![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsaasītinipāta Page 241.
![]() |
![]() |
Tamatthaṃ pakāsento satthā āha evaṃ mittavataṃ atthā sabbe honti padakkhiṇā haṃsā yathā dhataraṭṭhā ñātisaṅghamupāgamunti. Tattha mittavatanti kalyāṇamittasampannānaṃ. Padakkhiṇāti sukhanipphattino vuḍḍhiyuttā. Dhataraṭṭhāti haṃsarājā sumukho raññā ceva luddaputtena cāti dvīhi evaṃ ubhopi te dhataraṭṭhā kalyāṇamittasampannā yathā. Ñātisaṅghamupāgamunti ñātisaṅghaupagamanasaṅkhāto tesaṃ attho padakkhiṇo jāto evaṃ aññesaṃpi mittavataṃ atthā sabbe padakkhiṇā hontīti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepāyaṃ ānando mamatthāya jīvitaṃ pariccajīti vatvā jātakaṃ samodhānesi tadā luddo channatthero ahosi sāgalo rājā sārīputto sumukhasenāpati ānandatthero ahosi channavutihaṃsasahassā buddhaparisā dhataraṭṭho lokanātho evaṃ dhāretha jātakanti. Cullahaṃsajātakaṃ niṭṭhitaṃ. Paṭhamaṃ. ----------The Pali Atthakatha in Roman Character Volume 42 Page 241. http://84000.org/tipitaka/read/attha_page.php?book=42&page=241&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=4883&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=4883&pagebreak=1#p241
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]