ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
                      Mahāsudassanasuttaṃ
     [163]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ viharati
upavattane  mallānaṃ  sālavane  antare  yamakasālānaṃ  parinibbānasamaye .
Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   ānando   bhagavantaṃ   etadavoca  mā  bhante  bhagavā  imasmiṃ
khuddakanagarake    ujjaṅgalanagarake    sākhānagarake    parinibbāyi    santi
bhante   aññāni   mahānagarāni   seyyathīdaṃ   campā   rājagahaṃ   sāvatthī
sāketaṃ   kosambī   bārāṇasī   ettha  bhagavā  parinibbāyatu  ettha  bahū
khattiyamahāsālā     brāhmaṇamahāsālā     gahapatimahāsālā    tathāgate
abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti.
     {163.1}  Mā  hevaṃ  ānanda  avaca  khuddakanagarakaṃ  ujjaṅgalanagarakaṃ
sākhānagarakanti  .  bhūtapubbaṃ  ānanda  rājā  mahāsudassano  nāma  ahosi
khattiyo  muddhāvasitto  cāturanto  vijitāvī janapadaṭṭhāvariyappatto. Rañño
ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi [1]-.
Puratthimena  ca  pacchimena  ca  dvādasayojanāni   āyāmena  uttarena  ca
dakkhiṇena  ca  sattayojanāni  vitthārena  kusāvatī  ānanda rājadhānī iddhā
ceva  ahosi  phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi
@Footnote: 1 Yu. sā kho ānanda kusāvatī pacchimena ca puratthimena ca.
Ānanda  devānaṃ  ālakamandā  nāma  rājadhānī  iddhā  ceva  ahosi 1-
phītā   ca   bahujanā   ca   ākiṇṇayakkhā   ca   subhikkhā   ca  evameva
kho  ānanda  kusāvatī  rājadhānī  iddhā  ceva  ahosi  phītā  ca bahujanā
ca   ākiṇṇamanussā   ca   subhikkhā  ca  .  kusāvatī  ānanda   rājadhānī
dasahi   saddehi   avivittā   ahosi   divā   ceva  rattiṃ  ca  seyyathīdaṃ
hatthisaddena    assasaddena    rathasaddena    bherisaddena   mudiṅgasaddena
vīṇāsaddena    gītasaddena    sammasaddena    tālasaddena   asatha   pivatha
khādathāti dasamena saddena.
     {163.2}    Kusāvatī   ānanda   rājadhānī   sattahi   pākārehi
parikkhittā   ahosi   [2]-   eko   pākāro   sovaṇṇamayo   eko
rūpiyamayo    3-    eko    veḷuriyamayo   eko   phalikamayo   eko
lohitaṅkamayo   4-   eko   masāragallamayo   eko  sabbaratanamayo .
Kusāvatiyā   ānanda   rājadhāniyā   catunnaṃ   vaṇṇānaṃ  dvārāni  ahesuṃ
ekaṃ   dvāraṃ   sovaṇṇameyaṃ   ekaṃ   rūpiyamayaṃ   ekaṃ  veḷuriyamayaṃ  ekaṃ
phalikamayaṃ   .   ekamekasmiṃ   dvāre   satta   satta   esikā  nikhātā
ahesuṃ  tiporisaṅgā  tiporisaṃ  nikhātā 5- dvādasaporisā 6- ubbedhena.
Ekā   esikā   sovaṇṇamayā   ekā   rūpiyamayā  ekā  veḷuriyamayā
ekā    phalikamayā    ekā    lohitaṅkamayā   ekā   masāragallamayā
ekā sabbaratanamayā.
     {163.3}    Kusāvatī   ānanda   rājadhānī   sattahi   tālapantīhi
parikkhittā   ahosi   ekā   tālapanti   sovaṇṇamayā  ekā  rūpiyamayā
ekā    veḷuriyamayā    ekā    phalikamayā    ekā    lohitaṅkamayā
@Footnote: 1 Ma. hoti. 2 Yu. tattha. 3 Yu. rūpimayo. ito paraṃ īdisameva. 4 Po.
@lohitaṅgamayo. ito paraṃ īdisameva. 5 Yu. tiporisaṃ nikhātāti
@ime pāṭhā natthi .  6 Yu. catuporisā.
Ekā    masāragallamayā    ekā    sabbaratanamayā   .   sovaṇṇamayassa
tālassa     sovaṇṇamayo     khandho    ahosi    rūpiyamayāni    pattāni
ca   phalāni   ca   .   rūpiyamayassa   tālassa   rūpiyamayo  khandho  ahosi
sovaṇṇamayāni    pattāni   ca   phalāni   ca   .   veḷuriyassa   tālassa
veḷuriyamayo   khandho   ahosi   phalikamayāni   pattāni  ca  phalāni  ca .
Phalikamayassa    tālassa    phalikamayo    khandho    ahosi    veḷuriyamayāni
pattāni   ca   phalāni   ca   .   lohitaṅkamayassa  tālassa  lohitaṅkamayo
khandho    ahosi    masāragallamayāni    pattāni   ca   phalāni   ca  .
Masāragallamayassa   tālassa  masāragallamayo  khandho  ahosi  lohitaṅkamayāni
pattāni ca pattāni ca phalāni ca.
     {163.4}   Sabbaratanamayassa  tālassa  sabbaratanamayo  khandho  ahosi
sabbaratanamayāni  pattāni  ca  phalāni  ca  .  tāsaṃ kho panānanda tālapantīnaṃ
vāteritānaṃ  saddo  ahosi  vaggū  1-  ca  rajaniyo  ca  kammaniyo 2- ca
madaniyo   ca   .   seyyathāpi  ānanda  pañcaṅgikassa  turiyassa  suvinītassa
suppaṭitāḷitassa   3-   kusalehi   4-  susamannāhatassa  5-  saddo  hoti
vaggū  ca  rajaniyo  ca  kammaniyo  ca madaniyo ca evameva kho ānanda tāsaṃ
tālapantīnaṃ  vāteritānaṃ  saddo  ahosi  vaggū  ca  rajaniyo  ca  kammaniyo
ca  madaniyo  ca  .  ye kho panānanda tena samayena kusāvatiyā rājadhāniyā
dhuttā   ahesuṃ   soṇḍā   pipāsā  te  tāsaṃ  tālapantīnaṃ  vāteritānaṃ
@Footnote: 1 Ma. vaggu. 2 Ma. khamaniyo. Yu. kamaniyo. ito paraṃ īdisameva.
@3 Yu. suppaṭipatāḷitassa. 4 Ma. sukusalehi. 5 Ma. samannāhatassa.
Saddena paricāresuṃ.
     [164]  Rājā  ānanda  mahāsudassano  sattahi ratanehi samannāgato
ahosi catūhi ca iddhīhi. Katamehi sattahi.
     Idhānanda    rañño    mahāsudassanassa    tadahuposathe    paṇṇarase
sīsanhātassa    uposathikassa    uparipāsādavaragatassa    dibbaṃ    cakkaratanaṃ
pāturahosi    sahassāraṃ    sanemikaṃ   sanābhikaṃ   sabbākāraparipūraṃ   disvā
rañño   mahāsudassanassa  etadahosi  sutaṃ  kho  panetaṃ  1-  yassa  rañño
khattiyassa     muddhāvasittassa    tadahuposathe    paṇṇarase    sīsanhātassa
uposathikassa     uparipāsādavaragatassa     dibbaṃ    cakkaratanaṃ    pātubhavati
sahassāraṃ    sanemikaṃ   sanābhikaṃ   sabbākāraparipūraṃ   so   hoti   rājā
cakkavattīti assaṃ nu kho ahaṃ rājā cakkavattīti.
     {164.1}   Athakho   ānanda  rājā  mahāsudassano  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vāmena  hatthena  suvaṇṇabhiṅgāraṃ  gahetvā
dakkhiṇena    hatthena   cakkaratanaṃ   abbhukkiri   pavattatu   bhavaṃ   cakkaratanaṃ
abhivijinātu  bhavaṃ  cakkaratananti  .  athakho  taṃ  ānanda cakkaratanaṃ puratthimadisaṃ
pavattati  2-  .  anudeva  3-  rājā  mahāsudassano  saddhiṃ  caturaṅginiyā
senāya  .  yasmiṃ  kho  panānanda  padese  cakkaratanaṃ  patiṭṭhāsi 4- tattha
rājā  mahāsudassano  vāsaṃ  upagacchi  saddhiṃ caturaṅginiyā senāya. Ye kho
panānanda   puratthimāya   disāya   paṭirājāno  te  rājānaṃ  mahāsudassanaṃ
@Footnote: 1 Sī. pana metaṃ. 2 Ma. pavatti. 3 Sī. Ma. Yu. anvadeva. ito paraṃ
@īdisameva. 4 Po. patiṭaṭhati.
Upasaṅkamitvā  evamāhaṃsu  ehi  kho  mahārāja  svāgataṃ  [1]- mahārāja
sakaṃ   te   mahārāja   anusāsa   mahārājāti  .  rājā  mahāsudassano
evamāha    pāṇo    na    hantabbo    adinnaṃ   nādātabbaṃ   kāmesu
micchā   na   caritabbā   musā   na   bhāsitabbā   majjaṃ   na   pātabbaṃ
yathābhuttañca   bhuñjathāti   .   ye   kho   panānanda  puratthimāya  disāya
paṭirājāno te rañño mahāsudassanassa anuyantā 2- ahesuṃ.
     {164.2}   Athakho   taṃ   ānanda   cakkaratanaṃ   puratthimaṃ   samuddaṃ
ajjhogāhetvā   paccuttaritvā   dakkhiṇaṃ   disaṃ   pavattati   3-   dakkhiṇaṃ
samuddaṃ   ajjhogāhetvā   paccuttaritvā   pacchimaṃ   disaṃ  pavattati  pacchimaṃ
samuddaṃ    ajjhogāhetvā   paccuttaritvā   uttaraṃ   disaṃ   pavattati  .
Anudeva  rājā  mahāsudassano  saddhiṃ  caturaṅginiyā  senāya  .  yasmiṃ kho
panānanda   padese   cakkaratanaṃ   patiṭṭhāsi   tattha  rājā  mahāsudassano
vāsaṃ   upagacchi   saddhiṃ   caturaṅginiyā   senāya  .  ye  kho  panānanda
uttarāya     disāya     paṭirājāno    te    rājānaṃ    mahāsudassanaṃ
upasaṅkamitvā   evamāhaṃsu   ehi   kho   mahārāja   svāgataṃ  mahārāja
sakaṃ   te   mahārāja   anusāsa   mahārājāti  .  rājā  mahāsudassano
evamāha    pāṇo    na    hantabbo    adinnaṃ   nādātabbaṃ   kāmesu
micchā   na   caritabbā   musā   na   bhāsitabbā   majjaṃ   na   pātabbaṃ
yathābhuttañca   bhuñjathāti   .   ye   kho   panānanda   uttarāya  disāya
@Footnote: 1 Ma. te. ito paraṃ īdisameva. 2 Sī. Yu. anuyuttā. 3 Ma. Yu. pavatti.
@ito paraṃ īdisameva.
Paṭirājāno te rañño mahāsudassanassa anuyantā ahesuṃ.
     {164.3}   Athakho   taṃ   ānanda  cakkaratanaṃ  samuddapariyantaṃ  paṭhaviṃ
abhivijitvā  1-  kusāvatiṃ  rājadhāniṃ  paccāgantvā  rañño  mahāsudassanassa
antepuradvāre   atthakaraṇapamukhe   akkhāhataṃ   maññe   aṭṭhāsi   rañño
mahāsudassanassa    antepuraṃ    upasobhayamānaṃ    .    rañño    ānanda
mahāsudassanassa evarūpaṃ cakkaratanaṃ pāturahosi.
     [165]   Puna   caparaṃ   ānanda  rañño  mahāsudassanassa  hatthiratanaṃ
pāturahosi     sabbaseto     sattappatiṭṭho    iddhimā    vehāsaṅgamo
uposatho   nāma   nāgarājā  .  [2]-  disvā  rañño  mahāsudassanassa
cittaṃ   pasīdi   bhaddakaṃ   vata  bho  hatthiyānaṃ  sace  damathaṃ  upeyyāti .
Athakho    taṃ    ānanda   hatthiratanaṃ   seyyathāpi   nāma   bhaddo   3-
hatthājānīyo    dīgharattaṃ   suparidanto   evameva   damathaṃ   upagacchi  .
Bhūtapubbaṃ   ānanda   rājā   mahāsudassano  tameva  hatthiratanaṃ  vīmaṃsamāno
pubbaṇhasamayaṃ    abhiruhitvā    samuddapariyantaṃ    paṭhaviṃ   anuyāyitvā   4-
kusāvatiṃ    rājadhāniṃ    paccāgantvā    pātarāsamakāsi    .    rañño
ānanda mahāsudassanassa evarūpaṃ hatthiratanaṃ pāturahosi.
     [166]   Puna   caparaṃ   ānanda  rañño  mahāsudassanassa  assaratanaṃ
pāturahosi   sabbaseto   kākasīso   muñjakeso   iddhimā  vehāsaṅgamo
valāhako    nāma    assarājā   .   disvā   rañño   mahāsudassanassa
cittaṃ   pasīdi   bhaddakaṃ   vata  bho  assayānaṃ  sace  damathaṃ  upeyyāti .
@Footnote: 1 Ma. Yu. abhivijinitvā. 2 Po. Ma. taṃ. sabbattha īdisameva.
@3 Ma. gandhahatthājānīyo. 4 Yu. anusaṃsāyitvā.
Athakho   taṃ   ānanda  assaratanaṃ  seyyathāpi  nāma  bhaddo  assājānīyo
dīgharattaṃ   suparidanto   evameva   damathaṃ   upagacchi  .  bhūtapubbaṃ  ānanda
rājā    mahāsudassano    tameva   assaratanaṃ   vīmaṃsamāno   pubbaṇhasamayaṃ
abhiruhitvā   samuddapariyantaṃ   paṭhaviṃ   anuyāyitvā  1-  kusāvatiṃ  rājadhāniṃ
paccāgantvā    pātarāsamakāsi   .   rañño   ānanda   mahāsudassanassa
evarūpaṃ assaratanaṃ pāturahosi.
     [167]   Puna   caparaṃ   ānanda   rañño  mahāsudassanassa  maṇiratanaṃ
pāturahosi   [2]-   maṇiveḷuriyo  subho  jātimā  aṭṭhaṃso  suparikammakato
accho    vippasanno   sabbākārasampanno   .   tassa   kho   panānanda
maṇiratanassa    ābhā   samantā   yojanaṃ   phuṭā   ahosi   .   bhūtapubbaṃ
ānanda   rājā   mahāsudassano   tameva  maṇiratanaṃ  vīmaṃsamāno  caturaṅginiṃ
senaṃ    sannayhitvā   maṇiṃ   dhajaggaṃ   āropetvā   rattandhakāratimisāyaṃ
pāyāsi  3- . Ye kho panānanda samantā gāmā ahesuṃ te 4- obhāsena
kammante    payojesuṃ    divāti    maññamānā    .   rañño   ānanda
mahāsudassanassa evarūpaṃ maṇiratanaṃ pāturahosi.
     [168]   Puna   caparaṃ   ānanda  rañño  mahāsudassanassa  itthīratanaṃ
pāturahosi   abhirūpā   dassanīyā   pāsādikā   paramāya  vaṇṇapokkharatāya
samannāgatā  nātidīghā  nātirassā  nātikisā  nātithūlā  nātikāḷikā  5-
nāccodātā      atikkantā      manussīvaṇṇaṃ      6-      appattā
dibbavaṇṇaṃ    .    tassa    kho    panānanda    itthīratanassa   evarūpo
@Footnote: 1 Yu. anusāyitvā. 2 Ma. Yu. so ahosi. 3 Yu. pāyāti. 4 Ma. Yu. te
@tenobhāsena. 5 Yu. nātikāḷī. 6 Ma. mānusivaṇṇaṃ. Yu. mānusaṃ vaṇṇaṃ.
Kāyasamphasso   hoti   seyyathāpi   nāma   tūlapicuno  vā  kappāsapicuno
vā   .   tassa   kho   panānanda  itthīratanassa  sīte  uṇhāni  gattāni
honti    uṇhe    sītāni   .   tassa   kho   panānanda   itthīratanassa
kāyato    candanagandho   vāyati   mukhato   uppalagandho   .   taṃ   kho
panānanda    itthīratanaṃ    rañño   mahāsudassanassa   pubbuṭṭhāyinī   ahosi
pacchānipātinī   kiṃkārapaṭisāvinī   manāpacārinī   piyavādinī   .   taṃ   kho
panānanda   itthīratanaṃ   rājānaṃ  mahāsudassanaṃ  manasāpi  no  aticārī  1-
kuto   pana   kāyena   .   rañño   panānanda  mahāsudassanassa  evarūpaṃ
itthīratanaṃ pāturahosi.
     [169]   Puna   caparaṃ  ānanda  rañño  mahāsudassanassa  gahapatiratanaṃ
pāturahosi    .    tassa   kammavipākajaṃ   dibbacakkhuṃ   pāturahosi   yena
nidhiṃ   passati   sassāmikampi   assāmikampi  .  so  rājānaṃ  mahāsudassanaṃ
upasaṅkamitvā    evamāha    appossukko    tvaṃ   deva   hohi   ahaṃ
te   dhanena   dhanakaraṇīyaṃ   karissāmīti   .   bhūtapubbaṃ   ānanda   rājā
mahāsudassano    tameva    gahapatiratanaṃ    vīmaṃsamāno   nāvaṃ   abhiruhitvā
majjhe   gaṅgāya  nadiyā  sotaṃ  ogāhitvā  2-  gahapatiratanaṃ  etadavoca
attho  me  gahapati  hiraññasuvaṇṇenāti  .  tenahi  mahārāja  ekatīraṃ 3-
nāvaṃ  upetūti  .  idheva  me  gahapati  attho  va  hiraññasuvaṇṇenāti .
Athakho   taṃ   ānanda   gahapatiratanaṃ   ubhohi   hatthehi  udakaṃ  omasitvā
pūraṃ    hiraññasuvaṇṇassa    kumbhiṃ    uddharitvā    rājānaṃ    mahāsudassanaṃ
@Footnote: 1 Ma. aticari. 2 Yu. ogāhetvā.
@3 Ma. ekaṃ tīraṃ nāvā .... Yu. ekaṃ va tīraṃ nāvā.
Etadavoca   alamettāvatā   mahārāja   katamettāvatā  mahārājāti .
Rājā   mahāsudassano   evamāha  alamettāvatā  gahapati  katamettāvatā
gahapati     pūjitamettāvatā     gahapatīti     .     rañño     ānanda
mahāsudassanassa evarūpaṃ gahapatiratanaṃ pāturahosi.
     [170]  Puna  caparaṃ  ānanda  rañño  mahāsudassanassa  pariṇāyakaratanaṃ
pāturahosi   paṇḍito   viyatto   medhāvī  paṭibalo  rājānaṃ  mahāsudassanaṃ
upeyyāpetabbaṃ    1-   upeyyāpetuṃ   apeyyāpetabbaṃ   apeyyāpetuṃ
ṭhapetabbaṃ    ṭhapetuṃ    .   so   rājānaṃ   mahāsudassanaṃ   upasaṅkamitvā
evamāha    appossukko   tvaṃ   deva   hohi   ahamanusāsissāmīti  .
Rañño      ānanda      mahāsudassanassa     evarūpaṃ     pariṇāyakaratanaṃ
pāturahosi   .   rājā  ānanda  mahāsudassano  imehi  sattahi  ratanehi
samannāgato ahosi.
     [171]  [2]- Rājā ānanda mahāsudassano catūhi iddhīhi samannāgato
hoti 3-. Katamāhi catūhi iddhīhi.
     Idhānanda    rājā   mahāsudassano   abhirūpo   ahosi   dassanīyo
pāsādiko   paramāya   vaṇṇapokkharatāya   samannāgato   ativiya   aññehi
manussehi   .   rājā  ānanda  mahāsudassano  imāya  paṭhamāya  iddhiyā
samannāgato ahosi.
     [172]   Puna   caparaṃ   ānanda   rājā  mahāsudassano  dīghāyuko
ahosi   ciraṭṭhitiko   ativiya   aññehi   manussehi   .  rājā  ānanda
@Footnote: 1 sabbapotthakesu upayāpetabbaṃ upayāpetuṃ apayāpetabbaṃ apayāpetuṃ. 2 Yu. puna
@caparaṃ ānanda rāja .... 3 Ma. Yu. ahosi.
Mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi.
