ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 8.

     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi (saccapariyosāne mātuposakabhikkhu sotāpattiphale
patiṭṭhahi .) tadā rājā ānando ahosi. Pāpapuriso devadatto
ahosi. Hatthācariyo sārīputto ahosi sā hatthinī mahāmāyā
mātuposakanāgo pana ahameva sammāsambuddhoti.
                   Mātuposakajātakaṃ paṭhamaṃ.
                   -----------------
                      2 Juṇhajātakaṃ.
     Suṇohi mayhaṃ vacanaṃ janindāti idaṃ satthā jetavane viharanto
ānandattherena laddhavare ārabbha kathesi.
     Paṭhamabodhiyamhi vīsati vassāni bhagavato anivaddhupaṭṭhākā ahesuṃ.
Ekadā thero nāgasamālo ekadā nāgito ekadā upavāṇo
ekadā sunakkhatto ekadā cundo ekadā sāgato ekadā meghiyo
bhagavantaṃ upaṭṭhahi.
     Athekadivasaṃ bhagavā bhikkhū āmantesi bhikkhave idānimhi
mahallako ekacce bhikkhū iminā maggena gacchāmāti vutte
aññena gacchanti ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti
nivaddhupaṭṭhākaṃ me ekaṃ bhikkhuṃ jānāthāti. Bhante ahaṃ upaṭṭhahissāmi
ahaṃ upaṭṭhahissāmīti sirasi añjaliṃ katvā uṭaṭhite sārīputtattherādayo
tumhākaṃ patthanā matthakaṃ pattā alanti paṭikkhipi. Tato bhikkhū



The Pali Atthakatha in Roman Character Volume 40 Page 8. http://84000.org/tipitaka/read/attha_page.php?book=40&page=8&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=144&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=144&pagebreak=1#p8


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]