ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 119.

                   74. 2. Padasaññakattherāpadānavaṇṇanā
     akkantañca padaṃ disvātiādikaṃ āyasmato padasaññakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave 1- vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle ekasmiṃ saddhāsampanne upāsakagehe
nibbatto viññutaṃ patto ratanattaye pasanno bhagavatā tassa anukampāya
dassitaṃ padacetiyaṃ disvā pasanno lomahaṭṭhajāto vandanapūjanādibahumānamakāsi.
So teneva sukhette sukatena puññena tato cuto sagge nibbatto tattha
dibbasukhamanubhavitvā aparabhāge dibbasukhamanubhavitvā aparabhāge manussesu jāto
manussasampattiṃ sabbamanubhavitvā imasmiṃ buddhuppāde vibhavasampannakule nibbatto
vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi, purākatapuññanāmena
padasaññakattheroti pākaṭo.
     [5] So ekadivasaṃ attano pubbakammaṃ saritvā pubbacaritāpadānaṃ
pakāsento akkantañca padaṃ disvātiādimāha. Tattha akkantanti akkamitaṃ
dassitaṃ. Sabbabuddhānaṃ sabbadā caturaṅgulopariyeva gamanaṃ, ayaṃ pana tassa
saddhāsampannataṃ ñatvā "eso imaṃ passatū"ti padacetiyaṃ dassesi. Tasmā so
tasmiṃ pasīditvā vandanapūjanādisakkāramakāsīti attho. Sesaṃ sabbattha
uttānatthamevāti.
                   Padasaññakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                  75. 3. Buddhasaññakattherāpadānavaṇṇanā
     dumagge paṃsukūlikantiādikaṃ āyasmato buddhasaññakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 cha.Ma. uppannuppannabhave.



The Pali Atthakatha in Roman Character Volume 50 Page 119. http://84000.org/tipitaka/read/attha_page.php?book=50&page=119&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2584&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2584&pagebreak=1#p119


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]