ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page295.

Adhipatiyaṭṭhena indriyampi, akampiyaṭṭhena balampi, bujjhanaṭṭhena bojjhaṅgampi, tathaṭṭhena saccampi, avikkhepaṭṭhena samathampi, suññataṭṭhena dhammampi, rāsaṭṭhena khandhampi, āyatanaṭṭhena āyatanampi, suññasabhāvanissattaṭṭhena dhātumpi, paccayaṭṭhena āhārampi, phusanaṭṭhena phassampi, vedayitaṭṭhena vedanampi, sañjānanaṭṭhena saññampi, cetayitaṭṭhena cetanampi, vijānanaṭṭhena cittampi bhāveti. Tasmā tesaṃ ekūnavīsatiyā nayānaṃ 1- dassanatthaṃ puna "katame dhammā kusalā"tiādi vuttaṃ. Evaṃ "idampi bhāveti, idampi bhāvetī"ti puggalajjhāsayena ceva desanāvilāsena ca vīsati nayā desitā 2- honti. Dhammaṃ sotuṃ nisinnadevaparisāya hi ye upanijjhāyanaṭṭhena "lokuttarajjhānan"ti kathite bujjhanti, tesaṃ sappāyavasena "jhānan"ti kathitaṃ .pe. Ye vijānanaṭṭhena "cittampī"ti 3- vutte bujjhanti, tesaṃ sappāyavasena "cittan"ti kathitaṃ. Ayamettha puggalajjhāsayo. Sammāsambuddho pana attano buddhasubodhitāya 4- dasabalacatuvesārajjacatu- paṭisambhidatāya ca chaasādhāraṇañāṇayogena ca desanaṃ yadicchakaṃ niyametvā dasseti, icchanto upanijjhāyanaṭṭhena lokuttarajjhānanti dasseti, icchanto niyyānaṭṭhena .pe. Vijānanaṭṭhena lokuttaraṃ cittanti dasseti. 5- Ayaṃ desanāvilāso nāma. Tattha yatheva "lokuttarajjhānan"ti vuttaṭṭhāne dasa nayā vibhattā, evaṃ maggādīsupi teyeva veditabbā. Iti vīsatiyā ṭhānesu dasa dasa katvā dve nayasatāni vibhattāni honti. [358] Idāni adhipatibhedaṃ dassetuṃ puna "katame dhammā kusalā"tiādi āraddhaṃ. Tattha chandaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā nibbattitaṃ lokuttarajjhānaṃ chandādhipateyyaṃ nāma. Sesesupi eseva nayo. Iti purimasmiṃ suddhike dve nayasatāni. Chandādhipateyyādīsupi dve dveti nayasahassena bhājetvā paṭhamamaggaṃ dasseti 6- dhammarājā. Paṭhamamaggo niṭṭhito. @Footnote: 1 cha.Ma. padānaṃ 2 Ma. dassitā 3 cha.Ma. cittanti @4 cha.Ma. buddhasubodhatāya 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. dassesi


             The Pali Atthakatha in Roman Book 53 page 295. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=7367&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=53&A=7367&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2121              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1670              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]