ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 279.

Ettha apuññābhisaṅkhārova gahito, tasmā saṅkhārapaccayāpi avijjāti ettha
sahajātaaññamaññaatthiavigatasampayuttavasena paccayatā veditabbā. Upādānapaccayāpi
taṇhāti ettha ṭhapetvā kāmupādānaṃ sesāni tīṇi upādānāni avijjāya
saṅkhārā viya taṇhāya paccayā hontīti veditabbāni. Sesaṃ yathāpālimeva
niyyāti. Jarāmaraṇapaccayāti pucchā paravādissa, nāmarūpaṃ viññāṇapaccayāti
sakavādissāti.
                    Aññamaññapaccayakathāvaṇṇanā niṭṭhitā.
                           -----------
                         3. Addhākathāvaṇṇanā
     [720-721] Idāni addhākathā nāma hoti. Tattha "tīṇimāni bhikkhave
kathāvatthūnī"ti 1- suttaṃ nissāya kālasaṅkhāto addhā nāma parinipphanno
atthīti yesaṃ laddhi, tesaṃ "addhā nāma koci parinipphanno natthi aññatra
kālapaññattimattā, rūpādayo pana khandhā parinipphannā"ti vibhāgaṃ dassetuṃ addhā
parinipphannoti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "sace so
parinipphanno, rūpādīsu anena aññatarena bhavitabban"ti codetuṃ rūpantiādimāha.
Itaro paṭikkhipati. Sesaṃ yathāpālimeva niyyātīti.
                       Addhākathāvaṇṇanā niṭṭhitā.
                            --------
                       4. Khaṇalayamuhuttakathāvaṇṇanā
     [722-723] Idāni khaṇalayamuhuttakathā nāma hoti. Khaṇalayamuhuttakathāsupi
eseva nayo. Sabbepi hete khaṇādayo addhāpariyāyāevāti.
                     Khaṇalayamuhuttakathāvaṇṇanā niṭṭhitā.
                            --------
@Footnote: 1 aṅ.tika. 20/68/192



The Pali Atthakatha in Roman Character Volume 55 Page 279. http://84000.org/tipitaka/read/attha_page.php?book=55&page=279&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6284&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6284&pagebreak=1#p279


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]