ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page485.

Mayhaṃ imasmiṃ ghare pavesanaṃ karohīti āha. So sādhu amma sace puna na evarūpaṃ karissatha karissāmi appamattā hothāti vatvā pitu āgamanakāle dasamaṃ gāthamāha yā te sā bhariyā anariyarūpā mātā mamesā sakiyā janettī dantā kareṇūva vasūpanītā sā pāpadhammā punarāvajātūti. Tattha kareṇūvāti tāta idāni sā āneñjakāraṇakārikā hatthinī viya dantā vasaṃ upanītā nibbisevanā jātā. Punarāvajātūti puna imaṃ gehaṃ āgacchatūti. Evaṃ so pitu dhammaṃ kathetvā gantvā mātaraṃ ānesi. Sā sāmikañca sassurañca khamāpetvā tato paṭṭhāya dantadhammena samannāgatā sāmikañca sassurañca puttañca paṭijaggi. Ubhopi ca puttassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne pituposako sotāpattiphale patiṭṭhahi. Tadā pitā ca putto ca suṇisā ca eteyeva ahesuṃ paṇḍitakumāro pana ahamevāti. Takkalajātakaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 485. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=9799&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=39&A=9799&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1400              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5719              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5819              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5819              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]