ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 306.

                         4. Pattikathāvaṇṇanā
     [837-840] Idāni pattikathā nāma hoti. Tattha "yaṃ yaṃ paṭilabhati, 1-
tassa tassa paṭilābho patti nāma, sā ca asaṅkhatā"ti yesaṃ laddhi seyyathāpi
pubbaseliyānaññeva, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Sesamidhāpi heṭṭhā vuttanayattā yathāpālimeva niyyātīti. Na vattabbantiādi
yāya laddhiyā patti asaṅkhatāti paññatti, 2- taṃ pakāsetuṃ vuttaṃ. Tattha sakavādī
"na hevaṃ vattabbe"ti paṭikkhipanto kevalaṃ pattiyā rūpādibhāvaṃ na sampaṭicchati.
Na hi patti nāma koci dhammo atthi, na pana asaṅkhatabhāvaṃ anujānāti. Itaro
pana paṭikkhepamatteneva asaṅkhatāti laddhiṃ patiṭṭhapeti, sā ayoniso patiṭṭhāpitattā
appatiṭṭhitāyevāti.
                       Pattikathāvaṇṇanā niṭṭhitā.
                            ---------
                         5. Tathatākathāvaṇṇanā
     [841-843] Idāni tathatākathā nāma hoti. Tattha yesaṃ "rūpādīnaṃ
sabbadhammānaṃ rūpādisabhāvatāsaṅkhātā tathatā nāma atthi, sā ca saṅkhatesu rūpādīsu
apariyāpannattā asaṅkhatā"ti laddhi seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamidhāpi heṭṭhā vuttanayattā
pākaṭamevāti.
                       Tathatākathāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. paṭilabbhati  2 cha.Ma. maññati



The Pali Atthakatha in Roman Character Volume 55 Page 306. http://84000.org/tipitaka/read/attha_page.php?book=55&page=306&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6889&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6889&pagebreak=1#p306


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]