     [173]   Puna   caparaṃ  ānanda  rājā  mahāsudassano  appābādho
ahosi   appātaṅko   samavepākiniyā   gahaṇiyā  samannāgato  nātisītāya
nāccuṇhāya    ativiya    aññehi    manussehi    .   rājā   ānanda
mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi.
     [174]     Puna     caparaṃ    ānanda    rājā    mahāsudassano
brāhmaṇagahapatikānaṃ  piyo  ahosi  manāpo  .  seyyathāpi  ānanda  pitā
puttānaṃ    piyo   hoti   manāpo   evameva   kho   ānanda   rājā
mahāsudassano    brāhmaṇagahapatikānaṃ    piyo    ahosi    manāpo   .
Rañño   1-   pana   ānanda   mahāsudassanassa   brāhmaṇagahapatikā  piyā
ahesuṃ   manāpā   .   seyyathāpi   ānanda  pitu  puttā  piyā  honti
manāpā     evameva     kho    ānanda    raññopi    mahāsudassanassa
brāhmaṇagahapatikā piyā ahesuṃ manāpā.
     {174.1}   Bhūtapubbaṃ   ānanda  rājā  mahāsudassano  caturaṅginiyā
senāya   uyyānabhūmiṃ   niyyāsi   .   athakho  ānanda  brāhmaṇagahapatikā
rājānaṃ   mahāsudassanaṃ  upasaṅkamitvā  evamāhaṃsu  ataramāno  deva  yāhi
yathā  taṃ  mayaṃ cirataraṃ passeyyāmāti. Rājāpi ānanda mahāsudassano sārathi
āmantesi  ataramāno  sārathi  rathaṃ  pesehi  yathā  ahaṃ brāhmaṇagahapatike
cirataraṃ  passeyyanti  .  rājā  ānanda mahāsudassano imāya catutthāya 2-
iddhiyā    samannāgato   ahosi   .   rājā   ānanda   mahāsudassano
@Footnote: 1 Ma. Yu. raññopi ānanda. 2 Ma. catutthiyā.
Imāhi catūhi iddhīhi samannāgato ahosi.
     [175]   Athakho   ānanda   rañño   mahāsudassanassa   etadahosi
yannūnāhaṃ    imāsu    tālantarikāsu    dhanusate   dhanusate   pokkharaṇiyo
māpeyyanti   .   māpesi   kho   ānanda  rājā  mahāsudassano  tāsu
tālantarikāsu   dhanusate   dhanusate   pokkharaṇiyo  .  tā  kho  panānanda
pokkharaṇiyo    catunnaṃ    vaṇṇānaṃ    iṭṭhakāhi   citā   ahesuṃ   ekā
iṭṭhakā   sovaṇṇamayā   ekā   rūpiyamayā   ekā  veḷuriyamayā  ekā
phalikamayā.
     {175.1}   Tāsu   kho   panānanda   pokkharaṇīsu   cattāri   1-
sopāṇāni    ahesuṃ    catunnaṃ   vaṇṇānaṃ   ekaṃ   sopāṇaṃ   sovaṇṇamayaṃ
ekaṃ   rūpiyamayaṃ   ekaṃ   veḷuriyamayaṃ   ekaṃ   phalikamayaṃ  .  sovaṇṇamayassa
sopāṇassa   sovaṇṇamayā   thambhā   ahesuṃ   rūpiyamayā   suciyo  2-  ca
uṇhīsañca    .    rūpiyamayassa   sopāṇassa   rūpiyamayā   thambhā   ahesuṃ
sovaṇṇamayā    suciyo   ca   uṇhīsañca   .   veḷuriyamayassa   sopāṇassa
veḷuriyamayā   thambhā   ahesuṃ   phalikamayā   suciyo   ca   uṇhīsañca  .
Phalikamayassa    sopāṇassa    phalikamayā    thambhā    ahesuṃ   veḷuriyamayā
suciyo   ca   uṇhīsañca   .   tā   kho   panānanda  pokkharaṇiyo  dvīhi
vedikāhi   parikkhittā   ahesuṃ   ekā   vedikā   sovaṇṇamayā  ekā
rūpiyamayā   .   sovaṇṇamayāya   vedikāya   sovaṇṇamayā   thambhā  ahesuṃ
rūpiyamayā   suciyo   ca   uṇhīsañca   .  rūpiyamayāya  vedikāya  rūpiyamayā
thambhā    ahesuṃ    sovaṇṇamayā   suciyo   ca   uṇhīsañca   .   athakho
@Footnote: 1 Ma. Yu. āmeñḍitaṃ. 2 Ma. Yu. sūciyo. sabbattha īdisameva.
Ānanda    rañño    mahāsudassanassa    etadahosi    yannūnāhaṃ   imāsu
pokkharaṇīsu    evarūpaṃ    mālaṃ    ropāpeyyaṃ    uppalaṃ   padumaṃ   kumudaṃ
puṇḍarīkaṃ   sabbotukaṃ   sabbajanassa   anāvaṭṭanti  1-  .  ropāpesi  kho
ānanda    rājā   mahāsudassano   tāsu   pokkharaṇīsu   evarūpaṃ   mālaṃ
uppalaṃ   padumaṃ   kumudaṃ  puṇḍarīkaṃ  sabbotukaṃ  sabbajanassa  anāvaṭṭaṃ  2- .
Athakho    ānanda    rañño    mahāsudassanassa    etadahosi   yannūnāhaṃ
imāsaṃ   pokkharaṇīnaṃ   tīre   nhāpake  purise  ṭhapeyyaṃ  ye  āgatāgataṃ
janaṃ  nhāpessantīti  .  ṭhapesi  3-  kho  ānanda  rājā  mahāsudassano
tāsaṃ   pokkharaṇīnaṃ   tīre   nhāpake   purise   ye   āgatāgataṃ   janaṃ
nhāpesuṃ 4-.
     {175.2}   Athakho   ānanda   rañño  mahāsudassanassa  etadahosi
yannūnāhaṃ   imāsaṃ   pokkharaṇīnaṃ   tīre  evarūpaṃ  dānaṃ  paṭṭhapeyyaṃ  annaṃ
annatthikassa     pānaṃ     pānatthikassa    vatthaṃ    vatthatthikassa    yānaṃ
yānatthikassa     sayanaṃ    sayanatthikassa    itthiṃ    itthitthikassa    hiraññaṃ
hiraññatthikassa     suvaṇṇaṃ     suvaṇṇatthikassāti    .    paṭṭhapesi    kho
ānanda   rājā   mahāsudassano  tāsaṃ  pokkharaṇīnaṃ  tīre  evarūpaṃ  dānaṃ
annaṃ     annatthikassa     pānaṃ    pānatthikassa    vatthaṃ    vatthatthikassa
yānaṃ     yānatthikassa     sayanaṃ    sayanatthikassa    itthiṃ    itthitthikassa
hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti.
     [176]   Athakho   ānanda   brāhmaṇagapatikā   pahūtaṃ   sāpateyyaṃ
ādāya   rājānaṃ   mahāsudassanaṃ   upasaṅkamitvā   evamāhaṃsu  idaṃ  deva
@Footnote: 1 Ma. anāvaṭanti. Yu. anācāranti. 2 Ma. anāvaṭaṃ. Yu. anācāraṃ.
@3 Ma. paṭṭhapesi. 4 Yu. nhāpeyyuṃ.
Pahūtaṃ    sāpateyyaṃ   devasseva   1-   uddissa   ābhataṃ   taṃ   devo
paṭiggaṇhātūti   .   alaṃ   bho  mamamidaṃ  2-  pahūtaṃ  sāpateyyaṃ  dhammikena
balinā  abhisaṅkhataṃ  taṃ  vo  hotu  ito  ca  bhiyyo  harathāti. Te raññā
paṭikkhittā   ekamantaṃ   apakkamma  evaṃ  samacintesuṃ  na  kho  evaṃ  3-
amhākaṃ  paṭirūpaṃ  yaṃ  [4]-  imāni  sāpateyyāni  punadeva  sakāni gharāni
paṭihāreyyāma   5-   yannūna   mayaṃ   rañño   mahāsudassanassa   nivesanaṃ
māpeyyāmāti   .  te  rājānaṃ  mahāsudassanaṃ  upasaṅkamitvā  evamāhaṃsu
nivesanaṃ  te  deva  māpeyyāmāti  6- . Adhivāsesi kho ānanda rājā
mahāsudassano tuṇhībhāvena.
     [177]    Athakho    ānanda    sakko    devānamindo   rañño
mahāsudassanassa     cetasā    cetoparivitakkamaññāya    vissakammaṃ    7-
devaputtaṃ  āmantesi  ehi  tvaṃ  samma  vissakamma  rañño  mahāsudassanassa
nivesanaṃ   māpehi   dhammaṃ   nāma   pāsādanti   .  evaṃ  bhaddaṃ  tavāti
kho    ānanda    vissakammo    devaputto    sakkassa   devānamindassa
paṭissuṇitvā    seyyathāpi    nāma    balavā   puriso   sammiñjitaṃ   vā
bāhaṃ    pasāreyya    pasāritaṃ    vā   bāhaṃ   sammiñjeyya   evameva
devesu    tāvatiṃsesu    antarahito    rañño   mahāsudassanassa   purato
pāturahosi    .   athakho   ānanda   vissakammo   devaputto   rājānaṃ
mahāsudassanaṃ    etadavoca   nivesanaṃ   te   deva   māpessāmi   dhammaṃ
@Footnote: 1 Sī. devadevaṃ. Yu. devaṃyeva uddissa āhataṃ. 2 Ma. mamapidaṃ. Yu. mamapi.
@3 Ma. Yu. etaṃ. 4 Yu. mayaṃ. 5 Po. paṭihāreyyāmāti. Yu. paṭihārāma.
@6 Ma. Yu. māpessāmāti. 7 Po. Ma. vissukammaṃ. evamuparipi.
Nāma   pāsādanti   .   adhivāsesi  kho  ānanda  rājā  mahāsudassano
tuṇhībhāvena.
     {177.1}   Māpesi  kho  ānanda  vissakammo  devaputto  rañño
mahāsudassanassa   nivesanaṃ   dhammaṃ   nāma   pāsādaṃ   .  dhammo  ānanda
pāsādo   puratthimena   ca   pacchimena   ca   yojanaṃ  āyāmena  ahosi
uttarena   ca   dakkhiṇena   ca   aḍḍhayojanaṃ   vitthārena   .   dhammassa
ānanda  pāsādassa  tiporisaṃ  uccatarena  1-  vatthuṃ  citaṃ  ahosi  catunnaṃ
vaṇṇānaṃ   iṭṭhakāhi   ekā   iṭṭhakā   sovaṇṇamayā   ekā  rūpiyamayā
ekā veḷuriyamayā ekā phalikamayā.
     {177.2}   Dhammassa   ānanda   pāsādassa  caturāsītithambhasahassāni
ahesuṃ   catunnaṃ   vaṇṇānaṃ  eko  thambho  sovaṇṇamayo  eko  rūpiyamayo
eko   veḷuriyamayo   eko   phalikamayo  .  dhammo  ānanda  pāsādo
catunnaṃ   vaṇṇānaṃ   phalakehi   santhato   ahosi   ekaṃ  phalakaṃ  sovaṇṇamayaṃ
ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ.
     {177.3}    Dhammassa    ānanda   pāsādassa   catuvīsatisopāṇāni
ahesuṃ   catunnaṃ   vaṇṇānaṃ   ekaṃ   sopāṇaṃ   sovaṇṇamayaṃ  ekaṃ  rūpiyamayaṃ
ekaṃ    veḷuriyamayaṃ    ekaṃ   phalikamayaṃ   .   sovaṇṇamayassa   sopāṇassa
sovaṇṇamayā   thambhā   ahesuṃ   rūpiyamayā   suciyo   ca   uṇhīsañca  .
Rūpiyamayassa    sopāṇassa    rūpiyamayā    thambhā    ahesuṃ   sovaṇṇamayā
suciyo    ca   uṇhīsañca   .   veḷuriyamayassa   sopāṇassa   veḷuriyamayā
thambhā    ahesuṃ   phalikamayā   suciyo   ca   uṇhīsañca   .   phalikamayassa
sopāṇassa       phalikamayā       thambhā      ahesuṃ      veḷuriyamayā
@Footnote: 1 Yu. uccattanena.
Suciyo ca uṇhīsañca.
     {177.4}   Dhamme   ānanda  pāsāde  caturāsītikūṭāgārasahassāni
ahesuṃ   catunnaṃ   vaṇṇānaṃ   ekaṃ   kūṭāgāraṃ  sovaṇṇamayaṃ  ekaṃ  rūpiyamayaṃ
ekaṃ   veḷuriyamayaṃ  ekaṃ  phalikamayaṃ  .  sovaṇṇamaye  kūṭāgāre  rūpiyamayo
pallaṅko   paññatto   ahosi   .   rūpiyamaye   kūṭāgāre  sovaṇṇamayo
pallaṅko   paññatto   ahosi   .   veḷuriyamaye   kūṭāgāre  dantamayo
pallaṅko  paññatto  ahosi  .  phalikamaye  kūṭāgāre  masāragallamayo 1-
pallaṅko paññatto ahosi.
     {177.5}   Sovaṇṇamayassa  kūṭāgārassa  dvāre  rūpiyamayo  tālo
ṭhito  ahosi  tassa  rūpiyamayo  khandho sovaṇṇamayāni pattāni ca phalāni ca.
Rūpiyamayassa   kūṭāgārassa   dvāre   sovaṇṇamayo   tālo  ṭhito  ahosi
tassa   sovaṇṇamayo   khandho   rūpiyamayāni   pattāni   ca  phalāni  ca .
Veḷuriyamayassa   kūṭāgārassa   dvāre   phalikamayo   tālo  ṭhito  ahosi
tassa   phalikamayo   khandho   veḷuriyamayāni   pattāni   ca  phalāni  ca .
Phalikamayassa   kūṭāgārassa   dvāre   veḷuriyamayo   tālo  ṭhito  ahosi
tassa veḷuriyamayo khandho phalikamayāni pattāni ca phalāni ca.
     [178]   Athakho   ānanda   rañño   mahāsudassanassa   etadahosi
yannūnāhaṃ     mahāviyūhassa     kūṭāgārassa    dvāre    sabbasovaṇṇamayaṃ
tālavanaṃ   māpeyyaṃ   yattha   divāvihāraṃ   nisīdissāmīti  .  māpesi  kho
ānanda    rājā   mahāsudassano   mahāviyūhassa   kūṭāgārassa   dvāre
sabbasovaṇṇamayaṃ    tālavanaṃ    yattha    divāvihāraṃ    nisīdi   .   dhammo
@Footnote: 1 Sī. Ma. Yu. sāramayo.
Ānanda    pāsādo    dvīhi   vedikāhi   parikkhitto   ahosi   ekā
vedikā   sovaṇṇamayā   ekā   rūpiyamayā   .  sovaṇṇamayāya  vedikāya
sovaṇṇamayā   thambhā   ahesuṃ   rūpiyamayā   suciyo   ca   uṇhīsañca  .
Rūpiyamayāya   vedikāya   rūpiyamayā   thambhā   ahesuṃ  sovaṇṇamayā  suciyo
ca uṇhīsañca.
     {178.1}   Dhammo  ānanda  pāsādo  dvīhi  kiṅkaṇikajālehi  1-
parikkhitto   ahosi   ekaṃ  jālaṃ  sovaṇṇamayaṃ  ekaṃ  [2]-  rūpiyamayaṃ .
Sovaṇṇamayassa   jālassa  rūpiyamayā  kiṅkaṇikā  3-  ahesuṃ  .  rūpiyamayassa
jālassa   sovaṇṇamayā   kiṅkaṇikā   ahesuṃ    .   tesaṃ   kho  ānanda
kiṅkaṇikajālānaṃ   vāteritānaṃ   saddo   ahosi   vaggū   ca  rajaniyo  ca
kammaniyo   4-   ca   madaniyo  ca  .  seyyathāpi  ānanda  pañcaṅgikassa
turiyassa  suvinītassa  suppaṭitāḷitassa  5-  kusalehi  6-  susamannāhatassa 7-
saddo  hoti  vaggū  ca  rajaniyo  ca  kammaniyo  ca  madaniyo  ca evameva
kho    ānanda   tesaṃ   kiṅkaṇikajālānaṃ   vāteritānaṃ   saddo   ahosi
vaggū ca rajaniyo ca kammaniyo ca madaniyo ca.
     {178.2} Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā
ahesuṃ  soṇḍā  pipāsā  te  tesaṃ  kiṅkaṇikajālānaṃ  vāteritānaṃ saddena
paricāresuṃ. Niṭṭhito kho ānanda 8- dhammo pāsādo duddikkho ahosi musati
cakkhūni . Seyyathāpi ānanda vassānaṃ pacchime māse saradasamaye visuddhe 9-
upaviddhe  10-  vigatavalāhake  deve  ādicco nabhaṃ abbhussakkamāno 11-
@Footnote: 1 Ma. kiṅkiṇikajālehi. Yu. kiṅkiṇikajālāhi. 2 Yu. jālaṃ. 3 Yu. kiṅkiṇiyo.
@sabbattha īdisameva. 4 Ma. Yu. kamaniyo. evamuparipi. 5 Yu. suppaṭipatāḷitassa.
@6 Ma. sukusalehi. 7 Ma. Yu. samannāhatassa. 8 Ma. Yu. panānanda. 9 Ma. Yu. ayaṃ
@pāṭho natthi. 10 Ma. Yu. viddhe. 11 Ma. abbhuggamamāno. Yu. abbhussukkamāno.
Duddikkho  1-  ahosi  musati  cakkhūni evameva kho ānanda dhammo pāsādo
duddikkho ahosi musati cakkhūni.
     {178.3}   Athakho   ānanda   rañño  mahāsudassanassa  etadahosi
yannūnāhaṃ  dhammassa  pāsādassa  purato  dhammaṃ nāma pokkharaṇiṃ māpeyyanti.
Māpesi  kho  ānanda  rājā  mahāsudassano  dhammassa  pāsādassa  purato
dhammaṃ   nāma   pokkharaṇiṃ   .  dhammā  ānanda  pokkharaṇī  puratthimena  ca
pacchimena  ca  yojanaṃ  āyāmena ahosi uttarena ca dakkhiṇena ca aḍḍhayojanaṃ
vitthārena   .   dhammā   ānanda  pokkharaṇī  catunnaṃ  vaṇṇānaṃ  iṭṭhakāhi
citā   ahosi   ekā   iṭṭhakā  sovaṇṇamayā  ekā  rūpiyamayā  ekā
veḷuriyamayā ekā phalikamayā.
     {178.4}  Dhammāya  [2]-  ānanda  pokkharaṇiyā catuvīsatisopāṇāni
ahesuṃ  catunnaṃ  vaṇṇānaṃ  ekaṃ  sopāṇaṃ  sovaṇṇamayaṃ  ekaṃ  rūpiyamayaṃ  ekaṃ
veḷuriyamayaṃ   ekaṃ   phalikamayaṃ   .  sovaṇṇamayassa  sopāṇassa  sovaṇṇamayā
thambhā  ahesuṃ  rūpiyamayā  suciyo  ca  uṇhīsañca  .  rūpiyamayassa sopāṇassa
rūpiyamayā   thambhā   ahesuṃ   sovaṇṇamayā   suciyo   ca   uṇhīsañca  .
Veḷuriyamayassa    sopāṇassa    veḷuriyamayā   thambhā   ahesuṃ   phalikamayā
suciyo   ca   uṇhīsañca   .   phalikamayassa   sopāṇassa  phalikamayā  thambhā
ahesuṃ veḷuriyamayā suciyo  ca uṇhīsañca.
     {178.5}    Dhammā    ānanda    pokkharaṇī    dvīhi   vedikāhi
parikkhittā     ahosi     ekā     vedikā    sovaṇṇamayā    ekā
rūpiyamayā     .    sovaṇṇamayāya    vedikāya    sovaṇṇamayā    thambhā
@Footnote: 1 Yu. sabbattha dudikkho. 2 Yu. ca.
Ahesuṃ   rūpiyamayā   suciyo   ca   uṇhīsañca   .   rūpiyamayāya  vedikāya
rūpiyamayā thambhā ahesuṃ sovaṇṇamayā suciyo ca uṇhīsañca.
