ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 135.

     [5] Idāni "na hevaṃ niggahetabbe"tiādikaṃ niggamacatukkaṃ 1- nāma hoti.
Tattha na hevaṃ niggahetabbeti yathāhaṃ tayā niggahito, na hi evaṃ niggahetabbo.
Etassa hi niggahassa dunniggahabhāvo mayā sādhito. Tena hīti tena kāraṇena,
yasmā esa niggaho dunniggaho, tasmā yaṃ maṃ niggaṇhāsi hañci puggalo
.pe. Idante micchāti, idaṃ niggaṇhanaṃ tava micchāti attho. Tena hi ye
kate niggaheti yena kāraṇena idaṃ micchā, tena kāraṇena yo tayā niggaho
kato, so dukkaṭo. Yaṃ mayā paṭikammaṃ kataṃ, tadeva sukataṃ. Yāpi cesā
paṭikammacatukkādivasena kathāmaggasampaṭipādanā katā, sāpi sukatāti. 2- Evametaṃ
puggalo upalabbhatītiādikassa anulomapañcakassa nupalabbhatītiādikānaṃ paṭikamma-
niggahopanayananiggamacatukkānaṃ vasena anulomapaccanīkapañcakaṃ nāma niddiṭṭhanti
veditabbaṃ. Ettāvatā sakavādino pubbapakkhe sati paravādino vacanasāmaññamattena
chalavādena jayo hoti.
                       2. Paccanīkānulomavaṇṇanā
     [6] Idāni yathā paravādino pubbapakkhe sati sakavādino dhammeneva
tatheva bhūtena jayo 3- hoti, tathā vāduppattiṃ dassetuṃ puggalo nupalabbhatīti
paccanīkānulomapañcakaṃ āraddhaṃ. Tattha paccanīke pucchā paravādissa, rūpādibhedaṃ
sacchikaṭṭhaparamatthaṃ sandhāya paṭiññā sakavādissa. Suddhasammatisaccaṃ vā paramatthamissakaṃ
vā sammatisaccaṃ sandhāya yo sacchikaṭṭhoti puna anuyogo paravādissa, sammativasena
nupalabbhatīti navattabbattā missakavasena vā anuyogassa saṅkiṇṇattā na hevanti
paṭikkhepo sakavādissa. Paṭiññātaṃ paṭikkhipatīti vacanasāmaññamattena ājānāhi
niggahantiādivacanaṃ paravādissa. Evamayaṃ puggalo nupalabbhatīti dutiyavādaṃ nissāya
dutiyo niggaho hotīti veditabbo. Evaṃ tena chalena niggaho āropito.
@Footnote: 1 ka. niggahacatukkaṃ, Sī. nigamanacatukkaṃ, cha.Ma. niggamanacatukkaṃ  2 cha.Ma. sukatā
@3 cha.Ma. dhammeneva tathena sujayo



The Pali Atthakatha in Roman Character Volume 55 Page 135. http://84000.org/tipitaka/read/attha_page.php?book=55&page=135&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3009&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3009&pagebreak=1#p135


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]