ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [130]   Tena   kho  pana  samayena  āyasmā  upavāṇo  bhagavato
purato   ṭhito   hoti  bhagavantaṃ  vījamāno  .  athakho  bhagavā  āyasmantaṃ
upavāṇaṃ   apasādeti  2-  apehi  bhikkhu  mā  me  purato  aṭṭhāsīti .
Athakho    āyasmato    ānandassa   etadahosi   ayaṃ   kho   āyasmā
upavāṇo    dīgharattaṃ    bhagavato   upaṭṭhāko   santikāvacaro   samīpacārī
atha  ca  pana  bhagavā  pacchime  kāle  āyasmantaṃ  upavāṇaṃ apasādeti 3-
apehi  bhikkhu  mā  me  purato  aṭṭhāsīti  ko nu kho hetu ko paccayo yaṃ
bhagavā   āyasmantaṃ  upavāṇaṃ  apasādeti  apehi  bhikkhu  mā  me  purato
aṭṭhāsīti.
     {130.1}   Athakho  āyasmā  ānando  bhagavantaṃ  etadavoca  ayaṃ
bhante   āyasmā  upavāṇo  dīgharattaṃ  bhagavato  upaṭṭhāko  santikāvacaro
samīpacārī   atha   ca   pana  bhagavā  pacchime  kāle  āyasmantaṃ  upavāṇaṃ
apasādeti  apehi  bhikkhu  mā  me purato aṭṭhāsīti ko nu kho bhante hetu
ko  paccayo  yaṃ  bhagavā  āyasmantaṃ  upavāṇaṃ  apasādeti apehi bhikkhu mā
me  purato  aṭṭhāsīti  .  yebhuyyena  ānanda  dasasu  lokadhātūsu devatā
@Footnote: 1 Ma. apaciyati. 2-3 Ma. apasāresi. Yu. apasādesi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page162.

Sannipatitā tathāgataṃ dassanāya yāvatā ānanda kusinārā upavattanaṃ mallānaṃ sālavanaṃ samantato dvādasa yojanāni natthi so padeso vālaggakoṭinituddanamattopi mahesakkhāhi devatāhi apphuṭo devatā ānanda ujjhāyanti dūrā vatamhā āgatā tathāgataṃ dassanāya kadāci karahaci tathāgato 1- loke uppajjati arahaṃ sammāsambuddho ajjeva rattiyā pacchimayāme tathāgatassa parinibbānaṃ bhavissati ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento na mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyāti [2]-. {130.2} Kathaṃbhūtā pana bhante bhagavā devatā manasikarontīti 3-. Santānanda devatā ākāse paṭhavīsaññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapādaṃ 4- viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbāyissati atikhippaṃ sugato parinibbāyissati atikhippaṃ cakkhumā loke 5- antaradhāyissatīti {130.3} santānanda devatā paṭhaviyā paṭhavīsaññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbāyissati atikhippaṃ sugato parinibbāyissati atikhippaṃ cakkhumā loke antaradhāyissatīti yā pana tā devatā vītarāgā tā satā sampajānā adhivāsenti aniccā saṅkhārā taṃ kutettha labbhāti. @Footnote: 1 Ma. Yu. tathāgatā --- sammāsambuddhā. 2 Yu. (devatā ānanda ujjhāyantīti .) @3 Ma. Yu. manasikarotīti. 4 Ma. Yu. chinnapātaṃ. ito paraṃ īdisameva. @5 Sī. Ma. Yu. cakkhuṃ loke. ito paraṃ īdisameva.


             The Pali Tipitaka in Roman Character Volume 10 page 161-162. https://84000.org/tipitaka/read/roman_item.php?book=10&item=130&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=130&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=130&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=130&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=130              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]