ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [140]   Evaṃ  vutte  subhaddo  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhanti   evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
labheyyāmahaṃ  2-  bhante  bhagavato  santike pabbajjaṃ labheyyaṃ upasampadanti.
Yo     kho     subhadda     aññatitthiyapubbo     imasmiṃ     dhammavinaye
@Footnote: 1 Sī. Ma. Yu. ekūnatiṃso. 2 Ma. Yu. labheyyāhaṃ.

--------------------------------------------------------------------------------------------- page177.

Ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya apica mettha puggalavemattatā viditāti . sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni parivasissāmi catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. {140.1} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda subhaddaṃ paribbājakaṃ pabbājethāti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca lābhā te 1- āvuso ānanda suladdhaṃ te 2- āvuso ānanda ye ettha satthārā 3- sammukhā antevāsikābhisekena abhisittāti. Alattha kho subhaddo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ @Footnote: 1-2 Ma. Yu. vo. 3 Ma. satthu.

--------------------------------------------------------------------------------------------- page178.

Itthattāyāti abbhaññāsi . aññataro kho pana āyasmā subhaddo arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti. Pañcamabhāṇavāraṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 10 page 176-178. https://84000.org/tipitaka/read/roman_item.php?book=10&item=140&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=140&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=140&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=140&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=140              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]