ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 110.

Ekāyapi anūnaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti seṭṭhacariyaṃ. Iminā
vārena sotāpannasakadāgāmino kathitā. Kimpanete rudantā brahmacariyaṃ carantīti?
āma, kilesarodanena rudantā caranti nāma. Sīlasampanno puthujjanabhikkhupi
ettheva saṅgahito.
     Ṭhitattoti ṭhitasabhāvo. Anāgāmī hi kāmarāgabyāpādehi akampanīyacittatāya
ca tamhā lokā anāvattidhammatāya ca ṭhitasabhāvo nāma. Tiṇṇoti taṇhāsotaṃ
otiṇṇo. 1- Pāragatoti 2- nibbānapāraṃ gato. Thale tiṭṭhatīti arahattaphalasamāpattithale
tiṭṭhati. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Ayaṃ vuccatīti ayaṃ
khīṇāsavo "tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo"ti vuccati. Bāhitapāpatāya
hi esa brāhmaṇo nāma.
     [189] Appassutādīsu appakaṃ sutaṃ hotīti navaṅge satthusāsane kiñcideva
thokaṃ sutaṃ hoti. Na atthamaññāya na dhammamaññāya dhammānudhammapaṭipanno
hotīti aṭṭhakathañca pāliñca jānitvā lokuttaradhammassa anurūpadhammaṃ pubbabhāgapaṭipadaṃ
paṭipanno na hoti. Iminā nayena sabbattha attho veditabbo.
     [190] Samaṇamacalādīsu samaṇamacaloti samaṇaacalo, makāro padasandhikaro,
niccalasamaṇo thirasamaṇoti attho. Ayaṃ vuccatīti ayaṃ sotāpanno sāsane
mūlajātāya saddhāya patiṭṭhitattā "samaṇamacalo"ti vuccati. Sakadāgāmī pana
rajjanakilesassa atthitāya samaṇapadumoti vutto. Rattaṭṭho hi idha padumaṭṭho nāmāti
vuttaṃ. Anāgāmī kāmarāgasaṅkhātassa rajjanakilesassa natthitāya samaṇapuṇḍarīkoti
vutto. Paṇḍaraṭṭho hi idha puṇḍarīkaṭṭho nāmāti vuttaṃ. Khīṇāsavo ca
thaddhabhāvakarānaṃ kilesānaṃ abhāvena samaṇesu samaṇasukhumālo nāmāti vutto.
Appadukkhaṭṭhenāpi cesa samaṇasukhumāloyevāti.
                      Catukkaniddesavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. uttiṇṇo   2 cha.Ma. pāraṅgatoti



The Pali Atthakatha in Roman Character Volume 55 Page 110. http://84000.org/tipitaka/read/attha_page.php?book=55&page=110&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=2462&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=2462&pagebreak=1#p110


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]