ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page445.

Caranti kadāci katthaci sambhavato, tasmā tesaṃ asaṅgahaṇatthaṃ "avacarā"ti vuttaṃ. Tena ye etasmiṃ antare ogāḷhā hutvā caranti sabbattha sadā ca sambhavato, adhobhāge ca caranti avīcinirayassa heṭṭhā bhūtupādāya pavattibhāvena, tesaṃ saṅgaho kato hoti. Te hi avagāḷhāva caranti adhobhāgeva carantīti avacaRā. Ettha pariyāpannāti iminā pana yasmā ete etthāvacarā aññatthāpi avacaranti, na pana tattha pariyāpannā honti. Tasmā etesaṃ aññatthāpi avacarantānaṃ pariggaho kato hoti. Idāni te ettha pariyāpannadhamme rāsisuññatapaccayabhāvato ceva sabhāvato ca dassento "khandhā"tiādimāha. [1289] Rūpāvacaraniddese brahmalokanti paṭhamajjhānabhūmisaṅkhātaṃ brahmaṭṭhānaṃ. Sesamettha kāmāvacaraniddese vuttanayeneva ñātabbaṃ. 1- Samāpannassa cātiādīsu paṭhamapadena kusalajjhānaṃ vuttaṃ, dutiyena vipākajjhānaṃ vuttaṃ, tatiyena kiriyajjhānaṃ vuttanti veditabbaṃ. [1291] Arūpāvacaraniddese ākāsānañcāyatanūpageti ākāsānañcāyatana- saṅkhātaṃ bhavaṃ upagate. Dutiyapadepi eseva nayo. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ. [1301] Saraṇadukaniddese yvāyaṃ tīsu akusalamūlesu moho, so lobhasampayuttova lobhena saraṇo, dosasampayutto ca dosena saraṇo. Vicikicchuddhaccasampayutto pana moho diṭṭhisampayuttena ceva rūparāgaarūparāgasaṅkhātena ca rāgaraṇena pahānekaṭṭhabhāvato saraṇo, sarajoti veditabbo.


             The Pali Atthakatha in Roman Book 53 page 445. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=11069&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=53&A=11069&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=810              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=7109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=6396              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=6396              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]