     {178.6}  Dhammā  ānanda  pokkharaṇī  sattahi tālapantīhi parikkhittā
ahosi  ekā  tālapanti  sovaṇṇamayā  ekā rūpiyamayā ekā veḷuriyamayā
ekā    phalikamayā    ekā    lohitaṅkamayā   ekā   masāragallamayā
ekā    sabbaratanamayā    .    sovaṇṇamayassa    tālassa   sovaṇṇamayo
khandho   ahosi   rūpiyamayāni   pattāni   ca   phalāni  ca  .  rūpiyamayassa
tālassa    rūpiyamayo    khandho    ahosi   sovaṇṇamayāni   pattāni   ca
phalāni   ca   .   veḷuriyamayassa   tālassa   veḷuriyamayo  khandho  ahosi
phalikamayāni   pattāni   ca  phalāni  ca  .  phalikamayassa  tālassa  phalikamayo
khandho  ahosi  veḷuriyamayāni  pattāni  ca  phalāni  ca  .  lohitaṅkamayassa
tālassa   lohitaṅkamayo   khandho   ahosi   masāragallamayāni  pattāni  ca
phalāni    ca   .   masāragallamayassa   tālassa   masāragallamayo   khandho
ahosi lohitaṅkamayāni pattāni ca phalāni ca.
     {178.7}   Sabbaratanamayassa  tālassa  sabbaratanamayo  khandho  ahosi
sabbaratanamayāni  pattāni  ca  phalāni  ca  .  tāsaṃ kho panānanda tālapantīnaṃ
vāteritānaṃ  saddo  ahosi  vaggū  ca rajaniyo ca kammaniyo ca madaniyo ca.
Seyyathāpi   ānanda   pañcaṅgikassa   turiyassa   suvinītassa  suppaṭitāḷitassa
kusalehi  susamannāhatassa  saddo  ahosi  vaggū  ca  rajaniyo ca kammaniyo ca
madaniyo   ca   evameva   kho   ānanda  tāsaṃ  tālapantīnaṃ  vāteritānaṃ
Saddo   ahosi   vaggū   ca  rajaniyo  ca  kammaniyo  ca  madaniyo  ca .
Ye   kho   panānanda   tena   samayena  kusāvatiyā  rājadhāniyā  dhuttā
ahesuṃ    soṇḍā    pipāsā    te   tāsaṃ   tālapantīnaṃ   vāteritānaṃ
saddena paricāresuṃ.
     {178.8}   Niṭṭhite   kho  panānanda  dhamme  pāsāde  niṭṭhitāya
ca  dhammāya  pokkharaṇiyā  rājā  mahāsudassano  ye  kho  panānanda  1-
tena    samayena    samaṇesu    vā    samaṇasammatā   brāhmaṇesu   vā
brāhmaṇasammatā      te      sabbakāmehi     santappetvā     dhammaṃ
pāsādaṃ abhiruhīti.
                      Paṭhamabhāṇavāraṃ.
     [179]   Athakho   ānanda   rañño   mahāsudassanassa   etadahosi
kissa   nu   kho   me   idaṃ   kammassa   phalaṃ   kissa  kammassa  vipāko
yenāhaṃ   etarahi   evaṃmahiddhiko  evaṃmahānubhāvoti  .  athakho  ānanda
rañño   mahāsudassanassa   etadahosi   tiṇṇaṃ   kho   me   idaṃ  kammānaṃ
phalaṃ    tiṇṇaṃ    kammānaṃ    vipāko   yenāhaṃ   etarahi   evaṃmahiddhiko
evaṃmahānubhāvo seyyathīdaṃ dānassa damassa saññamassāti.
     {179.1} Athakho ānanda rājā mahāsudassano yena mahāviyūhaṃ kūṭāgāraṃ
tenupasaṅkami   upasaṅkamitvā   mahāviyūhassa   kūṭāgārassa   dvāre  ṭhito
udānaṃ    udānesi   tiṭṭha   kāmavitakka   tiṭṭha   byāpādavitakka   tiṭṭha
vihiṃsāvitakka    ettāvatā    kāmavitakka   ettāvatā   byāpādavitakka
ettāvatā   vihiṃsāvitakkāti   .  athakho  ānanda  rājā  mahāsudassano
@Footnote: 1 Ma. Yu. kho panānandāti ime pāṭhā natthi.
Mahāviyūhaṃ    kūṭāgāraṃ    pavisitvā    sovaṇṇamaye   pallaṅke   nisinno
vivicceva    kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ
vivekajaṃ    pītisukhaṃ    paṭhamajjhānaṃ    upasampajja   vihāsi   vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyajjhānaṃ   upasampajja   vihāsi  pītiyā  ca  virāgā
upekkhako   ca   vihāsi  sato  sampajāno  sukhañca  kāyena  paṭisaṃvedesi
yantaṃ   ariyā   ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyajjhānaṃ
upasampajja   vihāsi   sukhassa  ca  pahānā  dukkhassa  ca  pahānā  pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja vihāsi.
     [180]    Athakho   ānanda   rājā   mahāsudassano   mahāviyūhā
kūṭāgārā  nikkhamitvā  sovaṇṇamayaṃ  kūṭāgāraṃ  pavisitvā rūpiyamaye pallaṅke
nisinno   mettāsahagatena   cetasā   ekaṃ  disaṃ  pharitvā  vihāsi  tathā
dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   .  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā   vipulena
mahaggatena    appamāṇena   averena   abyāpajjhena   pharitvā   vihāsi
karuṇāsahagatena  cetasā  .  muditāsahagatena  cetasā . Upekkhāsahagatena
cetasā    ekaṃ    disaṃ    pharitvā    vihāsi    tathā    dutiyaṃ   tathā
tatiyaṃ   tathā   catutthaṃ   .   iti   uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
Appamāṇena averena abyāpajjhena pharitvā vihāsi.
     [181]   Rañño   ānanda   mahāsudassanassa  caturāsītinagarasahassāni
ahesuṃ     kusāvatīrājadhānīpamukhāni     caturāsītipāsādasahassāni    ahesuṃ
dhammapāsādapamukhāni          caturāsītikūṭāgārasahassāni          ahesuṃ
mahāviyūhakūṭāgārapamukhāni         caturāsītipallaṅkasahassāni        ahesuṃ
sovaṇṇamayāni     rūpiyamayāni     dantamayāni     masāragallamayāni    1-
goṇakatthatāni   paṭikatthatāni   2-  paṭalikatthatāni  kadalimigapavarapaccattharaṇāni
sauttaracchadāni     3-    ubhatolohitakupadhānāni    caturāsītināgasahassāni
ahesuṃ     sovaṇṇālaṅkārāni     sovaṇṇadhajāni     hemajālapaṭicchannāni
uposathanāgarājapamukhāni   caturāsītiassasahassāni  ahesuṃ  sovaṇṇālaṅkārāni
sovaṇṇadhajāni        hemajālapaṭicchannāni        valāhakaassarājapamukhāni
caturāsītirathasahassāni    ahesuṃ    sīhacammaparivārāni   byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇadhajāni          hemajālapaṭicchannāni         vejayantarathapamukhāni
caturāsītimaṇisahassāni    ahesuṃ    maṇiratanapamukhāni    caturāsītiitthīsahassāni
ahesuṃ      subhaddādevīpamukhāni      caturāsītigahapatisahassāni      ahesuṃ
gahapatiratanapamukhāni    caturāsītikhattiyasahassāni    ahesuṃ   anuyantāni   4-
pariṇāyakaratanapamukhāni   caturāsītidhenusahassāni   ahesuṃ   duhasandanāni   5-
kaṃsūpadhāraṇāni        6-       caturāsītivatthakoṭisahassāni       ahesuṃ
khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ
@Footnote: 1 Ma. Yu. sāramayāni. sabbattha īdisameva. 2 ayaṃ pāṭho natthi.
@3 Yu. sauttaracchadanāni. 4 Sī. Yu. anuyuttāni. 5 Sī. Ma. Yu. dukulasandanāni.
@6 Sī. kaṃsupasandanāni.
Kambalasukhumānaṃ     .     rañño     ānanda     mahāsudassanassa    1-
caturāsītithālipākasahassāni     ahesuṃ     sāyaṃ    pātaṃ    bhattābhihāro
abhiharayittha. 2-
     [182]   Tena   kho   panānanda  samayena  rañño  mahāsudassanassa
caturāsītināgasahasasāni   sāyaṃ   pātaṃ   upaṭṭhānaṃ   āgacchanti  .  athakho
ānanda    rañño    mahāsudassanassa    etadahosi   imāni   kho   me
caturāsītināgasahassāni    sāyaṃ    pātaṃ   upaṭṭhānaṃ   āgacchanti   yannūna
vassasatassa     vassasatassa    accayena    dvecattāḷīsaṃ    dvecattāḷīsaṃ
nāgasahassāni   sakiṃ   sakiṃ  upaṭṭhānaṃ  āgaccheyyunti  .  athakho  ānanda
rājā   mahāsudassano   pariṇāyakaratanaṃ   āmantesi   imāni   kho   me
samma    pariṇāyakaratana   caturāsītināgasahassāni   sāyaṃ   pātaṃ   upaṭṭhānaṃ
āgacchanti    tenahi    samma    pariṇāyakaratana   vassasatassa   vassasatassa
accayena    dvecattāḷīsaṃ    dvecattāḷīsaṃ    nāgasahassāni   sakiṃ   sakiṃ
upaṭṭhānaṃ  āgacchantūti  .  evaṃ  devāti  [3]-  ānanda  pariṇāyakaratanaṃ
rañño    mahāsudassanassa    paccassosi   .   athakho   ānanda   rañño
mahāsudassanassa   aparena   samayena   vassasatassa   vassasatassa   accayena
dvecattāḷīsaṃ    dvecattāḷīsaṃ    nāgasahassāni    sakiṃ   sakiṃ   upaṭṭhānaṃ
āgamiṃsu.
     {182.1}   Athakho   ānanda  subhaddāya  deviyā  bahunnaṃ  vassānaṃ
bahunnaṃ    vassasatānaṃ    bahunnaṃ    vassasahassānaṃ   accayena   etadahosi
ciraṃ   diṭṭho   kho   me   rājā   mahāsudassano   yannūnāhaṃ   rājānaṃ
mahāsudassanaṃ   dassanāya   upasaṅkameyyanti   .  athakho  ānanda  subhaddā
@Footnote: 1 Yu. ime pāṭhā natthi. 2 Ma. Yu. abhihariyittha. 3 Po. Ma. Yu. kho.
Devī   itthāgāraṃ   āmantesi   ettha  tumhe  sīsanhāyatha  1-  pītāni
vatthāni   pārupatha   ciraṃ   diṭṭho   no   rājā  mahāsudassano  rājānaṃ
mahāsudassanaṃ   dassanāya  upasaṅkameyyāmāti  .  2-  evaṃ  ayyeti  kho
ānanda   itthāgāraṃ   subhaddāya   deviyā   paṭissuṇitvā   sīsanhāyitvā
pītāni vatthāni pārupitvā yena subhaddā devī tenupasaṅkami.
     {182.2}  Athakho  ānanda  subhaddā  devī pariṇāyakaratanaṃ āmantesi
kappehi   samma  pariṇāyakaratana  caturaṅginiṃ  senaṃ  ciraṃ  diṭṭho  no  rājā
mahāsudassano  rājānaṃ  mahāsudassanaṃ  dassanāya  upasaṅkameyyāmāti . 3-
Evaṃ  devīti  kho  ānanda  pariṇāyakaratanaṃ  subhaddāya  deviyā paṭissuṇitvā
caturaṅginiṃ  senaṃ  kappāpetvā  subhaddāya  deviyā  paṭivedesi kappitā kho
te  devi  caturaṅginī  senā  yassadāni  kālaṃ  maññasīti . Athakho ānanda
subhaddā   devī  caturaṅginiyā  senāya  saddhiṃ  itthāgārena  yena  dhammo
pāsādo   tenupasaṅkami   upasaṅkamitvā  dhammaṃ  pāsādaṃ  abhiruhitvā  yena
mahāviyūhaṃ     kūṭāgāraṃ     tenupasaṅkami    upasaṅkamitvā    mahāviyūhassa
kūṭāgārassa dvārabāhaṃ ālambitvā aṭṭhāsi.
     {182.3} Athakho ānanda rājā mahāsudassano saddaṃ sutvā 4- kinnu kho
so  mahato  viya  janakāyassa  saddoti  mahāviyūhā  kūṭāgārā  nikkhamanto
addasa subhaddaṃ dveiṃ dvārabāhaṃ ālambitvā ṭhitaṃ disvā subhaddaṃ deviṃ etadavoca
ettheva  devi  tiṭṭha  mā  pāvisīti. Athakho ānanda rājā mahāsudassano
@Footnote: 1 Ma. Yu. sīsāni nhāyatha. 2-3 Ma. Yu. upasaṅkamissāmāti. 4 Yu. ime pāṭhā
@natthi.
Aññataraṃ   purisaṃ   āmantesi   ehi   tvaṃ   ambho   purisa   mahāviyūhā
kūṭāgārā     sovaṇṇamayaṃ     pallaṅkaṃ     nīharitvā    sabbasovaṇṇamaye
tālavane  paññapehīti  .  evaṃ  devāti  kho  ānanda  so puriso rañño
mahāsudassanassa     paṭissutvā    mahāviyūhā    kūṭāgārā    sovaṇṇamayaṃ
pallaṅkaṃ    nīharitvā    sabbasovaṇṇamaye    tālavane    paññapesi   .
Athakho   ānanda   rājā   mahāsudassano   dakkhiṇena  passena  sīhaseyyaṃ
kappesi pādena pādaṃ accādhāya sato sampajāno.
     [183]    Athakho    ānanda    subhaddāya   deviyā   etadahosi
vippasannāni   kho   rañño   mahāsudassanassa  indriyāni  parisuddhāni  1-
chavivaṇṇo    pariyodāto    mā    heva   kho   rājā   mahāsudassano
kālamakāsīti   .   rājānaṃ  mahāsudassanaṃ  etadavoca  imāni  [2]-  te
deva    caturāsītinagarasahassāni    kusāvatīrājadhānīpamukhāni   ettha   deva
chandaṃ janehi jīvite apekkhaṃ karohi
     {183.1}     imāni    te    deva    caturāsītipāsādasahassāni
dhammapāsādapamukhāni    ettha   deva   chandaṃ   janehi   jīvite   apekkhaṃ
karohi    imāni    [3]-    te    deva    caturāsītikūṭāgārasahassāni
mahāviyūhakūṭāgārapamukhāni   ettha   deva   chandaṃ  janehi  jīvite  apekkhaṃ
karohi    imāni   te   deva   caturāsītipallaṅkasahassāni   sovaṇṇamayāni
rūpiyamayāni       dantamayāni       masāragallamayāni       goṇakatthatāni
paṭikatthatāni           paṭalikatthatāni          kadalimigapavarapaccattharaṇāni
sauttaracchadāni    ubhatolohitakupadhānāni   ettha   deva   chandaṃ   janehi
@Footnote: 1 Ma. Yu. parisuddho. 2 Yu. kho. 3 Po. kho.
Jīvite   apekkhaṃ   karohi   imāni   te   deva   caturāsītināgasahassāni
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
uposathanāgarājapamukhāni   ettha   deva   chandaṃ   janehi  jīvite  apekkhaṃ
karohi   imāni   te   deva   caturāsītiassasahassāni  sovaṇṇālaṅkārāni
sovaṇṇadhajāni        hemajālapaṭicchannāni        valāhakaassarājapamukhāni
ettha   deva  chandaṃ  janehi  jīvite  apekkhaṃ  karohi  imāni  te  deva
caturāsītirathasahassāni        sīhacammaparivārāni       byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇadhajāni     hemajālapaṭicchannāni     vejayantarathapamukhāni     ettha
deva chandaṃ janehi jīvite apekkhaṃ karohi
     {183.2}  imāni  te  deva  caturāsītimaṇisahassāni  maṇiratanapamukhāni
ettha   deva  chandaṃ  janehi  jīvite  apekkhaṃ  karohi  imāni  te  deva
caturāsītiitthīsahassāni     itthīratanapamukhāni     ettha     deva    chandaṃ
janehi  jīvite  apekkhaṃ  karohi  imāni  te  deva caturāsītigahapatisahassāni
gahapatiratanapamukhāni    ettha    deva   chandaṃ   janehi   jīvite   apekkhaṃ
karohi    imāni    te    deva    caturāsītikhattiyasahassāni   anuyantāni
pariṇāyakaratanapamukhāni     ettha     deva     chandaṃ    janehi    jīvite
apekkhaṃ     karohi     imāni    te    deva    caturāsītidhenusahassāni
duhasandanāni    kaṃsupadhāraṇāni    ettha   deva   chandaṃ   janehi   jīvite
apekkhaṃ    karohi    imāni    te    deva   caturāsītivatthakoṭisahassāni
khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ
Kambalasukhumānaṃ   ettha   deva   chandaṃ   janehi   jīvite  apekkhaṃ  karohi
imāni     te     deva    caturāsītithālipākasahassāni    sāyaṃ    pātaṃ
bhattābhihāro    abhiharayittha    1-    ettha    deva    chandaṃ   janehi
jīvite apekkhaṃ karohīti
     {183.3}   evaṃ   vutte  ānanda  rājā  mahāsudassano  subhaddaṃ
deviṃ  etadavoca  dīgharattaṃ  kho  maṃ  tvaṃ  devi  iṭṭhehi kantehi manāpehi
samudācaritvā  atha  ca  pana  maṃ  tvaṃ  pacchime  kāle  aniṭṭhehi akantehi
amanāpehi samudācarasīti. Kathañca hi taṃ deva samudācarāmīti.
     {183.4}  Evaṃ  kho maṃ tvaṃ devi samudācara sabbeheva [2]- piyehi
manāpehi   nānābhāvo   vinābhāvo  aññathābhāvo  mā  kho  tvaṃ  deva
sāpekkho   kālamakāsi   dukkhā   sāpekkhassa   kālakiriyā  garahitā  ca
sāpekkhassa    kālakiriyā   imāni   te   deva   caturāsītinagarasahassāni
kusāvatīrājadhānīpamukhāni  ettha  deva  chandaṃ  pajaha  jīvite apekkhaṃ mā 3-
akāsi   imāni  te  deva  caturāsītipāsādasahassāni  .pe.  mā  akāsi
imāni  te  deva  caturāsītikūṭāgārasahassāni  .pe.  mā  akāsi  imāni
te  deva  caturāsītipallaṅkasahassāni  sovaṇṇamayāni  rūpiyamayāni  dantamayāni
masāragallamayāni      goṇakatthatāni      paṭikatthatāni      paṭalikatthatāni
kadalimigapavarapaccattharaṇāni       sauttaracchadāni      ubhatolohitakupadhānāni
ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva
caturāsītināgasahassāni         sovaṇṇālaṅkārāni         sovaṇṇadhajāni
@Footnote: 1 Ma. abhihariyati. Yu. abhihariyittha. 2 Ma. Yu. deva. 3 Ma. mākāsi. ito paraṃ
@īdisameva.
Hemajālapaṭicchannāni    uposathanāgarājapamukhāni    ettha    deva   chandaṃ
pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva caturāsītiassasahassāni
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
valāhakaassarājapamukhāni   ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā
akāsi    imāni   te   deva   caturāsītirathasahassāni   sīhacammaparivārāni
byagghacammaparivārāni        dīpicammaparivārāni       paṇḍukambalaparivārāni
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
vejayantarathapamukhāni     ettha     deva     chandaṃ     pajaha     jīvite
apekkhaṃ mā akāsi
     {183.5}  imāni  te  deva  caturāsītimaṇisahassāni  maṇiratanapamukhāni
ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva
caturāsītiitthīsahassāni   subhaddādevipamukhāni   ettha   deva   chandaṃ  pajaha
jīvite   apekkhaṃ  mā  akāsi  imāni  te  deva  caturāsītigahapatisahassāni
gahapatiratanapamukhāni   ettha   deva   chandaṃ   pajaha   jīvite  apekkhaṃ  mā
akāsi    imāni    te    deva   caturāsītikhattiyasahassasāni   anuyantāni
pariṇāyakaratanapamukhāni   ettha   deva   chandaṃ  pajaha  jīvite  apekkhaṃ  mā
akāsi    imāni    te    deva    caturāsītidhenusahassāni   duhasandanāni
kaṃsupadhāraṇāni   ettha   deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi
imāni  te  deva  caturāsītivatthakoṭisahassāni  khomasukhumānaṃ kappāsikasukhumānaṃ
koseyyasukhumānaṃ   kambalasukhumānaṃ   ettha   deva   chandaṃ   pajaha   jīvite
Apekkhaṃ   mā   akāsi  .  imāni  te  deva  caturāsītithālipākasahassāni
sāyaṃ   pātaṃ   bhattābhihāro   abhiharayittha   ettha   deva   chandaṃ  pajaha
jīvite apekkhaṃ mā akāsīti.
     {183.6} Evaṃ vutte ānanda subhaddā devī parodi assūni pavattesi.
