ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 445.

Caranti kadāci katthaci sambhavato, tasmā tesaṃ asaṅgahaṇatthaṃ "avacarā"ti vuttaṃ.
Tena ye etasmiṃ antare ogāḷhā hutvā caranti sabbattha sadā ca
sambhavato, adhobhāge ca caranti avīcinirayassa heṭṭhā bhūtupādāya pavattibhāvena,
tesaṃ saṅgaho kato hoti. Te hi avagāḷhāva caranti adhobhāgeva carantīti
avacaRā. Ettha pariyāpannāti iminā pana yasmā ete etthāvacarā aññatthāpi
avacaranti, na pana tattha pariyāpannā honti. Tasmā etesaṃ aññatthāpi
avacarantānaṃ pariggaho kato hoti. Idāni te ettha pariyāpannadhamme
rāsisuññatapaccayabhāvato ceva sabhāvato ca dassento "khandhā"tiādimāha.
     [1289] Rūpāvacaraniddese brahmalokanti paṭhamajjhānabhūmisaṅkhātaṃ
brahmaṭṭhānaṃ. Sesamettha kāmāvacaraniddese vuttanayeneva ñātabbaṃ. 1- Samāpannassa
cātiādīsu paṭhamapadena kusalajjhānaṃ vuttaṃ, dutiyena vipākajjhānaṃ vuttaṃ, tatiyena
kiriyajjhānaṃ vuttanti veditabbaṃ.
     [1291] Arūpāvacaraniddese ākāsānañcāyatanūpageti ākāsānañcāyatana-
saṅkhātaṃ bhavaṃ upagate. Dutiyapadepi eseva nayo. Sesaṃ heṭṭhā vuttanayeneva
veditabbaṃ.
     [1301] Saraṇadukaniddese yvāyaṃ tīsu akusalamūlesu moho, so
lobhasampayuttova lobhena saraṇo, dosasampayutto ca dosena saraṇo.
Vicikicchuddhaccasampayutto pana moho diṭṭhisampayuttena ceva rūparāgaarūparāgasaṅkhātena
ca rāgaraṇena pahānekaṭṭhabhāvato saraṇo, sarajoti veditabbo.
                        Suttantikadukanikkhepakathā
     [1303] Suttantikadukesu mātikākathāyaṃ atthato vivecitattā, yāni ca
nesaṃ niddesapadāni, tesampi heṭṭhā vuttanayeneva suviññeyyattā yebhuyyena
uttānatthānieva. Idaṃ panettha visesamattaṃ:- vijjūpamaduke tāva cakkhumā kira
@Footnote: 1 cha.Ma. veditabbaṃ



The Pali Atthakatha in Roman Character Volume 53 Page 445. http://84000.org/tipitaka/read/attha_page.php?book=53&page=445&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=11069&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=11069&pagebreak=1#p445


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]