ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
                    Suttantapiṭake dīghanikāyassa
                          dutiyo bhāgo
                               ---------
                              mahāvaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                           Mahāpadānasuttaṃ
     [1]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa    ārāme    karerikuṭikāyaṃ   .   athakho    sambahulānaṃ
bhikkhūnaṃ      pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ      karerimaṇḍalamāḷe
sannisinnānaṃ     sannipatitānaṃ     pubbenivāsapaṭisaṃyuttā    dhammī    kathā
udapādi itipi pubbenivāso itipi pubbenivāsoti.
     {1.1}   Assosi   kho   bhagavā  dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya    tesaṃ    bhikkhūnaṃ   imaṃ   kathāsallāpaṃ   .   athakho
bhagavā     uṭṭhāyāsanā     yena     karerimaṇḍalamāḷo    tenupasaṅkami
upasaṅkamitvā   paññattāsane   nisīdi   .   nisajja   kho   bhagavā  bhikkhū
āmantesi   kāya   nuttha   bhikkhave   etarahi   kathāya  sannisinnā  kā
ca  pana  vo  antarākathā  vippakatāti  .  evaṃ  vutte te bhikkhū bhagavantaṃ
etadavocuṃ    idha   bhante   amhākaṃ   pacchābhattaṃ   piṇḍapātapaṭikkantānaṃ
karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ
Pubbenivāsapaṭisaṃyuttā    dhammī    kathā   udapādi   itipi   pubbenivāso
itipi   pubbenivāsoti   ayaṃ   kho   no  bhante  antarākathā  vippakatā
atha   bhagavā   anuppattoti   .   iccheyyātha   no   tumhe   bhikkhave
pubbenivāsapaṭisaṃyuttaṃ    dhammiṃ    kathaṃ    sotunti   .   etassa   bhagavā
kālo    etassa    sugata   kālo   yaṃ   bhagavā   pubbenivāsapaṭisaṃyuttaṃ
dhammiṃ  kathaṃ  kareyya  bhagavato  vacanaṃ  1-  sutvā  bhikkhū  dhāressantīti .
Tenahi   bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     {1.2}  Bhagavā  etadavoca  ito so bhikkhave ekanavuto kappo 2-
yaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho  loke  udapādi  .  ito  so
bhikkhave   ekatiṃso   kappo  3-  yaṃ  sikhī  bhagavā  arahaṃ  sammāsambuddho
loke   udapādi  .  tasmiṃyeva  kho  bhikkhave  ekatiṃse  kappe  vessabhū
bhagavā   arahaṃ   sammāsambuddho   loke   udapādi   .  imasmiṃyeva  kho
bhikkhave   bhaddakappe   kakusandho   bhagavā   arahaṃ  sammāsambuddho  loke
udapādi   .   imasmiṃyeva  kho  bhikkhave  bhaddakappe  konāgamano  bhagavā
arahaṃ   sammāsambuddho   loke   udapādi   .  imasmiṃyeva  kho  bhikkhave
bhaddakappe   kassapo   bhagavā  arahaṃ  sammāsambuddho  loke  udapādi .
Imasmiṃyeva  kho  bhikkhave  bhaddakappe  ahaṃ  etarahi  arahaṃ  sammāsambuddho
loke uppanno.
     [2]   Vipassī   bhikkhave   bhagavā   arahaṃ  sammāsambuddho  khattiyo
@Footnote: 1 Ma. vacanantipadaṃ na dissati. 2 Po. Ma. ekanavutikappe. 3 Po. Ma. ekatiṃsakappe.
Jātiyā   ahosi   khattiyakule   udapādi  .  sikhī  bhikkhave  bhagavā  arahaṃ
sammāsambuddho   khattiyo   jātiyā   ahosi   khattiyakule   udapādi  .
Vessabhū   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   khattiyo   jātiyā
ahosi   khattiyakule   udapādi   .   kakusandho   bhikkhave   bhagavā  arahaṃ
sammāsambuddho     brāhmaṇo     jātiyā     ahosi     brāhmaṇakule
udapādi    .   konāgamano   bhikkhave   bhagavā   arahaṃ   sammāsambuddho
brāhmaṇo    jātiyā   ahosi   brāhmaṇakule   udapādi   .   kassapo
bhikkhave   bhagavā   arahaṃ   sammāsambuddho   brāhmaṇo   jātiyā  ahosi
brāhmaṇakule   udapādi  .  ahaṃ  bhikkhave  etarahi  arahaṃ  sammāsambuddho
khattiyo jātiyā ahosiṃ khattiyakule uppanno.
