ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [47]    Anāpatti    ajānantassa    ummattakassa    khittacittassa
vedanaṭṭassa ādikammikassāti.
                  Santhatabhāṇavāraṃ niṭṭhitaṃ.
     [48] Makkaṭī vajjiputtā ca       gihī naggo ca titthiyā
          dārikuppalavaṇṇā ca          byañjanehipare duve
          mātā dhītā bhaginī ca           jāyā ca mudulambinā
          dve vaṇā lepacittañca      dārudhītalikāya ca
          sundarena saha pañca           pañca sīvathikaṭṭhikā
          nāgī yakkhī ca petī ca           paṇḍakopahato chupe
          bhaddiye arahaṃ sutto           sāvatthiyaṃ caturopare
          vesāliyā tayo mallā        supino bhārukacchako
          supabbā saddhā bhikkhunī      sikkhamānā sāmaṇeri ca
          vesīyā paṇḍako gihī          aññamaññaṃ vuḍḍhapabbajito migoti.
     [49]  Tena  kho  pana  samayena  aññataro  bhikkhu  makkaṭiyā methunaṃ
dhammaṃ   paṭisevi   .  tassa  kukkuccaṃ  ahosi  bhagavatā  sikkhāpadaṃ  paññattaṃ
kacci  nu  kho  ahaṃ  pārājikaṃ  āpattiṃ  āpannoti  .  bhagavato etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [50]  Tena  kho  pana  samayena  sambahulā  vesālikā vajjīputtakā
bhikkhū    sikkhaṃ    appaccakkhāya   dubbalyaṃ   anāvikatvā   methunaṃ   dhammaṃ
paṭiseviṃsu   .   tesaṃ   kukkuccaṃ   ahosi   bhagavatā   sikkhāpadaṃ  paññattaṃ
kacci  nu  kho  mayaṃ  pārājikaṃ  āpattiṃ  āpannāti  .  bhagavato etamatthaṃ
ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.



             The Pali Tipitaka in Roman Character Volume 1 page 62-63. https://84000.org/tipitaka/read/roman_item.php?book=1&item=47&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=47&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=47&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=47&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=47              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]