Athakho  ānanda  subhaddā  devī  assūni pamajjitvā 1- rājānaṃ mahāsudassanaṃ
etadavoca sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo
mā  kho  tvaṃ  deva  sāpekkho  kālamakāsi dukkhā sāpekkhassa kālakiriyā
garahitā [2]- sāpekkhassa kālakiriyā imāni kho te deva caturāsītinagarasahassāni
kusāvatīrājadhānīpamukhāni  ettha  deva  chandaṃ pajaha jīvite apekkhaṃ mā akāsi
imāni   te   deva  caturāsītipāsādasahassāni  dhammapāsādapamukhāni  ettha
deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi
     {183.7}    imāni    te    deva    caturāsītikūṭāgārasahassāni
mahāviyūhakūṭāgārapamukhāni   ettha   deva   chandaṃ   pajaha  jīvite  apekkhaṃ
mā   akāsi   imāni  te  deva  caturāsītipallaṅkasahassāni  sovaṇṇamayāni
rūpiyamayāni    dantamayāni   masāragallamayāni   goṇakatthatāni   paṭikatthatāni
paṭalikatthatāni          kadalimigapavarapaccattharaṇāni         sauttaracchadāni
ubhatolohitakupadhānāni   ettha   deva   chandaṃ   pajaha   jīvite   apekkhaṃ
mā  akāsi  imāni  te  deva  caturāsītināgasahassāni  sovaṇṇālaṅkārāni
sovaṇṇadhajāni        hemajālapaṭicchannāni        uposathanāgarājapamukhāni
ettha   deva   chandaṃ   pajaha   jīvite   apekkhaṃ   mā   akāsi  imāni
@Footnote: 1 Ma. puñchitvā. 2 Ma. Yu. ca.
Te    deva   caturāsītiassasahassāni   sovaṇṇālaṅkārāni   sovaṇṇadhajāni
hemajālapaṭicchannāni      valāhakaassarājapamukhāni      ettha      deva
chandaṃ  pajaha  jīvite apekkhaṃ mā akāsi imāni te deva caturāsītirathasahassāni
sīhacammaparivārāni         byagghacammaparivārāni        dīpicammaparivārāni
paṇḍukambalaparivārāni          sovaṇṇālaṅkārāni         sovaṇṇadhajāni
hemajālapaṭicchannāni   vejayantarathapamukhāni   ettha   deva   chandaṃ   pajaha
jīvite   apekkhaṃ   mā   akāsi  imāni  te  deva  caturāsītimaṇisahassāni
maṇiratanapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi
     {183.8}  imāni  te  deva caturāsītiitthīsahassāni itthīratanapamukhāni
ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva
caturāsītigahapatisahassāni   gahapatiratanapamukhāni   ettha   deva   chandaṃ  pajaha
jīvite   apekkhaṃ  mā  akāsi  imāni  te  deva  caturāsītikhattiyasahassāni
anuyantāni   pariṇāyakaratanapamukhāni   ettha   deva   chandaṃ   pajaha  jīvite
apekkhaṃ    mā    akāsi   imāni   te   deva   caturāsītidhenusahassāni
duhasandanāni   kaṃsupadhāraṇāni   ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ
mā   akāsi   imāni  te  deva  caturāsītivatthakoṭisahassāni  khomasukhumānaṃ
kappāsikasukhumānaṃ     koseyyasukhumānaṃ    kambalasukhumānaṃ    ettha    deva
chandaṃ    pajaha   jīvite   apekkhaṃ   mā   akāsi   imāni   te   deva
caturāsītithālipākasahassāni    sāyaṃ    pātaṃ    bhattābhihāro   abhiharayittha
Ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsīti.
     [184]   Athakho   ānanda   rājā  mahāsudassano  naciraṃyeva  1-
kālamakāsi   .   seyyathāpi  ānanda  gahapatissa  vā  gahapatiputtassa  vā
manuññaṃ    bhojanaṃ    bhuttāvissa    bhattasammado   hoti   evameva   kho
ānanda    rañño   mahāsudassanassa   maraṇantikā   vedanā   ahosi  .
Kālakato    ca    ānanda   rājā   mahāsudassano   sugatiṃ   brahmalokaṃ
upapajji    .   rājā   ānanda   mahāsudassano   caturāsītivassasahassāni
kumārakīḷaṃ  2-  kīḷi  caturāsītivassasahassāni  oparajjaṃ  kāresi  caturāsīti-
vassasahassāni  rajjaṃ  kāresi  caturāsītivassasahassāni  gihibhūto  3- dhamme
pāsāde   brahmacariyaṃ   ācari   4-   .  so  cattāro  brahmavihāre
bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokupago ahosi.
     [185]   Siyā   nu  kho  panānanda  evamassa  añño  nūna  tena
samayena   rājā   mahāsudassano   ahosīti   na   kho   panetaṃ  ānanda
evaṃ   daṭṭhabbaṃ   ahaṃ   tena   samayena   rājā   mahāsudassano  ahosiṃ
mama     tāni    caturāsītinagarasahassāni    kusāvatīrājadhānīpamukhāni    mama
tāni     caturāsītipāsādasahassāni    dhammapāsādapamukhāni    mama    tāni
caturāsītikūṭāgārasahassāni     mahāviyūhakūṭāgārapamukhāni     mama     tāni
caturāsītipallaṅkasahassāni     sovaṇṇamayāni     rūpiyamayāni     dantamayāni
masāragallamayāni      goṇakatthatāni      paṭikatthatāni      paṭalikatthatāni
@Footnote: 1 Sī. Ma. Yu. na cirasseva. 2 Yu. kumārakīḷikaṃ. 3 Ma. Yu. gihībhūto.
@4 Ma. Yu. cari.
Kadalimigapavarapaccattharaṇāni       suuttaracchadāni      ubhatolohitakupadhānāni
mama    tāni   caturāsītināgasahassāni   sovaṇṇālaṅkārāni   sovaṇṇadhajāni
hemajālapaṭicchannāni       uposathanāgarājapamukhāni       mama      tāni
caturāsītiassasahassāni         sovaṇṇālaṅkārāni         sovaṇṇadhajāni
hemajālapaṭicchannāni       valāhakaassarājapamukhāni       mama      tāni
caturāsītirathasahassāni        sīhacammaparivārāni       byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇadhajāni      hemajālapaṭicchannāni      vejayantarathapamukhāni     mama
tāni      caturāsītimaṇisahassāni      maṇiratanapamukhāni      mama     tāni
caturāsītiitthīsahassāni        subhaddādevīpamukhāni       mama       tāni
caturāsītigahapatisahassāni gahapatiratanapamukhāni
     {185.1}    mama    tāni    caturāsītikhattiyasahassāni   anuyantāni
pariṇāyakaratanapamukhāni    mama   tāni   caturāsītidhenusahassāni   duhasandanāni
kaṃsupadhāraṇāni    mama    tāni    caturāsītivatthakoṭisahassāni   khomasukhumānaṃ
kappāsikasukhumānaṃ     koseyyasukhumānaṃ     kambalasukhumānaṃ     mama    tāni
caturāsītithālipākasahassāni    sāyaṃ    pātaṃ    bhattābhihāro   abhiharayittha
tesaṃ   kho  panānanda  caturāsītinagarasahassānaṃ  ekaññeva  taṃ  nagaraṃ  hoti
yaṃ tena samayena ajjhāvasāmi yadidaṃ kusāvatī rājadhānī
     {185.2} tesaṃ kho panānanda caturāsītipāsādasahassānaṃ ekoyeva so
pāsādo  hoti yaṃ tena samayena ajjhāvasāmi yadidaṃ dhammo pāsādo tesaṃ kho
panānanda  caturāsītikūṭāgārasahassānaṃ  ekaññeva  taṃ kūṭāgāraṃ hoti yaṃ tena
Samayena   ajjhāvasāmi   yadidaṃ  mahāviyūhaṃ  kūṭāgāraṃ  tesaṃ  kho  panānanda
caturāsītipallaṅkasahassānaṃ   ekoyeva   so   pallaṅko   hoti  yaṃ  tena
samayena    paribhuñjāmi   sovaṇṇamayo   vā   rūpiyamayo   vā   dantamayo
vā   masāragallamayo   vā   tesaṃ  kho  panānanda  caturāsītināgasahassānaṃ
ekoyeva   so   nāgo   hoti   yaṃ   tena  samayena  abhiruhāmi  yadidaṃ
uposatho    nāgarājā   tesaṃ   kho   panānanda   caturāsītiassasahassānaṃ
ekoyeva   so   asso   hoti   yaṃ   tena  samayena  abhiruhāmi  yadidaṃ
valāhako    assarājā    tesaṃ   kho   panānanda   caturāsītirathasahassānaṃ
ekoyeva   so   ratho   hoti   yaṃ   tena   samayena  abhiruhāmi  yadidaṃ
vejayantaratho   tesaṃ   kho   panānanda  caturāsītiitthīsahassānaṃ  ekāyeva
sā   itthī   hoti   yā   tena  samayena  paccupaṭṭhāti  khattiyāyinī  1-
vā  vessāyinī  vā  2-  tesaṃ  kho  panānanda caturāsītivatthakoṭisahassānaṃ
ekaṃyeva   taṃ   dussayugaṃ   hoti  yaṃ  tena  samayena  paridahāmi  khomasukhumaṃ
vā   kappāsikasukhumaṃ   vā   koseyyasukhumaṃ   vā   kambalasukhumaṃ  vā  tesaṃ
kho   panānanda   caturāsītithālipākasahassānaṃ   ekoyeva  so  thālipāko
hoti yato nāḷikodanaṃ paramaṃ bhuñjāmi tadupiyañca sūpeyyaṃ
     {185.3}   passānanda   sabbe   te  saṅkhārā  atītā  niruddhā
vipariṇatā  evaṃ  aniccā  kho  ānanda  saṅkhārā evaṃ adhuvā kho ānanda
saṅkhārā    evaṃ   anassāsikā   kho   ānanda   saṅkhārā   yāvañcidaṃ
@Footnote: 1 Ma. khattiyānī vā vessinī vā. Yu. khattiyānī vā velāmikāni vā.
@2 Sī. khattiyāyinī vā velānimikāni vā.
Ānanda alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ
     {185.4}   pakkhittaṃ   kho   panāhaṃ   ānanda  abhijānāmi  imasmiṃ
padese   sarīraṃ   nikkhipitaṃ   yañca   kho   rājā   vasamāno   cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato   ayaṃ   sattamo   sarīranikkhepo   na   kho   panāhaṃ
ānanda  taṃ  padesaṃ  samanupassāmi  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā     pajāya     sadevamanussāya     yattha    tathāgato
aṭṭhamaṃ   sarīraṃ   nikkhipeyyāti   .   idamavoca   bhagavā   idaṃ   vatvāna
sugato athāparaṃ etadavoca satthā
     [186] Aniccā vata saṅkhārā      uppādavayadhammino
           uppajjitvā nirujjhanti        tesaṃ vūpasamo sukhoti.
                  Mahāsudassanasuttaṃ niṭṭhitaṃ catutthaṃ.
                     ----------------
                        Janavasabhasuttaṃ
     [187]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā nādike 1- viharati
giñjakāvasathe   .   tena   kho   pana   samayena  bhagavā  parito  parito
janapadesu    paricārake    abbhatīte   kālakate   upapattīsu   byākaroti
kāsīkosalesu  vajjīmallesu  cetivaṃsesu 2- kurupañcālesu macchasurasenesu 3-
asu    amutra    upapanno    asu    amutra   upapanno   paropaññāsā
nādikiyā   4-  paricārakā  abbhatītā  kālakatā  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ   parikkhayā  opapātikā  tattha  parinibbāyino  anāvattidhammā
tasmā    lokā    sādhikā   navuti   nādikiyā   paricārakā   abbhatītā
kālakatā    tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā
sakadāgāmino   sakideva   imaṃ   lokaṃ   āgantvā  dukkhassantaṃ  karissanti
sātirekāni   pañcasatāni   nādikiyā   paricārakā   abbhatītā   kālakatā
tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā   avinipātadhammā   niyatā
sambodhiparāyanāti.
     [188]  Assosuṃ  kho  nādikiyā paricārakā bhagavā kira parito parito
janapadesu    paricārake    abbhatīte   kālakate   upapattīsu   byākaroti
kāsīkosalesu  vajjīmallesu  cetivaṃsesu  kurupañcālesu  macchasurasenesu  asu
amutra   upapanno   asu   amutra   upapanno   paropaññāsā   nādikiyā
paricārakā   abbhatītā   kālakatā   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ
@Footnote: 1 Ma. nātike. 2 Ma. cetiyavaṃsesu. ito paraṃ īdisameva. 3 Ma. majjha ....
@ito paraṃ īdisameva. 4 Ma. dātikiyā. ito paraṃ īdisameva.
Parikkhayā   opapātikā   tattha   parinibbāyino   anāvattidhammā   tasmā
lokā   sādhikā   navuti   nādikiyā   paricārakā   abbhatītā   kālakatā
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ  tanuttā  sakadāgāmino
sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ   karissanti  sātirekāni
pañcasatāni    nādikiyā    paricārakā    abbhatītā    kālakatā    tiṇṇaṃ
saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.
Tena    ca    nādikiyā    paricārakā    attamanā    ahesuṃ   pamuditā
pītisomanassajātā bhagavato pañhāveyyākaraṇaṃ 1- sutvā.
     [189]   Assosi   kho  āyasmā  ānando  bhagavā  kira  parito
parito   janapadesu  paricārake  abbhatīte  kālakate  upapattīsu  byākaroti
kāsīkosalesu   vajjīmallesu   cetivaṃsesu   kurupañcālesu   macchasurasenesu
asu    amutra    upapanno    asu    amutra   upapanno   paropaññāsā
nādikiyā   paricārakā   abbhatītā   kālakatā   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā  opapātikā  tattha  parinibbāyino  anāvattidhammā
tasmā    lokā    sādhikā   navuti   nādikiyā   paricārakā   abbhatītā
kālakatā    tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā
sakadāgāmino   sakideva   imaṃ   lokaṃ   āgantvā  dukkhassantaṃ  karissanti
sātirekāni   pañcasatāni   nādikiyā   paricārakā   abbhatītā   kālakatā
tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā   avinipātadhammā   niyatā
sambodhiparāyanāti   tena   ca   nādikiyā   paricārakā  attamanā  ahesuṃ
@Footnote: 1 Ma. Yu. pañhaveyyākaraṇaṃ. ito paraṃ īdisameva.
Pamuditā pītisomanassajātā bhagavato pañhāveyyākaraṇaṃ sutvāti.
     {189.1}   Athakho  āyasmato  ānandassa  etadahosi  ime  kho
panāpi  ahesuṃ  māgadhikā  1-  paricārakā  bahū  ceva rattaññū ca abbhatītā
kālakatā    suññā    maññe    aṅgamagadhā    māgadhikehi   paricārakehi
abbhatītehi  kālakatehi  tena  kho  panāpi  ahesuṃ  buddhe  pasannā dhamme
pasannā  saṅghe  pasannā  sīlesu  paripūrīkārino 2- te abbhatītā kālakatā
bhagavatā   abyākatā   tesaṃpissa  sādhu  veyyākaraṇaṃ  bahujano   pasīdeyya
tato  gaccheyya  sugatiṃ  ayaṃ  kho  panāpi  ahosi  rājā  māgadho seniyo
bimbisāro  dhammiko  dhammarājā  hito  brāhmaṇagahapatikānaṃ  negamānañceva
jānapadānañca apissudaṃ manussā kittiyamānarūpā viharanti
     {189.2}  evaṃ  so  no dhammiko dhammarājā sukhāpetvā kālakato
evaṃ   mayaṃ  tassa  dhammikassa  dhammarañño  vijite  phāsukaṃ  3-  viharimhāti
so  kho  panāpi  ahosi  buddhe  pasanno  dhamme  pasanno saṅghe pasanno
sīlesu   paripūrīkārī   apissudaṃ   manussā   evamāhaṃsu  yāva  maraṇakālāpi
rājā  māgadho  seniyo  bimbisāro  bhagavantaṃ  kittiyamānarūpo  kālakatoti
so    abbhatīto    kālakato   bhagavatā   abyākato   tassapissa   sādhu
veyyākaraṇaṃ  bahujano  pasīdeyya  tato  gaccheyya  sugatiṃ  bhagavato  kho pana
sambodhi  māgadhesu  yattha  kho  pana  bhagavato  sambodhi  māgadhesu kathaṃ tatra
@Footnote: 1 māgadhakātipi pāṭho. 2 Ma. Yu. paripūrakārino. ito paraṃ īdisameva.
@3 Ma. Yu. phāsu.
Bhagavā    māgadhike   paricārake   abbhatīte   kālakate   upapattīsu   na
byākareyya   bhagavā   ce   kho   pana  māgadhike  paricārake  abbhatīte
kālakate   upapattīsu  na  byākareyya  ninnamanā  1-  tenassu  māgadhikā
paricārakā    yena    kho   panassu   ninnamanā   māgadhikā   paricārakā
kathante bhagavā na byākareyyāti.
     {189.3}   Idamāyasmā  ānando  māgadhike  paricārake  ārabbha
eko  raho  anuvicintetvā  rattiyā  paccūsasamayaṃ  paccuṭṭhāya yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinno  kho  āyasmā  ānando  bhagavantaṃ etadavoca sutaṃ metaṃ
bhante  bhagavā  kira  parito  parito janapadesu paricārake abbhatīte kālakate
upapattīsu  byākaroti  kāsīkosalesu  vajjīmallesu  cetivaṃsesu kurupañcālesu
macchasurasenesu  asu  amutra  upapanno  asu  amutra upapanno paropaññāsā
nādikiyā   paricārakā   abbhatītā   kālakatā   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā  opapātikā  tattha  parinibbāyino  anāvattidhammā
tasmā  lokā  sādhikā  navuti nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ
saññojanānaṃ  parikkhayā  rāgadosamohānaṃ  tanuttā sakadāgāmino sakideva imaṃ
lokaṃ    āgantvā    dukkhassantaṃ   karissanti   sātirekāni   pañcasatāni
nādikiyā   paricārakā  abbhatītā  kālakatā  tiṇṇaṃ  saññojanānaṃ  parikkhayā
@Footnote: 1 Sī. Yu. dīnamānā. Ma. dīnamanā. ito paraṃ īdisameva.
Sotāpannā    avinipātadhammā    niyatā   sambodhiparāyanāti   tena   ca
nādikiyā   paricārakā   attamanā   ahesuṃ   pamuditā   pītisomanassajātā
bhagavato    pañhāveyyākaraṇaṃ    sutvā    ime   kho   panāpi   bhante
ahesuṃ   māgadhikā   paricārakā   bahū   ceva   rattaññū   ca   abbhatītā
kālakatā    suññā    maññe    aṅgamagadhā    māgadhikehi   paricārakehi
abbhatītehi   kālakatehi   tena   kho   panāpi   bhante   ahesuṃ  buddhe
pasannā    dhamme   pasannā   saṅghe   pasannā   sīlesu   paripūrīkārino
te    abbhatītā    kālakatā   bhagavatā   abyākatā   tesaṃpissa   sādhu
veyyākaraṇaṃ bahujano pasīdeyya tato gaccheyya sugatiṃ
     {189.4}  ayaṃ  kho  panāpi  bhante  ahosi rājā māgadho seniyo
bimbisāro     dhammiko     dhammarājā     hito     brāhmaṇagahapatikānaṃ
negamānañceva    jānapadānañca    apissudaṃ    manussā    kittiyamānarūpā
viharanti   evaṃ   no   so  dhammiko  dhammarājā  sukhāpetvā  kālakato
evaṃ   mayaṃ   tassa   dhammikassa   dhammarañño   vijite  phāsukaṃ  viharimhāti
so  kho  panāpi  bhante  ahosi  buddhe  pasanno  dhamme  pasanno saṅghe
pasanno    sīlesu   paripūrīkārī   apissudaṃ   manussā   evamāhaṃsu   yāva
maraṇakālāpi  rājā  māgadho  seniyo  bimbisāro  bhagavantaṃ kittiyamānarūpo
kālakatoti   so   abbhatīto   kālakato   bhagavatā  abyākato  tassapissa
sādhu    veyyākaraṇaṃ    bahujano    pasīdeyya   tato   gaccheyya   sugatiṃ
bhagavato    kho    pana    bhante    sambodhi    māgadhesu   yattha   kho
Pana   bhante   bhagavato  sambodhi  māgadhesu  kathaṃ  tatra  bhagavā  māgadhike
paricārake   abbhatīte   kālakate   upapattīsu   na   byākareyya  bhagavā
ce   kho   pana   bhante   māgadhike   paricārake   abbhatīte  kālakate
upapattīsu   na   byākareyya   ninnamanā   tenassu  māgadhikā  paricārakā
yena   kho   panassu   ninnamanā  māgadhikā  paricārakā  kathaṃ  te  bhagavā
na   byākareyyāti   .   idamāyasmā   ānando  māgadhike  paricārake
ārabbha   bhagavato   sammukhā   parikathaṃ   katvā   uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [190]   Athakho   bhagavā   acirapakkante   āyasmante  ānande
pubbaṇhasamayaṃ    nivāsetvā    pattacīvaraṃ    ādāya    nādikaṃ   piṇḍāya
pāvisi    nādike   piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto
pāde   pakkhāletvā   giñjakāvasathaṃ   pavisitvā   māgadhike   paricārake
ārabbha  aṭṭhikatvā  1-  manasikatvā  sabbaṃ  2-  cetaso  samannāharitvā
paññatte    āsane    nisīdi    gatiṃ   nesaṃ   jānissāmi   abhisamparāyaṃ
yaṃgatikā   te   bhavanto   yaṃabhisamparāyāti   .   addasā   kho  bhagavā
māgadhike  paricārake  yaṃgatikā  te  bhavanto  yaṃabhisamparāyā 3-. Athakho
bhagavā   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   giñjakāvasathā  nikkhamitvā
vihāracchāyāyaṃ paññatte āsane nisīdi.
