ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 109.

Buddhaṃ. Tuṇḍena mayhaṃ mukhatuṇḍena sālaṃ sālapupphaṃ paggayha paggahetvā
vipassissābhiropayiṃ vipassissa bhagavato pūjesinti attho. Sesaṃ suviññeyyamevāti.
                  Paccāgamaniyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                  66. 4. Parappasādakattherāpadānavaṇṇanā
     usabhaṃ pavaraṃ vīrantiādikaṃ āyasmato parappasādakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbatto tiṇṇaṃ vedānaṃ
pāragū itihāsapañcamānaṃ padako veyyākaraṇo sanighaṇḍukeṭbhānaṃ sākkharappabhedānaṃ
lokāyatamahāpurisalakkhaṇesu anavayo nāmena selabrāhmaṇoti pākaṭo siddhatthaṃ
bhagavantaṃ disvā dvattiṃsamahāpurisalakkhaṇehi asītianubyañjanehi cāti sayaṃ
sobhamānaṃ disvā pasannamānaso anekehi kāraṇehi anekāhi upamāhi thomanaṃ
pakāsesi. So tena puññakammena devaloke sakkamārādayo cha kāmāvacarasampattiyo
anubhavitvā manussesu cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde
vibhavasampanne ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā
pabbajito nacirasseva catupaṭisambhidāchaḷabhiññappatto mahākhīṇāsavo ahosi.
Buddhassa thutiyā sattānaṃ  sabbesaṃ cittappasādakaraṇato parappasādakattheroti
pākaṭo.
     [20] Ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento usabhaṃ pavaraṃ vīrantiādimāha. Tattha usabhanti vasabho nisabho visabho
āsabhoti cattāro jeṭṭhapuṅgavā. Tattha gavasatajeṭṭhako vasabho,



The Pali Atthakatha in Roman Character Volume 50 Page 109. http://84000.org/tipitaka/read/attha_page.php?book=50&page=109&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2379&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2379&pagebreak=1#p109


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]