ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 271.

Paṭijānāti. So tadassādetīti suttaṃ jhānalābhino jhānā vuṭṭhāya jhānassādaṃ
sādheti, na antosamāpattiyaṃyeva jhānanikantiyā jhānārammaṇataṃ, tasmā asādhakanti.
                  Samāpannoassādetikathāvaṇṇanā niṭṭhitā.
                         --------------
                       8. Asātarāgakathāvaṇṇanā
     [674] Idāni asātarāgakathā nāma hoti. Tattha "yaṅkiñci vedanaṃ
vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadatī"ti 1-
sutte diṭṭhābhinandanavasena vuttaṃ "abhinandatī"ti vacanaṃ nissāya "dukkhavedanāyapi
rāgassādavasena abhinandanāpi 2- hoti, tasmā atthi asātarāgo"ti yesaṃ laddhi
seyyathāpi uttarāpathakānaṃ, te sandhāya atthi asātarāgoti pucchā sakavādissa.
Tattha asātarāgoti asāte dukkhavedayite "aho vata me etadeva bhaveyyā"ti
rajjanā. Āmantāti laddhivasena paṭiññā paravādissa. Sesamettha uttānatthameva.
     [675] So taṃ vedanaṃ abhinandatīti sutte pana vinivaṭṭetvā
dukkhavedanameva ārabbha rāguppatti nāma natthi, samūhaggahaṇena pana vedayitalakkhaṇaṃ
dhammaṃ dukkhavedanameva vā attato samanupassanto diṭṭhimaññanāsaṅkhātāya
diṭṭhābhinandanāya vedanaṃ abhinandati, dukkhāya vedanāya vipariṇāmaṃ abhinandati,
dukkhāya vedanāya abhibhūto tassā paṭipakkhaṃ kāmasukhaṃ patthayantopi dukkhavedanaṃ
abhinandati nāma. Evaṃ dukkhavedanāya abhinandanā hotīti adhippāyo. Tasmā
asādhakametaṃ asātarāgassāti.
                     Asātarāgakathāvaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Ma.mū. 12/409/365   2 cha.Ma. abhinandanā



The Pali Atthakatha in Roman Character Volume 55 Page 271. http://84000.org/tipitaka/read/attha_page.php?book=55&page=271&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6104&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6104&pagebreak=1#p271


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]