     [191]   Athakho   āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
@Footnote: 1 aṭṭhiṃkatvā. 2 sabbacetaso. ito paraṃ īdisameva. 3 Ma. yaṃabhisamparāyāti.
Nisinno  kho  āyasmā  ānando  bhagavantaṃ  etadavoca upasantapatisso 1-
bhante     bhagavā     bhātiriva    bhagavato    mukhavaṇṇo    vippasannattā
indriyānaṃ  santena  nūnajja  bhante  bhagavā  vihārena  vihāsīti . Yadeva
kho   me  tvaṃ  ānanda  māgadhike  paricārake  ārabbha  sammukhā  parikathaṃ
katvā   uṭṭhāyāsanā   pakkanto   tadevāhaṃ  nādike  piṇḍāya  caritvā
pacchābhattaṃ    piṇḍapātapaṭikkanto    pāde   pakkhāletvā   giñjakāvasathaṃ
pavisitvā    māgadhike    paricārake   ārabbha   aṭṭhikatvā   manasikatvā
sabbaṃ   cetaso   samannāharitvā   paññatte   āsane  nisīdiṃ  gatiṃ  nesaṃ
jānissāmi    abhisamparāyaṃ    yaṃgatikā   te   bhavanto   yaṃabhisamparāyāti
addasaṃ   kho  ahaṃ  ānanda  māgadhike  paricārake  yaṃgatikā  te  bhavanto
yaṃabhisamparāyā
     {191.1}   athakho   ānanda  antarahito  yakkho  saddamanussāvesi
janavasabho   ahaṃ   bhagavā   janavasabho   ahaṃ   sugatāti   abhijānāsi   no
tvaṃ   ānanda   ito   pubbe   evarūpaṃ   nāmadheyyaṃ   sutaṃ  2-  yadidaṃ
janavasabhoti   .   na   kho   ahaṃ   bhante   abhijānāmi   ito   pubbe
evarūpaṃ   nāmadheyyaṃ   sutaṃ   3-   yadidaṃ  janavasabhoti  apica  me  bhante
lomāni    haṭṭhāni    janavasabhoti    nāmadheyyaṃ   sutvā   tassa   mayhaṃ
bhante   etadahosi   na   hi   nūna  4-  so  orako  yakkho  bhavissati
yadidaṃ  5-  evarūpaṃ  nāmadheyyaṃ  supaññattaṃ  6- yadidaṃ janavasabhoti. Antarā
kho   ānanda   saddassa   pātubhāvo  uḷāravaṇṇo  me  yakkho  sammukhe
@Footnote: 1 Sī. Yu. upasantappadisso. Ma. upasantapadisso. 2-3 Yu. sutvā.
@4 Sī. naha nūna. 5 Yu. yassidaṃ. 6 Yu. ayaṃ pāṭho natthi.
Pāturahosi    dutiyampi    saddamanussāvesi    bimbisāro    ahaṃ   bhagavā
bimbisāro   ahaṃ   sugata   idaṃ   sattamaṃ   kho  ahaṃ  bhante  vessavaṇassa
mahārājassa    sahabyataṃ    upapajjāmi    so   ito   cuto   manussesu
rājā bhavituṃ pahomi 1-
     [192] Ito satta tato satta       saṃsarāmi 2- catuddasa
           nivāsamabhijānāmi                  yattha me vusitaṃ pure.
     {192.1}  Dīgharattaṃ  kho  ahaṃ bhante avinipāto avinipātaṃ sañjānāmi
āsā  ca  pana  me  santiṭṭhati  sakadāgāmitāyāti. Acchariyamidaṃ āyasmato
janavasabhassa    yakkhassa    abbhūtamidaṃ    āyasmato   janavasabhassa   yakkhassa
dīgharattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmīti pavedesi 3- āsā
ca  pana  me  santiṭṭhati  sakadāgāmitāyāti  pavedesi kutonidānaṃ panāyasmā
janavasabho  yakkho  evarūpaṃ  uḷāravisesādhigamaṃ  sañjānātīti  .  na aññatra
bhagavā  tava  sāsanā  na  aññatra  sugata  tava  sāsanā yadagge ahaṃ bhante
bhagavati  ekantato  4-  abhippasanno tadagge ahaṃ bhante dīgharattaṃ avinipāto
avinipātaṃ   sañjānāmi   āsā   ca  pana  me  santiṭṭhati  sakadāgāmitāya
idhāhaṃ  bhante  vessavaṇena  mahārājena  pesito  virūḷhakassa mahārājassa
santike    kenacideva    karaṇīyena    addasaṃ    bhagavantaṃ   antarāmagge
@Footnote: 1 Sī. tato cuto manussā rājā amanussā rājā divi homi. Ma. Yu. so tato
@cuto manussarājā bhavituṃ pahomi. 2 Ma. Yu. saṃsārāni. 3 Ma. Yu. ca vadesi.
@ito paraṃ īdisameva. 4 Sī. Yu. ekantagato. Ma. ekantigato.
Giñjakāvasathaṃ    pavisitvā   māgadhike   paricārake   ārabbha   aṭṭhikatvā
manasikatvā    sabbaṃ    cetaso    samannāharitvā   nisinnaṃ   gatiṃ   nesaṃ
jānissāmi    abhisamparāyaṃ    yaṃgatikā   te   bhavanto   yaṃabhisamparāyāti
anacchariyaṃ   kho   panetaṃ   bhante   yaṃ   vessavaṇassa  mahārājassa  tassaṃ
parisāyaṃ    bhāsato    sammukhā    paṭiggahitaṃ    yaṃgatikā   te   bhavanto
yaṃabhisamparāyāti    tassa    mayhaṃ    bhante    etadahosi    bhagavantañca
dakkhāmi  idañca  bhagavato  ārocessāmīti  ime  kho  me  bhante  dve
paccayā bhagavantaṃ dassanāya upasaṅkamituṃ
     {192.2}   purimāni   bhante   divasāni   purimatarāni  tadahuposathe
paṇṇarase    vassūpanāyikāya    puṇṇamāya    rattiyā    kevalakappā   ca
devā   tāvatiṃsā   sudhammāyaṃ   sabhāyaṃ   sannisinnā   honti  sannipatitā
mahatī  ca  dibbaparisā  samantato  nisinnā  honti cattāro ca mahārājāno
catuddisā   nisinnā   honti   puratthimāya   disāya  dhataraṭṭho  mahārājā
pacchimābhimukho  nisinno  hoti  devehi  1-  purakkhatvā  dakkhiṇāya  disāya
virūḷhako   mahārājā  uttarābhimukho  nisinno  hoti  devehi  purakkhatvā
pacchimāya   disāya   virūpakkho  mahārājā  puratthimābhimukho  nisinno  hoti
devehi  purakkhatvā  uttarāya  disāya  vessavaṇo mahārājā dakkhiṇābhimukho
nisinno hoti devehi purakkhatvā yadā bhante kevalakappā ca devā tāvatiṃsā
sudhammāyaṃ   sabhāyaṃ   nisinnā   honti   sannipatitā  mahatī  ca  dibbaparisā
samantato   nisinnā   honti   cattāro   ca   mahārājāno   catuddisā
@Footnote: 1 Ma. Yu. deve purakkhatvā. ito paraṃ īdisameva.
Nisinnā   honti   idaṃ   nesaṃ   hoti   āsanasmiṃ  atha  pacchā  amhākaṃ
āsanaṃ   hoti   ye   te   bhante  devā  bhagavati  brahmacariyaṃ  caritvā
adhunūpapannā   tāvatiṃsakāyaṃ   te   aññe  deve  ativirocenti  vaṇṇena
ceva  yasasā  ca  tena  sudaṃ  bhante  devā  tāvatiṃsā  attamanā  honti
pamuditā    pītisomanassajātā   dibbā   vata   bho   kāyā   paripūrenti
hāyanti   asurakāyāti   athakho   bhante   sakko  devānamindo  devānaṃ
tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi
     [193] Modanti vata bho devā       tāvatiṃsā sahindakā
           tathāgataṃ namassantā          dhammassa ca sudhammataṃ.
           Nave 2- va deve passantā   vaṇṇavante yasassino 3-
           sugatasmiṃ brahmacariyaṃ          caritvāna idhāgate.
           Te aññe atirocanti        vaṇṇena yasasāyunā
           sāvakā bhūripaññassa          visesupagatā idha.
           Idaṃ disvāna nandanti         tāvatiṃsā sahindakā
           tathāgataṃ namassantā          dhammassa ca sudhammatanti.
     [194]   Tena  sudaṃ  bhante  devā  tāvatiṃsā  bhiyyoso  mattāya
attamanā    honti    pamuditā   pītisomanassajātā   dibbā   vata   bho
kāyā   paripūrenti   hāyanti   asurakāyāti   athakho  bhante  yenatthena
devā   tāvatiṃsā   sudhammāyaṃ   sabhāyaṃ   sannisinnā   honti  sannipatitā
taṃ  atthaṃ  cintayitvā  taṃ  atthaṃ  mantayitvā  vuttavacanāpi  taṃ 4- cattāro
@Footnote: 1 Ma. Yu. atirocanti. 2 Ma. nave deve ca passantā. 3 Ma. yasassine.
@ito paraṃ īdisameva. 4 Ma. vuttavacanāpitaṃ.
Mahārājāno  tasmiṃ  atthe  honti  paccanusiṭṭhavacanāpi  1-  taṃ  cattāro
mahārājāno   tasmiṃ   atthe   honti   sakesu  sakesu  āsanesu  ṭhitā
avipakkantā.
           Te vuttavākyā rājāno     paṭiggayhānusāsaniṃ
           vippasannamanā santā         aṭṭhaṃsu samhi āsaneti.
     [195]   Athakho   bhante   uttarāya   disāya  uḷāro  āloko
sañjāyi    obhāso   pāturahosi   atikkammeva   devānaṃ   devānubhāvaṃ
atha  2-  bhante  sakko  devānamindo  deve  tāvatiṃse āmantesi yathā
kho    mārisā    nimittā   dissanti   āloko   sañjāyati   obhāso
pātubhavati    brahmā    pātubhavissati    brahmuno    hetaṃ    pubbanimittaṃ
pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti.
           Yathā nimittā dissanti        brahmā pātubhavissati
           brahmuno hetaṃ pubbanimittaṃ 3-  obhāso vipulo mahāti.
     [196]  Atha  bhante  devā  tāvatiṃsā yathāsakesu āsanesu  nisīdiṃsu
obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā   va   naṃ
gamissāmāti    .    cattāropi   mahārājāno   yathāsakesu   āsanesu
nisīdiṃsu    obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā
va   naṃ   gamissāmāti  .  idaṃ  sutvā  devā  4-  tāvatiṃsā  ekaggā
samāpajjiṃsu     obhāsametaṃ     ñassāma     yaṃ     vipāko    bhavissati
sacchikatvā   va   naṃ   gamissāmāti   yadā  bhante  brahmā  sanaṅkumāro
@Footnote: 1 Ma. paccanusiṭṭhavacanāpitaṃ. 2 Ma. athakho. 3 Ma. Yu. nimittaṃ. 4 Ma. ayaṃ
@pāṭho natthi.
Devānaṃ    tāvatiṃsānaṃ   pātubhavati   oḷārikaṃ   attabhāvaṃ   abhinimminitvā
pātubhavati     yo     kho    pana    bhante    brahmuno    pakativaṇṇo
anabhisambhavanīyo     so    devānaṃ    tāvatiṃsānaṃ    cakkhupathasmiṃ    yadā
bhante   brahmā   sanaṅkumāro   devānaṃ   tāvatiṃsānaṃ   pātubhavati   so
aññe   deve   atirocati   vaṇṇena   ceva   yasasā   ca   seyyathāpi
bhante    sovaṇṇaviggaho   mānusaṃ   viggahaṃ   atirocati   evameva   kho
bhante   yadā   brahmā   sanaṅkumāro   devānaṃ   tāvatiṃsānaṃ  pātubhavati
so   aññe   deve   atirocati   vaṇṇena   ceva   yasasā   ca  yadā
bhante   brahmā   sanaṅkumāro   devānaṃ   tāvatiṃsānaṃ   pātubhavati    na
tassaṃ  parisāyaṃ  koci  devo  abhivādeti  vā  paccuṭṭheti  vā  āsanena
vā   nimanteti   sabbe   va   tuṇhībhūtā   pañjalikā  pallaṅke  nisīdanti
yassadāni   devassa   icchissati   brahmā   sanaṅkumāro   tassa  devassa
pallaṅke nisīdissati 1-
     {196.1}  yassa  kho  pana  bhante  devassa  brahmā  sanaṅkumāro
pallaṅke   nisīdati   uḷāraṃ  so  labhati  devo  vedapaṭilābhaṃ  uḷāraṃ  so
labhati   devo   somanassapaṭilābhaṃ   seyyathāpi   bhante   rājā  khattiyo
muddhāvasitto  adhunāvasitto  2-  rajjena  uḷāraṃ  so  labhati vedapaṭilābhaṃ
uḷāraṃ  so  labhati  somanassapaṭilābhaṃ  evameva  kho  bhante  yassa devassa
brahmā   sanaṅkumāro   pallaṅke   nisīdati   uḷāraṃ   so  labhati  devo
vedapaṭilābhaṃ     uḷāraṃ     so     labhati    devo    somanassapaṭilābhaṃ
@Footnote: 1 Ma. Yu. nisīdissatīti. 2 adhunābhisittotipi pāṭho.
Atha   bhante   brahmā   sanaṅkumāro  oḷārikaṃ  attabhāvaṃ  abhinimminitvā
kumāravaṇṇo   1-  hutvā  pañcasikho  devānaṃ  tāvatiṃsānaṃ  pāturahosi so
vehāsaṃ   abbhuggantvā   ākāse   antalikkhe   pallaṅkena   nisīdi .
Seyyathāpi   bhante   balavā   puriso  supaccatthate  vā  pallaṅke  same
vā   bhūmibhāge   pallaṅkena   nisīdeyya  evameva  kho  bhante  brahmā
sanaṅkumāro  vehāsaṃ  abbhuggantvā  ākāse  antalikkhe  pallaṅke  2-
nisīditvā devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi
     [197] Modanti vata bho devā      tāvatiṃsā sahindakā
           tathāgataṃ namassantā             dhammassa ca sudhammataṃ.
           Nave va deve passantā          vaṇṇavante yasassino
           sugatamhi brahmacariyaṃ             caritvāna idhāgate.
           Te aññe atirocanti           vaṇṇena yasasāyunā
           sāvakā bhūripaññassa           visesupagatā idha.
           Idaṃ disvāna nandanti            tāvatiṃsā sahindakā
           tathāgataṃ namassantā             dhammassa ca sudhammatanti.
     [198]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro abhāsittha. Idamatthaṃ
bhante   brahmuno   sanaṅkumārassa   bhāsato   aṭṭhaṅgasamannāgato   saro
hoti   vissaṭṭho   ca   viññeyyo   ca   mañjū   ca  savanīyo  ca  bindu
ca  avisārī  ca  gambhīro  ca  ninnādī  ca  .  yathāparisaṃ  kho  pana bhante
brahmā   sanaṅkumāro   sarena   ca   viññāpeti   na   cassa   bahiddhā
@Footnote: 1 Ma. Yu. kumāravaṇṇī. 2 Ma. Yu. pallaṅkena.
Parisāya    ghoso    niccharati   .   yassa   kho   pana   bhante   evaṃ
aṭṭhaṅgasamannāgato saro hoti so vuccati brahmassaroti.
     {198.1}  Athakho  bhante  brahmā sanaṅkumāro tettiṃse attabhāve
abhinimminitvā   devānaṃ   tāvatiṃsānaṃ   1-   paccekapallaṅke   nisīditvā
deve  tāvatiṃse  āmantesi  taṃ  kiṃ  maññanti  bhonto  devā  tāvatiṃsā
yāvañceso    2-    bhagavā    bahujanahitāya    paṭipanno   bahujanasukhāya
lokānukampāya  atthāya  hitāya  sukhāya  devamanussānaṃ  .  ye  hi  keci
bhonto   3-  buddhaṃ  saraṇaṃ  gatā  dhammaṃ  saraṇaṃ  gatā  saṅghaṃ  saraṇaṃ  gatā
sīlesu   paripūrīkārino   te   kāyassa  bhedā  paraṃ  maraṇā  appekacce
parinimmitavasavattīnaṃ     devānaṃ     sahabyataṃ    upapajjanti    appekacce
nimmānaratīnaṃ    devānaṃ    sahabyataṃ   upapajjanti   appekacce   tusitānaṃ
devānaṃ   sahabyataṃ   upapajjanti   appekacce  yāmānaṃ  devānaṃ  sahabyataṃ
upapajjanti    appekacce   tāvatiṃsānaṃ   devānaṃ   sahabyataṃ   upapajjanti
appekacce   cātummahārājikānaṃ   devānaṃ   sahabyataṃ   upapajjanti   ye
sabbanihīnaṃ kāyaṃ paripūrenti te gandhabbakāyaṃ paripūrentīti.
     [199]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro  abhāsittha  4- .
Idamatthaṃ   bhante   brahmuno   sanaṅkumārassa  bhāsato  ghosoyeva  devā
maññanti yvāyaṃ mama pallaṅke svāyaṃ eko ca 5- bhāsatīti.
           Ekasmiṃ bhāsamānasmiṃ       sabbe bhāsanti nimmitā
           ekasmiṃ tuṇhimāsine       sabbe tuṇhī bhavanti te.
@Footnote: 1 Ma. Yu. paccekapallaṅkesu pallaṅkena. ito paraṃ īdisameva. 2 Ma. yāvañca so.
@Yu. yāva ca so. 3 Ma. Yu. bho. 4 Ma. bhāsittha. 5 Ma. Yu. ekova. ito
@paraṃ īdisameva.
           Tadassu devā maññanti     tāvatiṃsā sahindakā
           yvāyaṃ mama pallaṅkasmiṃ      svāyaṃ eko ca bhāsatīti.
     [200]  Athakho  bhante  brahmā  sanaṅkumāro  ekattena  attānaṃ
upasaṃharati   ekattena   attānaṃ   upasaṃharitvā   sakkassa  devānamindassa
pallaṅke nisīditvā deve tāvatiṃse āmantesi
     {200.1}   taṃ   kiṃ   maññanti   bhonto  devā  tāvatiṃsā  yāva
supaññattāpime    1-    tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena    cattāro    iddhipādā   2-   iddhibahulīkatāya   3-
iddhivisevitāya   4-  iddhivikubbanatāya  katame  cattāro  idha  bho  bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ           iddhipādaṃ          bhāveti
viriyasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti   cittasamādhipadhāna-
saṅkhārasamannāgataṃ   iddhipādaṃ  bhāveti  vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ  bhāveti  ime  kho  bho  tena bhagavatā jānatā passatā arahatā
sammāsambuddhena    cattāro    iddhipādā    paññattā   iddhibahulīkatāya
iddhivisevitāya iddhivikubbanatāya
     {200.2}  yepi  5- hi keci bho atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   anekavihitaṃ   iddhividhaṃ  paccanubhosuṃ  sabbe  te  imesaññeva  catunnaṃ
iddhipādānaṃ  bhāvitattā  bahulīkatattā  yepi 6- hi keci bho anāgatamaddhānaṃ
samaṇā   vā   brāhmaṇā   vā   anekavihitaṃ   iddhividhaṃ   paccanubhossanti
@Footnote: 1 Ma. supaññattācime. Yu. supaññattāvime. ito paraṃ īdisameva.
