ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 239.

Cetanāyevetaṃ vevacanaṃ. Kusalacetanāyeva hi pakappayamānā patthanāti pakappanavasena
ṭhitattā paṇidhīti ca vuccati. Parato pana kusalena cittena samuṭṭhitā vedanā
saññā cetanā saddhātiādīsu vedanādīnaññeva cettha patthanā paṇidhīti labbhati,
na cetanāya. Kasmā? dvinnaṃ cetanānaṃ ekato abhāvā, sotapatitattā pana
evaṃ tanti gatāti veditabbā. Rūpāyatanantiādi purimavāre "sabbantaṃ kusalan"ti
saṅkhittassa pabhedadassanatthaṃ vuttaṃ. Sesā saṃsandananayā, vacīkammantikathā, 1-
"akusalena cittena samuṭṭhitan"tiādividhānañca sabbaṃ pālianusāreneva veditabbaṃ.
Asucīti panettha sukkaṃ adhippetaṃ. Suttasādhanaṃ uttānatthamevāti.
                     Rūpaṃkammantikathāvaṇṇanā niṭṭhitā.
                            ---------
                       10. Jīvitindriyakathāvaṇṇanā
     [540] Idāni jīvitindriyakathā nāma hoti. Tattha yesaṃ jīvitindriyaṃ nāma
cittavippayutto arūpī dhammo, 2- tasmā rūpajīvitindriyaṃ natthīti laddhi
seyyathāpi pubbaseliyānañceva samitiyānañca, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Natthi rūpīnaṃ dhammānaṃ āyūti pañhe upādinnarūpānampi tiṇakaṭṭhādīnampi
santānavasena pavattimeva āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti
icchati, tasmā paṭikkhipati. Atthīti pañhepi iminā kāraṇena paṭijānāti. Atthi
arūpajīvitindriyanti pañhepi arūpadhammānaṃ cittavippayuttaṃ jīvitindriya-
santānaṃ nāma atthīti icchati, tasmā paṭijānāti.
     [541] Rūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti pañhe sattasantāne
3- rūpino vā dhammā honti arūpino vā, 3- sabbesaṃ cittavippayuttaṃ
arūpajīvitindriyameva icchati, tasmā paṭijānāti.
@Footnote: 1 cha.Ma. vacīkammakathā  2 cha.Ma. arūpadhammo   3-3 cha.Ma. rūpīno vā hontu arūpino vā



The Pali Atthakatha in Roman Character Volume 55 Page 239. http://84000.org/tipitaka/read/attha_page.php?book=55&page=239&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5379&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5379&pagebreak=1#p239


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]