ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page110.

Ekāyapi anūnaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti seṭṭhacariyaṃ. Iminā vārena sotāpannasakadāgāmino kathitā. Kimpanete rudantā brahmacariyaṃ carantīti? āma, kilesarodanena rudantā caranti nāma. Sīlasampanno puthujjanabhikkhupi ettheva saṅgahito. Ṭhitattoti ṭhitasabhāvo. Anāgāmī hi kāmarāgabyāpādehi akampanīyacittatāya ca tamhā lokā anāvattidhammatāya ca ṭhitasabhāvo nāma. Tiṇṇoti taṇhāsotaṃ otiṇṇo. 1- Pāragatoti 2- nibbānapāraṃ gato. Thale tiṭṭhatīti arahattaphalasamāpattithale tiṭṭhati. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Ayaṃ vuccatīti ayaṃ khīṇāsavo "tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo"ti vuccati. Bāhitapāpatāya hi esa brāhmaṇo nāma. [189] Appassutādīsu appakaṃ sutaṃ hotīti navaṅge satthusāsane kiñcideva thokaṃ sutaṃ hoti. Na atthamaññāya na dhammamaññāya dhammānudhammapaṭipanno hotīti aṭṭhakathañca pāliñca jānitvā lokuttaradhammassa anurūpadhammaṃ pubbabhāgapaṭipadaṃ paṭipanno na hoti. Iminā nayena sabbattha attho veditabbo. [190] Samaṇamacalādīsu samaṇamacaloti samaṇaacalo, makāro padasandhikaro, niccalasamaṇo thirasamaṇoti attho. Ayaṃ vuccatīti ayaṃ sotāpanno sāsane mūlajātāya saddhāya patiṭṭhitattā "samaṇamacalo"ti vuccati. Sakadāgāmī pana rajjanakilesassa atthitāya samaṇapadumoti vutto. Rattaṭṭho hi idha padumaṭṭho nāmāti vuttaṃ. Anāgāmī kāmarāgasaṅkhātassa rajjanakilesassa natthitāya samaṇapuṇḍarīkoti vutto. Paṇḍaraṭṭho hi idha puṇḍarīkaṭṭho nāmāti vuttaṃ. Khīṇāsavo ca thaddhabhāvakarānaṃ kilesānaṃ abhāvena samaṇesu samaṇasukhumālo nāmāti vutto. Appadukkhaṭṭhenāpi cesa samaṇasukhumāloyevāti. Catukkaniddesavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. uttiṇṇo 2 cha.Ma. pāraṅgatoti


             The Pali Atthakatha in Roman Book 55 page 110. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=2462&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=2462&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=619              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=3659              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=3599              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=3599              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]