ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 155.

                         12. Mahāparivāravagga
                 113. 1. Mahāparivārakattherāpadānavaṇṇanā
     vipassī nāma bhagavātiādikaṃ āyasmato mahāparivārakattherassa apadānaṃ. Ayampi
purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni upacinanto vipassissa
bhagavato uppannasamaye yakkhayoniyaṃ nibbatto anekayakkhasatasahassaparivāro ekasmiṃ
khuddakadīpe dibbasukhaṃ anubhavanto viharati. Tasmiñca dīpe cetiyābhisobhito vihāro
atathi, tattha bhagavā agamāsi. Atha kho 1- yakkhasenādhipati tattha katabhāvaṃ disvā
dibbavatthāni gahetvā gantvā bhagavantaṃ vanditvā dibbavatthehi pūjesi, saparivāro
saraṇaṃ agamāsi. So tena puññakammena tato cuto devaloke nibbattitvā tattha
chakāmāvacarasukhaṃ anubhavitvā tato cuto manussesu aggacakkavattiādisukhamanubhavitvā
aparabhāge imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthari
pasīditvā pabbajitvā 2- nacirasseva arahā ahosi.
     [1-2] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento vipassī nāma bhagavātiādimāha. Tattha visesaṃ paramatthaṃ
nibbānaṃ passatīti vipassī, vividhe satipaṭṭhānādayo sattatiṃsabodhipakkhiyadhamme
passatīti vā vipassī, vividhe anekappakāre bodhaneyyasatte visuṃ visuṃ passatīti vā
vipassī, so vipassī bhagavā dīpacetiyaṃ dīpe pūjanīyaṭṭhānaṃ vihāramagamāsīti attho.
Sesaṃ sabbattha uttānamevāti.
                 Mahāparivārakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. so.                          2 cha.Ma. pabbajito.



The Pali Atthakatha in Roman Character Volume 50 Page 155. http://84000.org/tipitaka/read/attha_page.php?book=50&page=155&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3349&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3349&pagebreak=1#p155


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]