ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  65. 3. Paccāgamaniyattherāpadānavaṇṇanā
     sindhuyā nadiyā tīretiādikaṃ āyasmato paccāgamaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 abbhuṭaṭhāsiṃ ca caṅkame, pāḷi. abbhuṭṭhāhiya caṅkame.     2 Sī. uṭaṭhāsiṃ.

--------------------------------------------------------------------------------------------- page108.

Upacinanto vipassissa bhagavato kāle sindhuyā gaṅgāya samīpe cakkavākayoniyaṃ nibbatto pubbasambhārayuttattā pāṇino akhādanto sevālameva bhakkhayanto carati. Tasmiṃ samaye vipassī bhagavā sattānuggahaṃ karonto tattha agamāsi. Tasmiṃ khaṇe so cakkavāko vijjotamānaṃ bhagavantaṃ disvā pasannamānaso tuṇḍena sālarukkhato sālapupphaṃ chinditvā āgamma pūjesi. So teneva cittappasādena tato cuto devaloke uppanno aparāparaṃ chakāmāvacarasampattiṃ anubhavitvā tato cuto manussaloke uppajjitvā cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto pubbacaritavasena satthari pasanno pabbajitvā nacirasseva arahā ahosi, cakkavāko hutvā bhagavantaṃ disvā katthaci gantvā pupphamāharitvā pūjitattā pubbapuññanāmena paccāgamaniyattheroti pākaṭo. [13] Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sindhuyā nadiyā tīretiādimāha. Sīti saddaṃ kurumānā dhunāti kampatīti sindhu, nadati saddaṃ karonto gacchatīti nadi. Cakkavāko ahaṃ tadāti cakkaṃ sīghaṃ gacchantaṃ iva udake vā thale vā ākāse vā sīghaṃ vāti gacchatīti cakkavāko. Tadā vipassiṃ bhagavantaṃ dassanakāle ahaṃ cakkavāko ahosinti attho. Suddhasevālabhakkhohanti aññagocaraamissattā suddhasevālameva khādanto ahaṃ vasāmi pāpesu ca susaññatoti pubbavāsanāvasena pāpakaraṇe suṭṭhu saññato tīhi dvārehi saññato susikkhito. [14] Addasaṃ virajaṃ buddhanti rāgadosamohavirahitattā virajaṃ nikkilesaṃ buddhaṃ addasaṃ addakkhiṃ. Gacchantaṃ anilañjaseti anilañjase ākāsapathe gacchantaṃ

--------------------------------------------------------------------------------------------- page109.

Buddhaṃ. Tuṇḍena mayhaṃ mukhatuṇḍena sālaṃ sālapupphaṃ paggayha paggahetvā vipassissābhiropayiṃ vipassissa bhagavato pūjesinti attho. Sesaṃ suviññeyyamevāti. Paccāgamaniyattherāpadānavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 50 page 107-109. http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2354&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2354&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=65              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2661              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3340              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3340              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]