Sārena sārakaraṇīyanti rukkhasārena kattabbaṃ akkhacakkayuganaṅgalādikaṃ yaṅkiñci.
Sākhāpalāsaṃ aggahesi brahmacariyassāti maggaphalasārassa 1- sāsanabrahmacariyassa
cattāro paccayā sākhāpalāsaṃ nāma, taṃ aggahesi. Tena ca vosānaṃ āpādīti
teneva ca alamettāvatā sāro me pattoti vosānaṃ āpanno.
[310] Ñāṇadassanaṃ ārādhetīti devadatto pañcābhiñño, dibbacakkhu
ca pañcannaṃ abhiññānaṃ matthake ṭhitaṃ, taṃ imasmiṃ sutte "ñāṇadassanan"ti vuttaṃ.
Ajānaṃ apassaṃ viharantīti kiñci sukhumaṃ rūpaṃ ajānantā antamaso paṃsupisācakampi
apassantā viharanti.
[311] Asamayavimokkhaṃ ārādhetīti "katamo asamayavimokkho, cattāro ca
ariyamaggā cattāri ca sāmaññaphalāni nibbānañca, ayaṃ asamayavimokkho"ti 2- evaṃ
vutte navalokuttaradhamme ārādheti sampādeti paṭilabhati. Lokiyasamāpattiyo hi
appitappitakkhaṇeyeva paccanīkadhammehi vimuccanti, tasmā "katamo samayavimokkho,
catasso 3- rūpāvacarasamāpattiyo 3- catasso ca arūpāvacarasamāpattiyo, ayaṃ
samayavimokkho"ti 2- evaṃ samayavimokkhoti vuttā. Lokuttaradhammā pana kālena kālaṃ
vimuccanti, sakiṃ vimuttāni hi maggaphalāni vimuttāneva honti. Nibbānaṃ
sabbakilesehi accantaṃ vimuttamevāti ime nava dhammā asamayavimokkhoti vuttā.
Akuppā cetovimuttīti arahattaphalavimutti. Ayamattho etassāti etadatthaṃ,
arahattaphalatthaṃ idaṃ brahmacariyaṃ, ayaṃ etassa atthoti vuttaṃ hoti. Etaṃ sāranti
etaṃ arahattamaggaphalaṃ 4- brahmacariyassa sāraṃ. Etaṃ pariyosānanti etaṃ arahattaphalaṃ
brahmacariyassa pariyosānaṃ, esā koṭi, na ito paraṃ pattabbaṃ atthīti yathānusandhināva
desanaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
mahāsāropamasuttavaṇṇanā niṭṭhitā.
-------------
@Footnote: 1 Ma. aggaphalasārassa 2 khu. paṭi. 31/478/361 vimokkhakathā (syā)
@3-3 pāli.,cha.Ma. cattāri jhānāni 4 cha.Ma. arahattaphalaṃ
The Pali Atthakatha in Roman Character Volume 8 Page 139.
http://84000.org/tipitaka/read/attha_page.php?book=8&page=139&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=3557&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=3557&pagebreak=1#p139