ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

page241.

Tamatthaṃ pakāsento satthā āha evaṃ mittavataṃ atthā sabbe honti padakkhiṇā haṃsā yathā dhataraṭṭhā ñātisaṅghamupāgamunti. Tattha mittavatanti kalyāṇamittasampannānaṃ. Padakkhiṇāti sukhanipphattino vuḍḍhiyuttā. Dhataraṭṭhāti haṃsarājā sumukho raññā ceva luddaputtena cāti dvīhi evaṃ ubhopi te dhataraṭṭhā kalyāṇamittasampannā yathā. Ñātisaṅghamupāgamunti ñātisaṅghaupagamanasaṅkhāto tesaṃ attho padakkhiṇo jāto evaṃ aññesaṃpi mittavataṃ atthā sabbe padakkhiṇā hontīti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepāyaṃ ānando mamatthāya jīvitaṃ pariccajīti vatvā jātakaṃ samodhānesi tadā luddo channatthero ahosi sāgalo rājā sārīputto sumukhasenāpati ānandatthero ahosi channavutihaṃsasahassā buddhaparisā dhataraṭṭho lokanātho evaṃ dhāretha jātakanti. Cullahaṃsajātakaṃ niṭṭhitaṃ. Paṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 42 page 241. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=4883&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=42&A=4883&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=1158              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1380              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1380              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]