Aparihīnajjhāno brahmaloke nibbatti, tassa so attabhāvo piyo ahosi
manāpo, tasmā tādiseneva attabhāvena carati, tena naṃ sanaṅkumāroti sañjānanti.
Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ
gottaṃ paṭisaranti "ahaṃ gotamo ahaṃ kassapo"ti, tesu loke gottapaṭisārīsu
khattiyo seṭṭho. Anumatā bhagavatāti mama pañhābyākaraṇena saddhiṃ saṃsanditvā
desitāti ambaṭṭhasutte buddhena bhagavatā "ahaṃpi ambaṭṭha evaṃ vadāmi:-
`khattiyo seṭṭho janetasmiṃ 1- ye gottapaṭisārino
vijjācaraṇasampanno so seṭṭho devamānuse"ti 2-
evaṃ bhāsantena anumatā 3- anumoditā. Sādhu sādhu ānandāti bhagavā kira ādito
paṭṭhāya niddaṃ anokkamantova imaṃ suttaṃ sutvā ānandena sekhapaṭipadāya kūṭaṃ
gahitanti ñatvā uṭṭhāya pallaṅkaṃ ābhujitvā nisinno sādhukāraṃ adāsi, ettāvatā
ca pana idaṃ suttaṃ jinabhāsitaṃ nāma jātaṃ. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
sekhasuttavaṇṇanā niṭṭhitā.
Dutiyaṃ.
---------------
@Footnote: 1 ṭīkā. janitasaddo eva ikārassa ekāraṃ katvā janetasminti vutto janitasminti
@attho veditabboti evaṃ ṭīkānayena jane tasminti padadvayaṃ na vibhajitabbaṃ.
@2 dī.Sī. 9/277/89 sambaṭṭhasutta 3 cha.Ma. anuñātā
The Pali Atthakatha in Roman Character Volume 9 Page 26.
http://84000.org/tipitaka/read/attha_page.php?book=9&page=26&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=633&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=633&pagebreak=1#p26