ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 548.

Panettha na gahito. Tasmiñhi gahite tepi dve vārā chijjanti, vissajjanameva
na labbhati. Evaṃ yena yena saddhiṃ yassa yassa saṃsandane yaṃ labbhati, yañca
parihāyati, taṃ sabbaṃ sādhukaṃ sallakkhetvā sabbapaccanīyesu gaṇanā uddharitabbāti.
                        Paccanīyavaṇṇanā niṭṭhitā.
                            ---------
                         Anulomapaccanīyavaṇṇanā
    [550] Anulomapaccanīye "hetuyā satta, ārammaṇe navā"ti evaṃ anulome
"nahetuyā paṇṇarasa, nārammaṇe paṇṇarasā"ti evaṃ paccanīye ca laddhagaṇanesu
paccayesu yo yo paccayo anulomato ṭhito, tassa tassa anulome laddhavārehi
saddhiṃ ye paccanīyato ṭhitassa paccanīye laddhavāresu sadisavārā, tesaṃ vasena
gaṇanā veditabbā. Anulomasmiñhi hetupaccaye "hetuyā sattā"ti satta vārā
laddhā, paccanīye nārammaṇapaccaye "nārammaṇe paṇṇarasā"ti paṇṇarasa laddhā.
Tesu ye hetuyā satta vuttā, tehi saddhiṃ nārammaṇe vuttesu paṇṇarasasu
"kusalo kusalassa, abyākatassa, kusalābyākatassa, akusalo akusalassa, abyākatassa,
akusalābyākatassa, abyākato abyākatassā"ti ime satta sadisā, te sandhāya
hetupaccayā nārammaṇe sattāti vuttaṃ. Nādhipatiyā sattātiādīsupi eseva nayo.
     Nasahajātassa pana hetupaccayassa abhāvā nasahajāte ekopi na labbhati,
tasmā tena saddhiṃ yojanā na katāti. 1- Naaññamaññe kusalādayo tayo
rūpābyākatassa labbhanti, te sandhāya tīṇīti vuttaṃ. Tathā nasampayutte. Navippayutte
pana kusalo 2- kusalassa, akusalo 3- akusalassa, abyākato 4- abyākatassāti
arūpadhammavasena tīṇi veditabbāni. Nanissayanoatthinoavigatā nasahajāto viya
@Footnote: 1 cha.Ma. na katā   2 cha.Ma. kusalaṃ   3 cha.Ma. akusalaṃ   4 cha.Ma. abyākataṃ



The Pali Atthakatha in Roman Character Volume 55 Page 548. http://84000.org/tipitaka/read/attha_page.php?book=55&page=548&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12382&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12382&pagebreak=1#p548


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]