_page.php?book=39&page=334&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=6730&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=6730&pagebreak=1#p334


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]