     [3]   Vipassī   bhikkhave  bhagavā  arahaṃ  sammāsambuddho  koṇḍañño
gottena   ahosi   .   sikhī   bhikkhave   bhagavā   arahaṃ  sammāsambuddho
koṇḍañño   gottena   ahosi   .   vessabhū   bhikkhave   bhagavā  arahaṃ
sammāsambuddho   koṇḍañño   gottena   ahosi   .  kakusandho  bhikkhave
bhagavā  arahaṃ  sammāsambuddho  kassapo  gottena  ahosi  .  konāgamano
bhikkhave   bhagavā   arahaṃ   sammāsambuddho  kassapo  gottena  ahosi .
Kassapo   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   kassapo  gottena
ahosi   .   ahaṃ   bhikkhave   etarahi   arahaṃ   sammāsambuddho  gotamo
gottena ahosiṃ.
     [4]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
Asītivassasahassāni   āyuppamāṇaṃ   ahosi   .   sikhissa  bhikkhave  bhagavato
arahato      sammāsambuddhassa      sattativassasahassāni      āyuppamāṇaṃ
ahosi   .   vessabhussa   bhikkhave   bhagavato   arahato  sammāsambuddhassa
saṭṭhivassasahassāni    āyuppamāṇaṃ    ahosi    .   kakusandhassa   bhikkhave
bhagavato   arahato   sammāsambuddhassa   cattāḷīsavassasahassāni  āyuppamāṇaṃ
ahosi   .   konāgamanassa   bhikkhave  bhagavato  arahato  sammāsambuddhassa
tiṃsavassasahassāni   āyuppamāṇaṃ   ahosi   .  kassapassa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   vīsativassasahassāni   āyuppamāṇaṃ   ahosi .
Mayhaṃ   bhikkhave   etarahi   appakaṃ  āyuppamāṇaṃ  parittaṃ  lahukaṃ  yo  ciraṃ
jīvati so vassasataṃ appaṃ vā bhiyyo.
     [5]   Vipassī   bhikkhave   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā
mūle   abhisambuddho   .   sikhī   bhikkhave   bhagavā  arahaṃ  sammāsambuddho
puṇḍarīkassa   mūle   abhisambuddho   .   vessabhū   bhikkhave  bhagavā  arahaṃ
sammāsambuddho   sālassa   mūle   abhisambuddho   .   kakusandho  bhikkhave
bhagavā  arahaṃ  sammāsambuddho  sirīsassa  mūle  abhisambuddho . Konāgamano
bhikkhave  bhagavā  arahaṃ  sammāsambuddho  udumbarassa  mūle  abhisambuddho .
Kassapo   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   nigrodhassa   mūle
abhisambuddho    .    ahaṃ    bhikkhave   etarahi   arahaṃ   sammāsambuddho
assatthassa mūle abhisambuddho.
     [6]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
Khaṇḍatissaṃ    nāma    sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   sikhissa
bhikkhave    bhagavato    arahato    sammāsambuddhassa    abhibhūsambhavaṃ   nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   vessabhussa  bhikkhave  bhagavato
arahato   sammāsambuddhassa  sonuttaraṃ  1-  nāma  sāvakayugaṃ  ahosi  aggaṃ
bhaddayugaṃ   .   kakusandhassa   bhikkhave   bhagavato  arahato  sammāsambuddhassa
vidhūrasañjīvaṃ   nāma   sāvakayugaṃ   ahosi  aggaṃ  bhaddayugaṃ  .  konāgamanassa
bhikkhave    bhagavato    arahato    sammāsambuddhassa   bhiyyosuttaraṃ   nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   kassapassa   bhikkhave  bhagavato
arahato    sammāsambuddhassa   tissabhāradvājaṃ   nāma   sāvakayugaṃ   ahosi
aggaṃ    bhaddayugaṃ   .   mayhaṃ   bhikkhave   etarahi   sārīputtamoggallānaṃ
nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 1-5. https://84000.org/tipitaka/read/roman_item.php?book=10&item=1&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=1&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=1&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=1&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=1              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]