@2 Ma. supaññattā. ito paraṃ īdisameva. 3 iddhipahutāyāti pāṭhena bhavitabbaṃ.
@4 iddhiāsevitāyāti vā iddhivisatāyāti vā pāṭho. Ma. Yu. iddhivisavitāya.
@ito paraṃ īdisameva. 5 Ma. Yu. yehi. 6 Yu. yehipi.
Sabbe   te   imesaññeva  catunnaṃ  iddhipādānaṃ  bhāvitattā  bahulīkatattā
yepi   hi  keci  bho  etarahi  samaṇā  vā  brāhmaṇā  vā  anekavihitaṃ
iddhividhaṃ   paccanubhonti   sabbe   te   imesaññeva  catunnaṃ  iddhipādānaṃ
bhāvitattā   bahulīkatattā   passanti   no   bhonto   devā   tāvatiṃsā
mamapīmaṃ   1-  evarūpaṃ  iddhānubhāvanti  .  evaṃ  mahābrahmeti  .  ahaṃpi
kho   bho   imesaṃyeva   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā
evaṃmahiddhiko evaṃmahānubhāvoti.
     [201]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro abhāsittha. Idamatthaṃ
bhante   brahmā   sanaṅkumāro   bhāsitvā  deve  tāvatiṃse  āmantesi
taṃ    kiṃ    maññanti    bhonto   devā   tāvatiṃsā   yāvañcidaṃ   tena
bhagavatā     jānatā    passatā    arahatā    sammāsambuddhena    tayo
okāsādhigamā anubuddhā sukhassādhigamāya. Katame tayo.
     [202]   Idha   bho  ekacco  saṃsaṭṭho  viharati  kāmehi  saṃsaṭṭho
akusalehi   dhammehi   .   so   aparena   samayena   ariyadhammaṃ   suṇāti
yoniso   manasikaroti   dhammānudhammaṃ   paṭipajjati   .  so  ariyadhammassavanaṃ
āgamma   yoniso   manasikāraṃ   dhammānudhammaṃ   2-   paṭipajjati  asaṃsaṭṭho
viharati   kāmehi   asaṃsaṭṭho   akusalehi   dhammehi  .  tassa  asaṃsaṭṭhassa
kāmehi    asaṃsaṭṭhassa    akusalehi    dhammehi   uppajjati   sukhaṃ   sukhā
bhiyyo  somanassaṃ  .  seyyathāpi  bho  pamudā  3-  pāmojjaṃ 4- jāyetha
@Footnote: 1 Sī. Yu. mamapi naṃ. Ma. mamapimaṃ. 2 Ma. Yu. dhammānudhammappaṭipattiṃ.
@3 Yu. mudā pāmujjaṃ. ito paraṃ īdisameva. 4 pāmujjantīti vā pāṭho.
Evameva   kho  bho  asaṃsaṭṭhassa  kāmehi  asaṃsaṭṭhassa  akusalehi  dhammehi
uppajjati   sukhaṃ   sukhā   bhiyyo   somanassaṃ   .   ayaṃ  kho  bho  tena
bhagavatā    jānatā    passatā    arahatā    sammāsambuddhena    paṭhamo
okāsādhigamo anubuddho sukhassādhigamāya.
     [203]   Puna   caparaṃ  bho  idhekaccassa  oḷārikā  kāyasaṅkhārā
appaṭippassaddhā    honti    oḷārikā   vacīsaṅkhārā   appaṭippassaddhā
honti   oḷārikā   cittasaṅkhārā   appaṭippassaddhā   honti   .  so
aparena   samayena   ariyadhammaṃ   suṇāti  yoniso  manasikaroti  dhammānudhammaṃ
paṭipajjati    .   tassa   ariyadhammassavanaṃ   āgamma   yoniso   manasikāraṃ
dhammānudhammaṃ     paṭipajjantassa     1-     oḷārikā     kāyasaṅkhārā
paṭippassambhanti    oḷārikā   vacīsaṅkhārā   paṭippassambhanti   oḷārikā
cittasaṅkhārā   paṭippassambhanti   .   tassa   oḷārikānaṃ  kāyasaṅkhārānaṃ
paṭippassaddhiyā   oḷārikānaṃ   vacīsaṅkhārānaṃ  paṭippassaddhiyā  oḷārikānaṃ
cittasaṅkhārānaṃ    paṭippassaddhiyā    uppajjati    sukhaṃ    sukhā    bhiyyo
somanassaṃ   .   seyyathāpi   bho   pamudā  pāmojjaṃ  jāyetha  evameva
kho   bho   oḷārikānaṃ   kāyasaṅkhārānaṃ   paṭippassaddhiyā   oḷārikānaṃ
vacīsaṅkhārānaṃ      paṭippassaddhiyā      oḷārikānaṃ      cittasaṅkhārānaṃ
paṭippassaddhiyā   uppajjati   sukhaṃ   sukhā  bhiyyo  somanassaṃ  .  ayaṃ  kho
bho    tena   bhagavatā   jānatā   passatā   arahatā   sammāsambuddhena
dutiyo okāsādhigamo anubuddho sukhassādhigamāya.
@Footnote: 1 Ma. Yu. dhammā ... paṭipattiṃ.
     [204]   Puna   caparaṃ   bho   idhekacco   idaṃ  kusalanti  yathābhūtaṃ
nappajānāti   idaṃ   akusalanti   yathābhūtaṃ   nappajānāti   idaṃ  sāvajjanti
yathābhūtaṃ    nappajānāti    idaṃ    anavajjanti    yathābhūtaṃ    nappajānāti
idaṃ    sevitabbanti    yathābhūtaṃ    nappajānāti   idaṃ   na   sevitabbanti
yathābhūtaṃ    nappajānāti    idaṃ    hīnanti   yathābhūtaṃ   nappajānāti   idaṃ
paṇītanti     yathābhūtaṃ     nappajānāti     idaṃ     kaṇhasukkasappaṭibhāganti
yathābhūtaṃ nappajānāti.
     {204.1}   So   aparena   samayena   ariyadhammaṃ  suṇāti  yoniso
manasikaroti   dhammānudhammaṃ   paṭipajjati   .   so  ariyadhammassavanaṃ  āgamma
yoniso   manasikāraṃ   dhammānudhammaṃ  paṭipajjati  1-  idaṃ  kusalanti  yathābhūtaṃ
pajānāti   idaṃ   akusalanti  yathābhūtaṃ  pajānāti  idaṃ  sāvajjanti  yathābhūtaṃ
pajānāti    idaṃ   anavajjanti   yathābhūtaṃ   pajānāti   idaṃ   sevitabbanti
yathābhūtaṃ      pajānāti      idaṃ      na     sevitabbanti     yathābhūtaṃ
pajānāti   idaṃ   hīnanti   yathābhūtaṃ   pajānāti   idaṃ   paṇītanti  yathābhūtaṃ
pajānāti   idaṃ   kaṇhasukkasappaṭibhāganti   yathābhūtaṃ   pajānāti   .  tassa
evaṃ jānato evaṃ passato avijjā pahīyati vijjā uppajjati.
     {204.2}    Tassa    avijjāvirāgā    vijjuppādā    uppajjati
sukhaṃ  sukhā  bhiyyo  somanassaṃ  .  seyyathāpi  bho pamudā pāmojjaṃ jāyetha
evameva  kho  bho  avijjāvirāgā  vijjuppādā uppajjati sukhaṃ sukhā bhiyyo
somanassaṃ   .  ayaṃ  kho  bho  tena  bhagavatā  jānatā  passatā  arahatā
sammāsambuddhena   tatiyo   okāsādhigamo   anubuddho  sukhassādhigamāya .
@Footnote: 1 Ma. Yu. dhammā ... paṭipattiṃ.
Ime  kho  bho  tena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
tayo okāsādhigamā anubuddhā sukhassādhigamāyāti.
     [205]   Idamatthaṃ   bhante   brahmā   sanaṅkumāro  abhāsittha .
Idamatthaṃ   bhante   brahmā   sanaṅkumāro   bhāsitvā   deve  tāvatiṃse
āmantesi    taṃ    kiṃ   maññanti   bhonto   devā   tāvatiṃsā   yāva
supaññattāpīme  tena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
cattāro     satipaṭṭhānā     kusalassādhigamāya     katame     cattāro
idha    bho   bhikkhu   ajjhattaṃ   kāye   kāyānupassī   viharati   ātāpī
sampajāno   satimā   vineyya   loke  abhijjhādomanassaṃ  ajjhattaṃ  kāye
kāyānupassī viharanto tattha sammā samādhiyati sammā vippasīdati.
     {205.1}   So   tattha  sammāsamāhito  sammāvippasanno  bahiddhā
parakāye  ñāṇadassanaṃ  abhinibbatteti  .  ajjhattaṃ  vedanāsu  vedanānupassī
viharati   ātāpī   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
ajjhattaṃ   vedanāsu   vedanānupassī   viharanto   tattha  sammā  samādhiyati
sammā   vippasīdati   .   so   tattha   sammāsamāhito   sammāvippasanno
bahiddhā   paravedanāsu   ñāṇadassanaṃ   abhinibbatteti   .  ajjhattaṃ  citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    ajjhattaṃ    citte    cittānupassī   viharanto   tattha
sammā   samādhiyati   sammā   vippasīdati   .   so  tattha  sammāsamāhito
sammāvippasanno    bahiddhā   paracitte   ñāṇadassanaṃ   abhinibbatteti  .
Ajjhattaṃ   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno  satimā
vineyya    loke    abhijjhādomanassaṃ   ajjhattaṃ   dhammesu   dhammānupassī
viharanto    tattha    sammā   samādhiyati   sammā   vippasīdati   .   so
tattha     sammāsamāhito     sammāvippasanno     bahiddhā    paradhammesu
ñāṇadassanaṃ   abhinibbatteti   .  ime  kho  bho  tena  bhagavatā  jānatā
passatā   arahatā   sammāsambuddhena   cattāro   satipaṭṭhānā  paññattā
kusalassādhigamāyāti.
     [206]   Idamatthaṃ   bhante   brahmā   sanaṅkumāro  abhāsittha .
Idamatthaṃ   bhante   brahmā   sanaṅkumāro   bhāsitvā   deve  tāvatiṃse
āmantesi    taṃ    kiṃ   maññanti   bhonto   devā   tāvatiṃsā   yāva
supaññattāpīme     tena     bhagavatā    jānatā    passatā    arahatā
sammāsambuddhena   satta   samādhiparikkhārā  sammāsamādhissa  bhāvanāya  1-
sammāsamādhissa   pāripūriyā   katame   satta   sammādiṭṭhi  sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati.
     {206.1}  Yā  kho  bho  imehi  sattahaṅgehi  cittassa ekaggatā
parikkhatā    ayaṃ    vuccati    bho    ariyo    sammāsamādhi   saupaniso
itipi    saparikkhāro    itipi    sammādiṭṭhissa    bho    sammāsaṅkappo
pahoti     sammāsaṅkappassa     sammāvācā     pahoti    sammāvācassa
sammākammanto     pahoti    sammākammantassa    sammāājīvo    pahoti
sammāājīvassa    sammāvāyāmo    pahoti   sammāvāyāmassa   sammāsati
@Footnote: 1 Ma. paribhāvanāya.
Pahoti      sammāsatissa     sammāsamādhi     pahoti     sammāsamādhissa
sammāñāṇaṃ     pahoti     sammāñāṇassa    sammāvimutti    pahoti   .
Yañhi    taṃ    bho    sammāvadamāno   vadeyya   svākkhāto   bhagavatā
dhammo    sandiṭṭhiko    akāliko    ehipassiko   opanayiko   paccattaṃ
veditabbo   viññūhīti   1-   apārutā  te  2-  amatassa  dvārāti .
Idameva    taṃ    sammāsambuddhe    aveccappasādena   samannāgataṃ   3-
sammāvadamāno  vadeyya  svākkhāto  hi  [4]- bhagavatā dhammo sandiṭṭhiko
akāliko    ehipassiko    opanayiko    paccattaṃ   veditabbo   viññūhi
apārutā te amatassa dvārāti.
     {206.2}  Ye  hi  keci  bho buddhe aveccappasādena samannāgatā
dhamme    aveccappasādena    samannāgatā    saṅghe   aveccappasādena
samannāgatā  ariyakantehi  sīlehi  samannāgatā  .  ye  cime opapātikā
dhamme   vinītā   sātirekāni   catuvīsatisatasahassāni  māgadhikā  paricārakā
abbhatītā    kālakatā    tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā
avinipātadhammā  niyatā  sambodhiparāyanā  .  atthi  cevettha sakadāgāmino
athāyaṃ  5-  itarā  pajā  puññabhāgāti mama 6- no saṅkhātuṃ [7]- sakkomi
musāvādassa ottappanti.
     [207]   Idamatthaṃ   bhante   brahmā   sanaṅkumāro  abhāsittha .
Idamatthaṃ    bhante    brahmuno    sanaṅkumārassa   bhāsato   vessavaṇassa
mahārājassa   evaṃ   cetaso   parivitakko   udapādi  acchariyaṃ  vata  bho
@Footnote: 1 Ma. viññūhi. 2 Ma. Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva. 3 Ma. Yu.
@sammāsambuddhe - samannāgatanti ime pāṭhā natthi. 4 Ma. Yu. bho. 5 Ma. atthāyaṃ.
@6 Ma. Yu. me mano. 7 Ma. Yu. nopi.
Abbhūtaṃ    vata    bho   evarūpopi   nāma   uḷāro   satthā   bhavissati
evarūpaṃ    uḷāraṃ    dhammakkhānaṃ    evarūpā    uḷārā   visesādhigamā
paññāyissantīti   .   atha   bhante   brahmā   sanaṅkumāro  vessavaṇassa
mahārājassa    cetasā   cetoparivitakkamaññāya   vessavaṇaṃ   mahārājānaṃ
etadavoca   taṃ   kiṃ   maññati   bhavaṃ   vessavaṇo   mahārājā   atītampi
addhānaṃ   evarūpo  uḷāro  satthā  ahosi  evarūpaṃ  uḷāraṃ  dhammakkhānaṃ
evarūpā    uḷārā    visesādhigamā   paññāyiṃsu   anāgatampi   addhānaṃ
evarūpo    uḷāro   satthā   bhavissati   evarūpaṃ   uḷāraṃ   dhammakkhānaṃ
evarūpā uḷārā visesādhigamā paññāyissantīti.
     [208]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro  devānaṃ tāvatiṃsānaṃ
abhāsi   .   idamatthaṃ   vessavaṇo   mahārājā  brahmuno  sanaṅkumārassa
devānaṃ   tāvatiṃsānaṃ   bhāsato   sammukhā   sutaṃ  sammukhā  paṭiggahitaṃ  1-
sāyaṃ  parisāyaṃ  2-  ārocesi  .  idamatthaṃ  janavasabho yakkho vessavaṇassa
mahārājassa  sāyaṃ  parisāyaṃ  bhāsato  sammukhā  sutaṃ  sammukhā paṭiggahitaṃ 3-
bhagavato   ārocesi   .  idamatthaṃ  bhagavā  janavasabhassa  yakkhassa  sammukhā
sutvā    sammukhā    paṭiggahetvā    sāmañca    abhiññāya   āyasmato
ānandassa     ārocesi     .     idamatthaṃ    āyasmā    ānando
bhagavato   sammukhā   sutvā   sammukhā   paṭiggahetvā  ārocesi  bhikkhūnaṃ
@Footnote: 1 Sī. Yu. sutvā sammukhā paṭiggahetvā. 2 Sī. Yu. saparisāyaṃ. Ma. sayaṃ parisāyaṃ.
@3 Sī. Yu. sutvā sammukhā paṭiggahetvā.
Bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   .   tayidaṃ   brahmacariyaṃ   iddhañceva
phītañca    vitthārikaṃ    1-    bahujaññaṃ    puthubhūtaṃ   yāva   devamanussehi
suppakāsitanti.
                  Janavasabhasuttaṃ niṭṭhitaṃ pañcamaṃ.
                     -------------
@Footnote: 1 Yu. vitthāritaṃ.
                      Mahāgovindasuttaṃ
     [209]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavatā  rājagahe viharati
gijjhakūṭe   pabbate   .   athakho   pañcasikho  gandhabbaputto  abhikkantāya
rattiyā   abhikkantavaṇṇo   kevalakappaṃ   gijjhakūṭaṃ   pabbataṃ   obhāsetvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhito  kho  pañcasikho  gandhabbaputto
bhagavantaṃ  etadavoca  yaṃ  [1]-  me  bhante  devānaṃ  tāvatiṃsānaṃ sammukhā
sutaṃ  sammukhā  paṭiggahitaṃ  ārocemetaṃ  2-  [3]- bhagavatoti. Ārocehi
me tvaṃ pañcasikhāti bhagavā avoca.
     {209.1}   Purimāni   bhante   divasāni   purimatarāni  tadahuposathe
paṇṇarase   pavāraṇāya   puṇṇamāya   rattiyā   kevalakappā   ca   devā
tāvatiṃsā   sudhammāyaṃ   sabhāyaṃ   sannisinnā  honti  sannipatitā  mahatī  ca
dibbaparisā   samantato   nisinnā   honti   cattāro   ca  mahārājāno
catuddisā   nisinnā   honti   puratthimāya   disāya  dhataraṭṭho  mahārājā
pacchābhimukho   nisinno  hoti  devehi  4-  purakkhatvā  dakkhiṇāya  disāya
virūḷhako   mahārājā  uttarābhimukho  nisinno  hoti  devehi  purakkhatvā
pacchimāya  disāya  virūpakkho  mahārājā puratthābhimukho nisinno hoti devehi
purakkhatvā   uttarāya   disāya   vessavaṇona   mahārājā  dakkhiṇābhimukho
nisinno  hoti  devehi  purakkhatvā  yadā  [5]-  bhante  kevalakappā ca
@Footnote: 1 Ma. kho. 2 Ma. ārocemi taṃ 3 Yu. bhante. 4 Ma. Yu. deve. ito paraṃ īdisameva.
@5 Ma. pana.
Devā   tāvatiṃsā   sudhammāyaṃ   sabhāyaṃ   sannisinnā   honti  sannipatitā
mahatī    ca   dibbaparisā   samantato   nisinnā   honti   cattāro   ca
mahārājāno   catuddisā   nisinnā   honti  idaṃ  nesaṃ  hoti  āsanasmiṃ
atha   pacchā   amhākaṃ   āsanaṃ  hoti  ye  te  bhante  devā  bhagavati
brahmacariyaṃ   caritvā  adhunūpapannā  tāvatiṃsakāyaṃ  1-  te  aññe  deve
atirocanti   vaṇṇena   ceva   yasasā   ca   tena   sudaṃ  bhante  devā
tāvatiṃsā    attamanā    honti    pamuditā   pītisomanassajātā   dibbā
vata   bho   kāyā   paripūrenti   hāyanti   asurakāyāti  athakho  bhante
sakko   devānamindo   devānaṃ   tāvatiṃsānaṃ  sampasādaṃ  viditvā  imāhi
gāthāhi anumodi
     [210] Modanti vata bho devā      tāvatiṃsā sahindakā
           tathāgataṃ namassantā             dhammassa ca sudhammataṃ.
           Nave va deve passantā          vaṇṇavante yasassino
           sugatasmiṃ brahmacariyaṃ             caritvāna idhāgate.
           Te aññe atirocanti          vaṇṇena yasasāyunā
           sāvakā bhūripaññassa          visesūpagatā idha.
           Idaṃ disvāna nandanti           tāvatiṃsā sahindakā
           tathāgataṃ namassantā           dhammassa ca sudhammatanti.
     [211]   Tena  sudaṃ  bhante  devā  tāvatiṃsā  bhiyyoso  mattāya
attamanā    honti    pamuditā   pītisomanassajātā   dibbā   vata   bho
@Footnote: 1 Yu. tāvatiṃsakāyā.
Kāyā paripūrenti hāyanti asurakāyāti.
