ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 295.

Adhipatiyaṭṭhena indriyampi, akampiyaṭṭhena balampi, bujjhanaṭṭhena bojjhaṅgampi,
tathaṭṭhena saccampi, avikkhepaṭṭhena samathampi, suññataṭṭhena dhammampi, rāsaṭṭhena
khandhampi, āyatanaṭṭhena āyatanampi, suññasabhāvanissattaṭṭhena dhātumpi, paccayaṭṭhena
āhārampi, phusanaṭṭhena phassampi, vedayitaṭṭhena vedanampi, sañjānanaṭṭhena
saññampi, cetayitaṭṭhena cetanampi, vijānanaṭṭhena cittampi bhāveti. Tasmā tesaṃ
ekūnavīsatiyā nayānaṃ 1- dassanatthaṃ puna "katame dhammā kusalā"tiādi vuttaṃ.
Evaṃ "idampi bhāveti, idampi bhāvetī"ti puggalajjhāsayena ceva desanāvilāsena
ca vīsati nayā desitā 2- honti. Dhammaṃ sotuṃ nisinnadevaparisāya hi ye
upanijjhāyanaṭṭhena "lokuttarajjhānan"ti kathite bujjhanti, tesaṃ sappāyavasena
"jhānan"ti kathitaṃ .pe. Ye vijānanaṭṭhena "cittampī"ti 3- vutte bujjhanti,
tesaṃ sappāyavasena "cittan"ti kathitaṃ. Ayamettha puggalajjhāsayo.
     Sammāsambuddho pana attano buddhasubodhitāya 4- dasabalacatuvesārajjacatu-
paṭisambhidatāya ca chaasādhāraṇañāṇayogena ca desanaṃ yadicchakaṃ niyametvā dasseti,
icchanto upanijjhāyanaṭṭhena lokuttarajjhānanti dasseti, icchanto niyyānaṭṭhena
.pe. Vijānanaṭṭhena lokuttaraṃ cittanti dasseti. 5- Ayaṃ desanāvilāso nāma.
Tattha yatheva "lokuttarajjhānan"ti vuttaṭṭhāne dasa nayā vibhattā, evaṃ
maggādīsupi teyeva veditabbā. Iti vīsatiyā ṭhānesu dasa dasa katvā dve
nayasatāni vibhattāni honti.
     [358] Idāni adhipatibhedaṃ dassetuṃ puna "katame dhammā kusalā"tiādi
āraddhaṃ. Tattha chandaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā nibbattitaṃ lokuttarajjhānaṃ
chandādhipateyyaṃ nāma. Sesesupi eseva nayo. Iti purimasmiṃ suddhike dve
nayasatāni. Chandādhipateyyādīsupi dve dveti nayasahassena bhājetvā paṭhamamaggaṃ
dasseti 6- dhammarājā.
                         Paṭhamamaggo niṭṭhito.
@Footnote: 1 cha.Ma. padānaṃ          2 Ma. dassitā              3 cha.Ma. cittanti
@4 cha.Ma. buddhasubodhatāya    5 cha.Ma. ayaṃ pāṭho na dissati   6 cha.Ma. dassesi



The Pali Atthakatha in Roman Character Volume 53 Page 295. http://84000.org/tipitaka/read/attha_page.php?book=53&page=295&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=7367&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=7367&pagebreak=1#p295


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]