บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.) Page 82.
Virajaṃ vītamalanti ettha virajanti vigatarāgādirajaṃ. Vītamalanti vigatarāgādimalaṃ 1- rāgādayo hi ajjhottharaṇaṭṭhena rajo nāma, dūsanaṭṭhena malaṃ nāma. Dhammacakkhunti katthaci paṭhamamaggañāṇaṃ, katthaci ādīni tīṇi maggañāṇāni, katthaci catutthamaggañāṇampi. Idha pana jaṭilasahassassa catutthamaggañāṇaṃ. Piṅgiyassa tatiyamaggañāṇameva. Yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhammanti vipassanāvasena evaṃ pavattassa dhammacakkhuṃ udapādīti attho. Sesaṃ sabbattha pākaṭameva. Evaṃ idampi suttaṃ bhagavā arahattanikūṭeneva desesi, desanāpariyosāne ca piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi "evaṃ vicitrapaṭibhānaṃ nāma desanaṃ na labhati mayhaṃ mātulo bāvarī savanāyā"ti. Tena sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsikā panassa sahassajaṭilā arahattaṃ pāpuṇiṃsu. Sabbeva iddhimayapattacīvaradharā ehibhikkhuno ahesunti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya piṅgiyamāṇavasuttaniddesavaṇṇanā niṭṭhitā. Soḷasamaṃ -------------- 17. Pārāyanatthutigāthāniddesavaṇṇanā [93] Ito paraṃ saṅgītikārā desanaṃ thomentā "idamavoca bhagavā"tiādimāhaṃsu. Tattha idamavocāti idaṃ pārāyanaṃ avoca. Paricārikasoḷasannanti 2- bāvarissa paricārikena piṅgiyena saha soḷasannaṃ, 3- buddhassa vā bhagavato paricārikānaṃ soḷasannanti parivārakasoḷasannaṃ. 4- So eva 5- ca brāhmaṇo tatra soḷasasu disāsu 6- pana purato ca pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanāni nisinnā ujukena dvādasayojanikā ahosi. Ajjhiṭṭhoti yācito. @Footnote: 1 cha.Ma. vītarāgādimalaṃ 2 cha.Ma. paricārikasoḷasānanti 3 cha.Ma. soḷasānaṃ, evamuparipi @4 cha.Ma. soḷasānanti paricārakasoḷasānaṃ 5 cha.Ma. te eva 6 ka. soḷasa parisāThe Pali Atthakatha in Roman Character Volume 46 Page 82. http://84000.org/tipitaka/read/attha_page.php?book=46&page=82&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=2075&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=2075&pagebreak=1#p82
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]