     {211.1}  Atha  bhante  sakko  devānamindo  devānaṃ  tāvatiṃsānaṃ
sampasādaṃ  viditvā  deve  tāvatiṃse  āmantesi  iccheyyātha  no tumhe
mārisā  tassa  bhagavato  aṭṭha  yathābhucce  vaṇṇe  sotunti. Icchāma mayaṃ
mārisā  tassa  bhagavato  aṭṭha  yathābhucce vaṇṇe sotunti. Atha 1- bhante
sakko  devānamindo  devānaṃ  tāvatiṃsānaṃ  bhagavato aṭṭha yathābhucce vaṇṇe
payirudāhāsi  taṃ  kiṃ maññanti bhonto devā tāvatiṃsā yāvañceso 2- bhagavā
bahujanahitāya  paṭipanno  bahujanasukhāya  lokānukampāya  3-  atthāya  hitāya
sukhāya   devamanussānaṃ   .   evaṃ   bahujanahitāya   paṭipannaṃ  bahujanasukhāya
lokānukampāya  4-  atthāya  hitāya  sukhāya  devamanussānaṃ  imināpaṅgena
samannāgataṃ    satthāraṃ    neva   atītaṃse   samanupassāma   na   panetarahi
aññatra tena bhagavatā.
     {211.2}  Svākkhāto  kho pana tassa 5- bhagavato dhammo sandiṭṭhiko
akāliko  ehipassiko  opanayiko  paccattaṃ  veditabbo  viññūhi  .  evaṃ
opanayikassa   dhammassa   desetāraṃ   imināpaṅgena   samannāgataṃ  satthāraṃ
neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
     {211.3}  Idaṃ  kusalanti  kho  pana  tena  bhagavatā  supaññattaṃ  idaṃ
akusalanti   supaññattaṃ   .   idaṃ   sāvajjaṃ   .   idaṃ  anavajjaṃ  .  idaṃ
sevitabbaṃ  .   idaṃ  na  sevitabbaṃ  .     idaṃ  hīnaṃ  .    idaṃ paṇītaṃ idaṃ
kaṇhasukkasappaṭibhāganti      supaññattaṃ     .     evaṃ    kusalākusalasā-
vajjānavajjasevitabbāsevitabbahīnappaṇītakaṇhasukkasappaṭibhāgānaṃ
@Footnote: 1 Ma. athakho. 2 Ma. yāvañca so. Yu. yāvacassa so. 3-4 Yu. ... kampakāya.
@5 Ma. tena bhagavatā.
Dhammānaṃ    paññapetāraṃ    1-    imināpaṅgena    samannāgataṃ   satthāraṃ
neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
     {211.4}   Supaññattā   kho   pana   tena   bhagavatā   sāvakānaṃ
nibbānagāminī    paṭipadā    saṃsandati    nibbānañca    paṭipadā   ca  .
Seyyathāpi   nāma   gaṅgodakaṃ   yamunodakena   saṃsandati  sameti  evameva
supaññattā   tena   bhagavatā   sāvakānaṃ  nibbānagāminī  paṭipadā  saṃsandati
nibbānañca    paṭipadā    ca    .   evaṃ   nibbānagāminiyā   paṭipadāya
paññapetāraṃ    imināpaṅgena    samannāgataṃ    satthāraṃ   neva   atītaṃse
samanupassāma na panetarahi aññatra tena bhagavatā.
     {211.5}  Laddhasahāyo  kho  pana so bhagavā sekhānañceva paṭipadānaṃ
khīṇāsavānañca  vusitavataṃ  tena  2-  bhagavā  apanujja  ekārāmataṃ anuyutto
viharati  .  evaṃ  ekārāmataṃ  anuyuttaṃ  imināpaṅgena  samannāgataṃ satthāraṃ
neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
     {211.6}  Abhinipphanno 3- kho pana tassa bhagavato lābho abhinipphanno
siloko  yāva  maññe  khattiyā  sampiyāyamānarūpā  viharanti  vigatamado kho
pana  so  bhagavā  āhāraṃ āhāreti. Evaṃ vigatamadaṃ āhāraṃ āhāriyamānaṃ
imināpaṅgena   samannāgataṃ   satthāraṃ   neva   atītaṃse   samanupassāma  na
panetarahi aññatra tena bhagavatā.
     {211.7}    Yathāvādī    kho    pana   so   bhagavā   tathākārī
yathākārī        tathāvādī       iti       yathāvādī       tathākārī
@Footnote: 1 Ma. Yu. paññāpetāraṃ. ito paraṃ īdisameva. 2 Yu. te.
@3 Ma. `abhinipphanno kho pana- tena bhagavatāti pāṭhantare
@`laddhasahāyo kho pana-   tena bhagavatāti ime pāṭhā atthi.
@Yu. abhinippanno. evamuparipi.
Yathākārī    tathāvādī    .   evaṃ   dhammānudhammapaṭipannaṃ   imināpaṅgena
samannāgataṃ    satthāraṃ    neva   atītaṃse   samanupassāma   na   panetarahi
aññatra tena bhagavatā.
     {211.8}   Tiṇṇavicikiccho   kho   pana   so  bhagavā  vigatakathaṃkatho
pariyositasaṅkappo   ajjhāsayaṃ   ādibrahmacariyaṃ   .   evaṃ   tiṇṇavicikicchaṃ
vigatakathaṃkathaṃ       pariyositasaṅkappaṃ       ajjhāsayaṃ       ādibrahmacariyaṃ
imināpaṅgena    samannāgataṃ    satthāraṃ    neva   atītaṃse   samanupassāma
na   panetarahi   aññatra  tena  bhagavatāti  .  ime  kho  bhante  sakko
devānamindo   devānaṃ   tāvatiṃsānaṃ   bhagavato  aṭṭha  yathābhucce  vaṇṇe
payirudāhāsi.
     [212]  Tena sudaṃ bhante devā tāvatiṃsā bhiyyoso mattāya attamanā
honti   pamuditā   pītisomanassajātā   bhagavato  aṭṭha  yathābhucce  vaṇṇe
sutvā  .  tatra [1]- bhante ekacce devā evamāhaṃsu aho vata mārisā
cattāro    sammāsambuddhā   loke   uppajjeyyuṃ   dhammañca   deseyyuṃ
yathariva    bhagavā    tadassa   bahujanahitāya   bahujanasukhāya   lokānukampāya
atthāya  hitāya  sukhāya  devamanussānanti  .  ekacce  devā evamāhaṃsu
tiṭṭhanti   mārisā   cattāro  sammāsambuddhā  aho  vata  mārisā  tayo
sammāsambuddhā   loke  uppajjeyyuṃ  dhammañca  deseyyuṃ   yathariva  bhagavā
tadassa   bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya    hitāya
sukhāya  devamanussānanti  .  ekacce  devā  evamāhaṃsu tiṭṭhantu mārisā
@Footnote: 1 Yu. kho.
Tayo    sammāsambuddhā   aho   vata   mārisā   dve   sammāsambuddhā
loke    uppajjeyyuṃ    dhammañca   deseyyuṃ   yathariva   bhagavā   tadassa
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti.
     {212.1}   Evaṃ   vutte   bhante  sakko  devānamindo  deve
tāvatiṃse   etadavoca   aṭṭhānaṃ   kho   panetaṃ  mārisā  anavakāso  yaṃ
ekissā   lokadhātuyā   dve  arahanto  sammāsambuddhā  apubbaṃ  acarimaṃ
uppajjeyyuṃ   netaṃ   ṭhānaṃ  vijjati  aho  vata  mārisā  so  ca  bhagavā
appābādho    appātaṅko    ciraṃ    dīghamaddhānaṃ    tiṭṭheyya    tadassa
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti.
     {212.2}  Athakho  bhante  yenatthena  devā  tāvatiṃsā  sudhammāyaṃ
sabhāyaṃ   sannisinnā   honti  sannipatitā  taṃ  atthaṃ  cintayitvā  taṃ  atthaṃ
mantayitvā   vuttavacanāpi   taṃ   cattāro   mahārājāno   tasmiṃ  atthe
honti   paccanusiṭṭhavacanāpi   taṃ   cattāro   mahārājāno  tasmiṃ  atthe
honti sakesu sakesu āsanesu ṭhitā avipakkantā.
     [213] Te vuttavākyā rājāno     paṭiggayhānusāsaniṃ
           vippasannamanā santā              aṭṭhaṃsu samhi āsaneti.
     [214]   Athakho   bhante   uttarāya   disāya  uḷāro  āloko
sañjāyati  1-  obhāso  pāturahosi  atikkammeva  devānaṃ devānubhāvaṃ.
Atha  2-  bhante  sakko  devānamindo  deve  tāvatiṃse āmantesi yathā
kho   mārisā   nimittā  dissanti  [3]-  āloko  sañjāyati  obhāso
@Footnote: 1 Ma. Yu. sañjāyi. 2 Ma. athakho. 3 Ma. uḷāro.
Pātubhavati    brahmā    pātubhavissati    brahmuno    hetaṃ    pubbanimittaṃ
pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti.
     [215] Yathā nimittā dissanti        brahmā pātubhavissati
           brahmuno hetaṃ pubbanimittaṃ 1-   obhāso vipulo mahāti.
     [216]  Atha  2- bhante devā tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu
obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā   va   naṃ
gamissāmāti   .  cattāropi  mahārājāno  yathāsakesu  āsanesu  nisīdiṃsu
obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā   va   naṃ
gamissāmāti   .   idaṃ   sutvā  devā  tāvatiṃsā  ekaggā  samāpajjiṃsu
obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā   va   naṃ
gamissāmāti.
     {216.1}  Yadā  bhante  brahmā  sanaṅkumāro  devānaṃ tāvatiṃsānaṃ
pātubhavati    oḷārikaṃ   attabhāvaṃ   abhinimminitvā   pātubhavati   .   yo
kho    pana    bhante    brahmuno    pakativaṇṇo   anabhisambhavanīyo   so
devānaṃ   tāvatiṃsānaṃ  cakkhupathasmiṃ  .  yadā  bhante  brahmā  sanaṅkumāro
devānaṃ   tāvatiṃsānaṃ  pātubhavati  so  aññe  deve  ativirocati  vaṇṇena
ceva   yasasā   ca   .   seyyathāpi  bhante  sovaṇṇo  viggaho  mānusaṃ
viggahaṃ  ativirocati  3-  evameva  kho  bhante  yadā brahmā sanaṅkumāro
devānaṃ   tāvatiṃsānaṃ  pātubhavati  so  aññe  deve  ativirocati  vaṇṇena
ceva  yasasā  ca  .  yadā  bhante brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ
pātubhavati   na  tassaṃ  parisāyaṃ  koci  devo  abhivādeti  vā  paccuṭṭheti
@Footnote: 1 Ma. Yu. nimittaṃ. 2 Ma. athakho. 3 Ma. Yu. atirocati. sabbattha īdisameva.
Vā   āsanena   vā   nimanteti   .   sabbe  va  tuṇhībhūtā  pañjalikā
pallaṅke   nisīdanti   yassadāni  devassa  icchissati  brahmā  sanaṅkumāro
tassa  devassa  pallaṅke  nisīdissatīti  .  yassa  kho  pana  bhante devassa
brahmā   sanaṅkumāro   pallaṅke   nisīdati   uḷāraṃ   so  labhati  devo
vedapaṭilābhaṃ uḷāraṃ so labhati devo somanassapaṭilābhaṃ.
     {216.2}   Seyyathāpi   bhante   rājā   khattiyo  muddhāvasitto
adhunāvasitto  1-  rajjena  uḷāraṃ  so  labhati  vedapaṭilābhaṃ  uḷāraṃ  so
labhati   somanassapaṭilābhaṃ   evameva  kho  bhante  yassa  devassa  brahmā
sanaṅkumāro   pallaṅke   nisīdati  uḷāraṃ  so  labhati  devo  vedapaṭilābhaṃ
uḷāraṃ   so   labhati   devo  somanassapaṭilābhaṃ  .  atha  bhante  brahmā
sanaṅkumāro    devānaṃ    tāvatiṃsānaṃ   sampasādaṃ   viditvā   antarahito
imāhi gāthāhi anumodi
     [217] Modanti vata bho devā       tāvatiṃsā sahindakā
           tathāgataṃ namassantā              dhammassa ca sudhammataṃ.
           Nave va deve passantā           vaṇṇavante yasassino
           sugatasmiṃ brahmacariyaṃ              caritvāna idhāgate.
           Te aññe atirocanti           vaṇṇena yasasāyunā
           sāvakā bhūripaññassa           visesūpagatā idha.
           Idaṃ disvāna nandanti            tāvatiṃsā sahindakā
           tathāgataṃ namassantā            dhammassa ca sudhammatanti.
     [218]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro abhāsittha. Idamatthaṃ
@Footnote: 1 Ma. Yu. adhunābhisitto.
Bhante   brahmuno   sanaṅkumārassa   bhāsato   aṭṭhaṅgasamannāgato   saro
hoti   vissaṭṭho   ca   viññeyyo  ca  mañjū  ca  savanīyo  ca  bindu  ca
avisārī   ca   gambhīro  ca  ninnādī  ca  .  yathāparisaṃ  kho  pana  bhante
brahmā   sanaṅkumāro   sarena   viññāpeti  na  cassa  bahiddhā  parisāya
ghoso   niccharati   .  yassa  kho  pana  bhante  evaṃ  aṭṭhaṅgasamannāgato
saro   hoti   so   vuccati   brahmassaroti   .  athakho  bhante  devā
tāvatiṃsā  brahmānaṃ  sanaṅkumāraṃ  etadavocuṃ  sādhu  mahābrahme  etadeva
mayaṃ  saṅkhāya  modāma  atthi  ca  sakkena  devānamindena  tassa  bhagavato
aṭṭha yathābhuccā vaṇṇā bhāsitā te ca mayaṃ saṅkhāya modāmāti.
     {218.1}  Athakho  bhante  brahmā  sanaṅkumāro  sakkaṃ devānamindaṃ
etadavoca  sādhu  devānaminda  mayaṃpi  tassa bhagavato aṭṭha yathābhucce vaṇṇe
suṇeyyāmāti  .  evaṃ  mahābrahmeti  kho  bhante  sakko  devānamindo
brahmuno  sanaṅkumārasseva  1-  paṭissutvā  2-  bhagavato aṭṭha yathābhucce
vaṇṇe   payirudāhāsi  taṃ  kiṃ  maññati  3-  bhavaṃ  mahābrahmā  yāvañceso
bhagavā   bahujanahitāya   paṭipanno   bahujanasukhāya   lokānukampāya  atthāya
hitāya    sukhāya    devamanussānaṃ    .   evaṃ   bahujanahitāya   paṭipannaṃ
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
imināpaṅgena   samannāgataṃ   satthāraṃ   neva   atītaṃse   samanupassāma  na
panetarahi aññatra tena bhagavatā.
     {218.2}     Svākkhāto     kho     pana    tassa    bhagavato
@Footnote: 1 brahmāsanaṅkumārassevāti pāṭhena bhavitabbaṃ. 2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Ma. maññasi.
Dhammo    sandiṭṭhiko    akāliko    ehipassiko   opanayiko   paccattaṃ
veditabbo    viññūhi    .   evaṃ   opanayikassa   dhammassa   desetāraṃ
imināpaṅgena   samannāgataṃ   satthāraṃ   neva   atītaṃse   samanupassāma  na
panetarahi aññatra tena bhagavatā.
     {218.3}  Idaṃ  kusalanti  kho  pana  tena  bhagavatā  supaññattaṃ  idaṃ
akusalanti  supaññattaṃ  .  idaṃ  sāvajjaṃ  .  idaṃ anavajjaṃ. Idaṃ sevitabbaṃ.
Idaṃ  na  sevitabbaṃ  .  idaṃ  hīnaṃ . Idaṃ paṇītaṃ. Idaṃ kaṇhasukkasappaṭibhāganti
supaññattaṃ     .     evaṃ    kusalākusalasāvajjānavajjasevitabbāsevitabba-
hīnappaṇītakaṇhasukkasappaṭibhāgānaṃ    dhammānaṃ    paññapetāraṃ   imināpaṅgena
samannāgataṃ   satthāraṃ  neva  atītaṃse  samanupassāma  na  panetarahi  aññatra
tena bhagavatā.
     {218.4}   Supaññattā   kho   pana   tena   bhagavatā   sāvakānaṃ
nibbānagāminī    paṭipadā    saṃsandati    nibbānañca    paṭipadā   ca  .
Seyyathāpi   nāma   gaṅgodakaṃ   yamunodakena   saṃsandati  sameti  evameva
supaññattā    tena    bhagavatā    sāvakānaṃ    nibbānagāminī    paṭipadā
saṃsandati   nibbānañca   paṭipadā  ca  .  evaṃ  nibbānagāminiyā  paṭipadāya
paññapetāraṃ    imināpaṅgena    samannāgataṃ    satthāraṃ   neva   atītaṃse
samanupassāma na panetarahi aññatra tena bhagavatā.
     {218.5}  Laddhasahāyo  kho  pana so bhagavā sekhānañceva paṭipadānaṃ
khīṇāsavānañca  vusitavataṃ  tena  1-  bhagavā  apanujja  ekārāmataṃ anuyutto
viharati  .  evaṃ  ekārāmataṃ  anuyuttaṃ  imināpaṅgena  samannāgataṃ satthāraṃ
neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
@Footnote: 1 Ma. Yu. te.
     {218.6}  Abhinipphanno  kho  pana  tassa bhagavato lābho abhinipphanno
siloko  yāva  maññe  khattiyā  sampiyāyamānarūpā  viharanti  vigatamado kho
pana  so bhagavā āhāraṃ āhāreti. Evaṃ vigatamadaṃ āhāramāhāriyamānaṃ 1-
imināpaṅgena  samannāgataṃ  satthāraṃ  neva  atītaṃse samanupassāma na panetarahi
aññatra tena bhagavatā.
     {218.7}  Yathāvādī kho pana so bhagavā tathākārī yathākārī tathāvādī
iti  yathāvādī  tathākārī  yathākārī  tathāvādī . Evaṃ dhammānudhammapaṭipannaṃ
imināpaṅgena  samannāgataṃ  satthāraṃ  neva  atītaṃse samanupassāma na panetarahi
aññatra tena bhagavatā.
     {218.8}   Tiṇṇavicikiccho   kho   pana   so  bhagavā  vigatakathaṃkatho
pariyositasaṅkappo   ajjhāsayaṃ   ādibrahmacariyaṃ   .   evaṃ   tiṇṇavicikicchaṃ
vigatakathaṃkathaṃ   pariyositasaṅkappaṃ   ajjhāsayaṃ   ādibrahmacariyaṃ   imināpaṅgena
samannāgataṃ   satthāraṃ  neva  atītaṃse  samanupassāma  na  panetarahi  aññatra
tena   bhagavatāti  .  ime  kho  bhante  sakko  devānamindo  brahmuno
sanaṅkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi.
     [219]  Tena  sudaṃ  bhante  brahmā  sanaṅkumāro  attamano  hoti
pamudito    pītisomanassajāto    bhagavato    aṭṭha    yathābhucce   vaṇṇe
sutvā   .   atha   bhante   brahmā   sanaṅkumāro  oḷārikaṃ  attabhāvaṃ
abhinimminitvā   kumāravaṇṇo   2-  hutvā  pañcasikho  devānaṃ  tāvatiṃsānaṃ
@Footnote: 1 Ma. āhāraṃ āharayamānaṃ. 2 Sī. Ma. Yu. kumāravaṇṇī.
Pāturahosi   .   so   vehāsaṃ   abbhuggantvā   ākāse   antalikkhe
pallaṅkena   nisīdi   .   seyyathāpi  bhante  balavā  puriso  supaccatthate
vā   pallaṅke   same   vā  bhūmibhāge  pallaṅkena  nisīdeyya  evameva
kho   bhante   brahmā   sanaṅkumāro   vehāsaṃ  abbhuggantvā  ākāse
antalikkhe pallaṅkena nisīditvā deve tāvatiṃse āmantesi
     {219.1}   taṃ   kiṃ   maññanti   bhonto  devā  tāvatiṃsā  yāva
dīgharattaṃ   mahāpañño   va   1-   so  bhagavā  ahosi  .  bhūtapubbaṃ  bho
rājā   disampati   nāma   ahosi   .   disampatissa   rañño   govindo
nāma   brāhmaṇo   purohito   ahosi   .   disampatissa   rañño  reṇu
nāma   kumāro   putto  ahosi  .  govindassa  brāhmaṇassa  jotipālo
nāma  māṇavo  putto  ahosi  .  iti  reṇu  ca rājaputto jotipālo ca
māṇavo aññe ca cha khattiyā iccete aṭṭha sahāyā ahesuṃ.
     {219.2}  Athakho  bho  ahorattānaṃ  accayena govindo brāhmaṇo
kālamakāsi  .  govinde  brāhmaṇe  kālakate  rājā disampati paridevesi
yasmiṃ   vata   bho   mayaṃ   samaye   govinde   brāhmaṇe   sabbakiccāni
sammavossajjitvā    2-    pañcahi   kāmaguṇehi   samappitā   samaṅgibhūtā
paricārema  tasmiṃ  kho  pana  samaye  govindo  brāhmaṇo  kālakatoti .
