ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

Page 363.

Thutiṃ akāsi. Thero chaddantadahatīre dvādasa vassāni vasitvā upakaṭṭhe
parinibbāne satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā tattheva
gantvā parinibbāyīti.
               Aññāsikoṇḍaññattherāpadānavaṇṇanā niṭṭhitā. 1-
                           ----------
                  8. Piṇḍolabhāradvājattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato piṇḍolabhāradvājattherassa 2-
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle sīhayoniyaṃ nibbattitvā
pabbatapāde guhāyaṃ vihāsi. Bhagavā tassa anuggahaṃ kātuṃ gocarāya pakkantakāle
tassa sayanaguhaṃ pavisitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ gahetvā
nivatto guhadvāre ṭhatvā bhagavantaṃ disvā haṭṭhatuṭṭho jalajathalajapupphehi pūjaṃ
katvā cittaṃ pasādento bhagavato ārakkhanatthāya aññe vāḷamige apanetuṃ
tīsu velāsu sīhanādaṃ nadanto buddhagatāya satiyā 3- aṭṭhāsi. Yathā paṭhamadivase,
evaṃ sattāhaṃ pūjesi. Bhagavā "sattāhaccayena nirodhā vuṭṭhahitvā vaṭṭissati
imassa ettako upanissayo"ti tassa passantasseva ākāsaṃ pakkhanditvā
vihārameva gato.
     Sīho buddhaviyogadukkhaṃ adhivāsetuṃ asakkonto kālaṃ katvā haṃsavatīnagare
mahābhogakule nibbattitvā vayappatto nagaravāsīhi saddhiṃ vihāraṃ gantvā satthu
dhammadesanaṃ sutvā pasanno sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ
pavattetvā yāvajīvaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto amhākaṃ
bhagavato kāle kosambiyaṃ rañño udenassa purohitassa putto hutvā nibbatti,
bhāradvārotissa nāmaṃ ahosi. So vayappatto tayo vede uggahetvā pañca
māṇavakasatāni mante vācento mahagghasabhāvena ananurūpācārattā 4- tehi
@Footnote: 1 cha.Ma. samattā.  2 cha.Ma. piṇḍolabhāradvājassa.  3 Ma. pītiyā.  4 Sī.,
@i....garuppatto.



The Pali Atthakatha in Roman Character Volume 49 Page 363. http://84000.org/tipitaka/read/attha_page.php?book=49&page=363&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=9074&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=49&A=9074&pagebreak=1#p363


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]