ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 485.

Mayhaṃ imasmiṃ ghare pavesanaṃ karohīti āha. So sādhu amma
sace puna na evarūpaṃ karissatha karissāmi appamattā hothāti
vatvā pitu āgamanakāle dasamaṃ gāthamāha
                yā te sā bhariyā anariyarūpā
                mātā mamesā sakiyā janettī
                dantā kareṇūva vasūpanītā
                sā pāpadhammā punarāvajātūti.
     Tattha kareṇūvāti tāta idāni sā āneñjakāraṇakārikā
hatthinī viya dantā vasaṃ upanītā nibbisevanā jātā. Punarāvajātūti
puna imaṃ gehaṃ āgacchatūti.
     Evaṃ so pitu dhammaṃ kathetvā gantvā mātaraṃ ānesi.
Sā sāmikañca sassurañca khamāpetvā tato paṭṭhāya dantadhammena
samannāgatā sāmikañca sassurañca puttañca paṭijaggi. Ubhopi
ca puttassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyanā
ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne pituposako sotāpattiphale patiṭṭhahi.
Tadā pitā ca putto ca suṇisā ca eteyeva ahesuṃ paṇḍitakumāro
pana ahamevāti.
                  Takkalajātakaṃ aṭṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 485. http://84000.org/tipitaka/read/attha_page.php?book=39&page=485&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=9799&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=9799&pagebreak=1#p485


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]