ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [103]   Ekamidāhaṃ  ānanda  samayaṃ  rājagahe  viharāmi  gijjhakūṭe
pabbate   .   tatrāpi  kho  tāhaṃ  ānanda  āmantesiṃ  ramaṇīyaṃ  ānanda
rājagahaṃ   ramaṇīyo   [2]-   gijjhakūṭo   pabbato  yassa  kassaci  ānanda
cattāro    iddhipādā    bhāvitā    bahulīkatā    yānīkatā   vatthukatā
anuṭṭhitā    paricitā    susamāraddhā   so   ākaṅkhamāno   kappaṃ   vā
tiṭṭheyya   kappāvasesaṃ   vā   .   tathāgatassa  kho  ānanda  cattāro
iddhipādā   bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā   so   3-   ākaṅkhamāno   ānanda  tathāgato  kappaṃ  vā
@Footnote: 1 Ma. bhante. 2 Ma. ānanda. 3 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page136.

Tiṭṭheyya kappāvasesaṃ vāti evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na tathāgataṃ yāci tiṭṭhatu [1]- bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti sace tvaṃ ānanda tathāgataṃ yāceyyāsi dve va te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ adhivāseyya tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ. [104] Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi gotamanigrodhe 2- .pe. tattheva rājagahe viharāmi corappapāte. Tattheva rājagahe viharāmi vebhārapasse sattapaṇṇaguhāyaṃ 3-. Tattheva rājagahe viharāmi isigilipasse kāḷasilāyaṃ . tattheva rājagahe viharāmi sītavane sappasoṇḍikapabbhāre . tattheva rājagahe viharāmi tapodārāme . tattheva rājagahe viharāmi veḷuvane kalandakanivāpe. Tattheva rājagahe viharāmi jīvakambavane . tattheva rājagahe viharāmi maddakucchismiṃ migadāye. {104.1} Tatrāpi kho tāhaṃ ānanda āmantesiṃ ramaṇīyaṃ ānanda rājagahaṃ ramaṇīyo gijjhakūṭo pabbato ramaṇīyo gotamanigrodho ramaṇīyo corappapāto ramaṇīyā vebhārapasse sattapaṇṇaguhā ramaṇīyā isigilipasse kāḷasilā ramaṇīyo sītavane sappasoṇḍikapabbhāro ramaṇīyo tapodārāmo ramaṇīyo @Footnote: 1 Ma. bhante. 2 Yu. nigordhārāme. 3 Ma. Yu. sattapaṇñīguhāyaṃ. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page137.

Veḷuvanakalandakanivāpo 1- ramaṇīyaṃ jīvakambavanaṃ ramaṇīyo maddakucchimigadāyo 2- yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. {104.2} Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so 3- ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na tathāgataṃ yāci tiṭṭhatu bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti sace tvaṃ ānanda tathāgataṃ yāceyyāsi dve va te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ adhivāseyya tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ. [105] Ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi udene cetiye . tatrāpi kho tāhaṃ ānanda āmantesiṃ ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . tathāgatassa kho ānanda cattāro iddhipādā @Footnote: 1 Ma. Yu. veḷuvane. 2 Ma. Yu. maddakucchismiṃ. 3 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page138.

Bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so 1- ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na tathāgataṃ yāci tiṭṭhatu bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti sace tvaṃ ānanda tathāgataṃ yāceyyāsi dve va te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ adhivāseyya tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.


             The Pali Tipitaka in Roman Character Volume 10 page 135-138. https://84000.org/tipitaka/read/roman_item.php?book=10&item=103&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=103&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=103&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=103&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=103              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]