Evaṃ   vutte  bho  reṇu  rājaputto  rājānaṃ  disampatiṃ  etadavoca  mā
kho   tvaṃ   deva  govinde  brāhmaṇe  kālakate  atibāḷhaṃ  paridevesi
atthi     deva     govindassa     brāhmaṇassa     jotipālo    nāma
@Footnote: 1 Yu. ca. 2 Ma. sammā .... Yu. sama ....
Māṇavo    putto   paṇḍitataro   ceva   pitarā   alamatthadasataro   ceva
pitarā   yepi   1-  tassa  pitā  atthe  anusāsi  tepi  jotipālasseva
māṇavassa anusāsanīyāti. Evaṃ kumārāti. Evaṃ devāti.
     {219.3}  Athakho  bho  rājā  disampati  aññataraṃ  purisaṃ āmantesi
ehi   tvaṃ  ambho  purisa  yena  jotipālo  nāma  māṇavo  tenupasaṅkama
upasaṅkamitvā    jotipālaṃ    māṇavaṃ   evaṃ   vadehi   bhavamatthu   bhavantaṃ
jotipālaṃ    māṇavaṃ    rājā    disampati    bhavantaṃ   jotipālaṃ   māṇavaṃ
āmantayati     rājā    disampati    bhoto    jotipālassa    māṇavassa
dassanakāmoti   .   evaṃ   devāti   kho  bho  so  puriso  disampatissa
rañño     paṭissutvā    yena    jotipālo    māṇavo    tenupasaṅkami
upasaṅkamitvā    jotipālaṃ    māṇavaṃ    etadavoca    bhavamatthu    bhavantaṃ
jotipālaṃ    māṇavaṃ    rājā    disampati    bhavantaṃ   jotipālaṃ   māṇavaṃ
āmantayati     rājā    disampati    bhoto    jotipālassa    māṇavassa
dassanakāmoti.
     {219.4}  Evaṃ  bhoti  kho  bho  2-  jotipālo  māṇavo  tassa
purisassa     paṭissutvā     yena     rājā    disampati    tenupasaṅkami
upasaṅkamitvā   disampatinā   raññā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ
sārāṇīyaṃ    vītisāretvā    ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ
kho   bho   jotipālaṃ   māṇavaṃ   rājā   disampati  etadavoca  anusāsatu
no   bhavaṃ   jotipālo   māṇavo   mā   no  bhavaṃ  jotipālo  māṇavo
anusāsanīyā     paccabyāhāsi    pettike    taṃ    ṭhānaṃ    ṭhapessāmi
@Footnote: 1 Ma. Yu. yepissa. 2 Ma. so.
Govindiye  abhisiñcissāmīti  .  evaṃ  bhoti  kho [1]- jotipālo māṇavo
disampatissa   rañño   paccassosi   .   athakho   bho   rājā   disampati
jotipālaṃ  māṇavaṃ  govindiye  abhisiñci  [2]-  pettike  ṭhāne ṭhapesi.
Abhisitto   jotipālo   māṇavo   govindiye   pettike  ṭhāne  ṭhapito
yepissa   pitā   atthe   anusāsi   tepi   atthe   anusāsati  yepissa
pitā   atthe   nānusāsi  tepi  atthe  nānusāsati  3-  yepissa  pitā
kammante     abhisambhosi    tepi    kammante    abhisambhoti    yepissa
pitā   kammante   nābhisambhosi   tepi   kammante  nābhisambhoti  4- .
Tamenaṃ    manussā    evamāhaṃsu    govindo    vata   bho   brāhmaṇo
mahāgovindo   vata   bho  brāhmaṇoti  .  iminā  kho  evaṃ  5-  bho
pariyāyena   jotipālassa   māṇavassa  [6]-  mahāgovindotveva  samaññā
udapādi.
     [220]   Athakho   bho   mahāgovindo  brāhmaṇo  yena  te  cha
khattiyā   tenupasaṅkami   upasaṅkamitvā   te   cha   khattiye   etadavoca
disampati    kho   bho   rājā   jiṇṇo   vuḍḍho   mahallako   addhagato
vayoanuppatto  ko  nu  kho  pana  bho  jānāti  jīvitānaṃ  7-  ṭhānaṃ kho
panetaṃ    vijjati    yaṃ   disampatimhi   raññe   kālakate   rājakattāro
reṇuṃ    rājaputtaṃ    rajje    abhisiñceyyuṃ   āyantu   bhonto   yena
reṇu    rājaputto    tenupasaṅkamatha    upasaṅkamitvā   reṇuṃ   rājaputtaṃ
evaṃ   vadetha   mayaṃ   kho   bhoto   reṇussa   sahāyā  piyā  manāpā
@Footnote: 1 Ma. bho so. 2 Ma. taṃ. 3 Ma. anusāsati. 4 Ma. abhisambhoti.
@5 Yu. etaṃ. 6 Ma. govindo. Yu. mahāgovindo .... 7 Ma. jīvitaṃ. ito paraṃ
@īdisameva.
Appaṭikūlā   yaṃsukho   bhavaṃ   taṃsukhā   mayaṃ   yaṃdukkho   bhavaṃ  taṃdukkhā  mayaṃ
disampati    kho   bho   rājā   jiṇṇo   vuḍḍho   mahallako   addhagato
vayoanuppatto   ko   nu   kho   pana   bho   jānāti   jīvitānaṃ  ṭhānaṃ
kho   panetaṃ   vijjati   yaṃ   disampatimhi  raññe  kālakate  rājakattāro
bhavantaṃ   reṇuṃ   rajje   abhisiñceyyuṃ   sace   bhavaṃ  reṇu  rajjaṃ  labhetha
saṃvibhajetha no rajjenāti.
     {220.1}  Evaṃ  bhoti  kho  [1]-  te cha khattiyā mahāgovindassa
brāhmaṇassa    paṭissutvā    yena    reṇu   rājaputto   tenupasaṅkamiṃsu
upasaṅkamitvā   reṇuṃ   rājaputtaṃ   etadavocuṃ  mayaṃ  kho  bhoto  reṇussa
sahāyā   piyā   manāpā  appaṭikūlā  yaṃsukho  bhavaṃ  taṃsukhā  mayaṃ  yaṃdukkho
bhavaṃ   taṃdukkhā  mayaṃ  disampati  kho  bho  rājā  jiṇṇo  vuḍḍho  mahallako
addhagato  vayoanuppatto  ko  nu  kho  pana  bho  jānāti  jīvitānaṃ ṭhānaṃ
kho   panetaṃ   vijjati   yaṃ   disampatimhi  raññe  kālakate  rājakattāro
bhavantaṃ  reṇuṃ  rajje  abhisiñceyyuṃ  sace  bhavaṃ  reṇu rajjaṃ labhetha saṃvibhajetha
no  rajjenāti  .  ko  nu  kho bho añño mama vijite sukhaṃ bhaveyyātha 2-
aññatra   bhavantehi   sacāhaṃ   bho   rajjaṃ   labhissāmi  saṃvibhajissāmi  vo
rajjenāti.
     {220.2}   Athakho   bho  ahorattānaṃ  accayena  rājā  disampati
kālamakāsi     .    disampatimhi    raññe    kālakate    rājakattāro
reṇuṃ     rājaputtaṃ     rajje    abhisiñciṃsu    .    abhisitto    reṇu
@Footnote: 1 Ma. Yu. bho. 2 Sī. sumedheyyātha. Ma. sukho bhavetha. Yu. sukhamedheyyātha.
Rajjena   pañcahi   kāmaguṇehi   samappito   samaṅgibhūto   paricāreti  .
Athakho    bho   mahāgovindo   brāhmaṇo   yena   te   cha   khattiyā
tenupasaṅkami   upasaṅkamitvā   te   cha   khattiye   etadavoca   disampati
kho   bho   rājā   kālakato  abhisitto  [1]-  reṇu  rajjena  pañcahi
kāmaguṇehi   samappito   samaṅgibhūto   paricāreti   ko   nu   kho   pana
bho    jānāti    madaniyā   kāmā   āyantu   bhonto   yena   reṇu
rājā   tenupasaṅkamatha   upasaṅkamitvā   reṇuṃ   rājānaṃ   evaṃ   vadetha
disampati   vo   bho   rājā   kālakato  abhisitto  bhavaṃ  reṇu  rajjena
sarati bhavaṃ taṃ vacananti.
     {220.3}  Evaṃ  bhoti  kho  [2]-  te cha khattiyā mahāgovindassa
brāhmaṇassa  paṭissutvā  yena  reṇu  rājā  tenupasaṅkamiṃsu  upasaṅkamitvā
reṇuṃ  rājānaṃ  etadavocuṃ  disampati  kho  bho  rājā  kālakato abhisitto
bhavaṃ  reṇu  rajjena  sarati  bhavaṃ taṃ vacananti. Sarāmahaṃ bho taṃ vacananti 3-.
Ko  nu  kho  bho  pahoti  imaṃ mahāpaṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ
sattadhā  samaṃ  suvibhattaṃ  vibhajitunti  .  ko nu kho bho añño pahoti aññatra
mahāgovindena brāhmaṇenāti.
     {220.4}   Athakho  bho  reṇu  rājā  aññataraṃ  purisaṃ  āmantesi
ehi   tvaṃ   ambho  purisa  yena  mahāgovindo  brāhmaṇo  tenupasaṅkama
upasaṅkamitvā   mahāgovindaṃ   brāhmaṇaṃ  evaṃ  vadehi  rājā  taṃ  bhante
reṇu  āmantetīti  .  evaṃ  devāti  kho  bho so puriso reṇussa rañño
@Footnote: 1 Yu. bhavaṃ. 2 Ma. bho. 3 Ma. Yu. vacanaṃ.
Paṭissutvā      yena     mahāgovindo     brāhmaṇo     tenupasaṅkami
upasaṅkamitvā   mahāgovindaṃ   brāhmaṇaṃ   etadavoca   rājā  taṃ  bhante
reṇu  āmantetīti  .  evaṃ  bhoti kho bho [1]- mahāgovindo brāhmaṇo
tassa    purisassa    paṭissutvā    yena    reṇu   rājā   tenupasaṅkami
upasaṅkamitvā    reṇunā    raññā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho
bho   mahāgovindaṃ   brāhmaṇaṃ   reṇu   rājā   etadavoca   etu  bhavaṃ
govindo    imaṃ    mahāpaṭhaviṃ   uttarena   āyataṃ   dakkhiṇena   sakaṭamukhaṃ
sattadhā samaṃ suvibhattaṃ vibhajetūti 2-. Evaṃ bhoti kho bho [3]- mahāgovindo
brāhmaṇo   reṇussa   rañño   paṭissutvā   imaṃ   mahāpaṭhaviṃ   uttarena
āyataṃ   dakkhiṇena   sakaṭamukhaṃ   sattadhā   samaṃ   suvibhattaṃ   vibhaji  sabbāni
sakaṭamukhāni   paṭṭhapesi   4-   .   tatra   sudaṃ  majjhe  reṇussa  rañño
janapado hoti
     [221] Dantapuraṃ kāliṅgānaṃ       assakānañca potanaṃ
           māhissati 5- avantīnaṃ          socirānañca 6- rorukaṃ
           mithilā ca videhānaṃ                campā aṅgesu māpitā
           bārāṇasī ca kāsīnaṃ              ete govindamāpitāti.
     [222]   Athakho   bho   te   cha   khattiyā  yathāsakena  lābhena
attamanā   ahesuṃ   paripuṇṇasaṅkappā   yaṃ   vata   no   ahosi   icchitaṃ
yaṃ ākaṅkhitaṃ [7]- adhippetaṃ yaṃ abhipatthitaṃ taṃ no laddhanti.
@Footnote: 1-3 Ma. so. 2 Ma. Yu. vibhajatūti. 4 Yu. aṭṭhapesi. 5 Ma. mahesayaṃ.
@6 Ma. Yu. sovīrānañca. 7 Ma. Yu. yaṃ.
     [223] Sattabhū brahmadatto ca     vessabhū bharato saha
           reṇu dve dhataraṭṭhā ca             tadāsuṃ satta bhāravāti 1-.
                   Paṭhamabhāṇavāraṃ niṭṭhitaṃ.
     [224]   Athakho   bho   te   cha   khattiyā  yena  mahāgovindo
brāhmaṇo    tenupasaṅkamiṃsu    upasaṅkamitvā    mahāgovindaṃ    brāhmaṇaṃ
etadavocuṃ   yathā   kho   bhavaṃ  bho  govindo  reṇussa  rañño  sahāyo
piyo   manāpo   appaṭikūlo   evameva  kho  bhavaṃ  govindo  brāhmaṇo
amhākaṃpi   sahāyo   piyo   manāpo   appaṭikūlo   anusāsatu  no  bhavaṃ
govindo    brāhmaṇo    mā    no    bhavaṃ    govindo   brāhmaṇo
anusāsaniyā  paccabyāhāsīti  .  evaṃ  bhoti  kho  bho  2- mahāgovindo
brāhmaṇo tesaṃ channaṃ khattiyānaṃ muddhābhisittānaṃ 3- paccassosi.
     {224.1}  Athakho bho mahāgovindo brāhmaṇo anusāsaniyā 4- satta
ca   rājāno   khattiye  muddhābhisitte  rajjena  5-  anusāsi  satta  ca
brāhmaṇamahāsāle  satta  ca  nhātakasatāni  mante  vācesi. Athakho bho
mahāgovindassa   brāhmaṇassa  aparena  samayena  evaṃkalyāṇo  kittisaddo
abbhuggacchi   sakkhi   mahāgovindo   brāhmaṇo   brahmānaṃ  passati  sakkhi
mahāgovindo   brāhmaṇo   brahmunā  sākaccheti  sallapati  mantetīti .
Athakho    bho   mahāgovindassa   brāhmaṇassa   etadahosi   mayhaṃ   kho
evaṃkalyāṇo   kittisaddo   abbhuggato   sakkhi  mahāgovindo  brāhmaṇo
brahmānaṃ    passati    sakkhi    mahāgovindo    brāhmaṇo    brahmunā
@Footnote: 1 Ma. bhāradhāti. Yu. bhāratāti. 2 Ma. so. 3-4 Ma. Yu. ayaṃ pāṭho natthi.
@5 Ma. Yu. muddhāvasitte rajje.
Sākaccheti   sallapati   mantetīti   na   kho   panāhaṃ  brahmānaṃ  passāmi
na   brahmunā   sākacchemi   na  brahmunā  sallapemi  1-  na  brahmunā
mantemi   sutaṃ   kho   pana   metaṃ   brāhmaṇānaṃ   vuḍḍhānaṃ   mahallakānaṃ
ācariyapācariyānaṃ    bhāsamānānaṃ    yo    vassike   cattāro   māse
paṭisallīyati   karuṇaṃ   jhānaṃ   jhāyati   so   brahmānaṃ   passati  brahmunā
sākaccheti   sallapati   mantetīti   yannūnāhaṃ   vassike  cattāro  māse
paṭisallīyeyyaṃ karuṇaṃ jhānaṃ jhāyeyyanti.
     {224.2}  Athakho  [2]- mahāgovindo brāhmaṇo yena reṇu rājā
tenupasaṅkami   upasaṅkamitvā   reṇuṃ  rājānaṃ  etadavoca  mayhaṃ  kho  bho
evaṃkalyāṇo   kittisaddo   abbhuggato   sakkhi  mahāgovindo  brāhmaṇo
brahmānaṃ   passati  sakkhi  mahāgovindo  brāhmaṇo  brahmunā  sākaccheti
sallapati  mantetīti  na  kho  panāhaṃ  bho  brahmānaṃ  passāmi  na brahmunā
sākacchemi  na  brahmunā  sallapemi  na  brahmunā  mantemi  sutaṃ  kho pana
metaṃ   brāhmaṇānaṃ   vuḍḍhānaṃ  mahallakānaṃ  ācariyapācariyānaṃ  bhāsamānānaṃ
yo  vassike  cattāro  māse  paṭisallīyati karuṇaṃ jhānaṃ jhāyati so brahmānaṃ
passati  brahmunā  sākaccheti  sallapati  mantetīti  icchāmahaṃ  bho  vassike
cattāro   māse   paṭisallīyituṃ   karuṇaṃ   jhānaṃ   jhāyituṃ   namhi   kenaci
upasaṅkamitabbo   aññatra   ekena   bhattāhārenāti  3-  .  yassadāni
bhavaṃ govindo kālaṃ maññatīti.
@Footnote: 1 Ma. Yu. sabbattha sallapāmi. 2 Ma. Yu. bho. 3 Ma. Yu. bhattābhihārenāti.
@ito paraṃ īdisameva.
     {224.3}  Athakho  mahāgovindo  brāhmaṇo  yena  te  cha khattiyā
tenupasaṅkami  upasaṅkamitvā  te  cha  khattiye  etadavoca  mayhaṃ  kho  bho
evaṃkalyāṇo   kittisaddo   abbhuggato   sakkhi  mahāgovindo  brāhmaṇo
brahmānaṃ   passati  sakkhi  mahāgovindo  brāhmaṇo  brahmunā  sākaccheti
sallapati  mantetīti  na  kho  bho  panāhaṃ  brahmānaṃ  passāmi  na brahmunā
sākacchemi  na  brahmunā  sallapemi  na  brahmunā  mantemi  sutaṃ  kho pana
metaṃ   brāhmaṇānaṃ   vuḍḍhānaṃ  mahallakānaṃ  ācariyapācariyānaṃ  bhāsamānānaṃ
yo   vassike   cattāro   māse   paṭisallīyati   karuṇaṃ   jhānaṃ   jhāyati
so    brahmānaṃ   passati   brahmunā   sākaccheti   sallapati   mantetīti
icchāmahaṃ   bho   vassike   cattāro   māse   paṭisallīyituṃ  karuṇaṃ  jhānaṃ
jhāyituṃ     namhi     kenaci     upasaṅkamitabbo     aññatra    ekena
bhattāhārenāti. Yassadāni bhavaṃ govindo kālaṃ maññatīti.
     {224.4}  Athakho  bho  mahāgovindo  brāhmaṇo  yena  satta  ca
brāhmaṇamahāsālā   satta   ca  nhātakasatāni  tenupasaṅkami  upasaṅkamitvā
satta   ca  brāhmaṇamahāsāle  satta  ca  nhātakasatāni  etadavoca  mayhaṃ
kho   bho   evaṃkalyāṇo   kittisaddo   abbhuggato  sakkhi  mahāgovindo
brāhmaṇo    brahmānaṃ    passati    sakkhi    mahāgovindo   brāhmaṇo
brahmunā    sākaccheti   sallapati   mantetīti   na   kho   panāhaṃ   bho
brahmānaṃ    passāmi    na    brahmunā    sākacchemi    na   brahmunā
sallapemi   na   brahmunā   mantemi   sutaṃ  kho  pana  metaṃ  brāhmaṇānaṃ
Vuḍḍhānaṃ    mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   yo   vassike
cattāro   māse   paṭisallīyati   karuṇaṃ   jhānaṃ   jhāyati   so  brahmānaṃ
passati    brahmunā    sākaccheti    sallapati   mantetīti   tenahi   bho
yathāsute    yathāpariyatte    mante    vitthārena    sajjhāyaṃ    karotha
aññamaññañca   mante  vācetha  icchāmahaṃ  bho  vassike  cattāro  māse
paṭisallīyituṃ    karuṇaṃ    jhānaṃ    jhāyituṃ   namhi   kenaci   upasaṅkamitabbo
aññatra    ekena   bhattāhārenāti   .   yassadāni   bhavaṃ   govindo
kālaṃ maññatīti.
     {224.5}  Athakho  bho  mahāgovindo  brāhmaṇo  yena cattārīsā
bhariyā    sādisiyo    tenupasaṅkami   upasaṅkamitvā   cattārīsā   bhariyā
sādisiyo   etadavoca   mayhaṃ   kho   bhoti   evaṃkalyāṇo   kittisaddo
abbhuggato    sakkhi    mahāgovindo    brāhmaṇo    brahmānaṃ   passati
sakkhi    mahāgovindo    brāhmaṇo    brahmunā   sākaccheti   sallapati
mantetīti   na   kho   panāhaṃ   bhoti   brahmānaṃ  passāmi  na  brahmunā
sākacchemi   na   brahmunā   sallapemi  na  brahmunā  mantemi  sutaṃ  kho
pana    metaṃ    brāhmaṇānaṃ    vuḍḍhānaṃ   mahallakānaṃ   ācariyapācariyānaṃ
bhāsamānānaṃ   yo   vassike   cattāro  māse  paṭisallīyati  karuṇaṃ  jhānaṃ
jhāyati  so  brahmānaṃ  passati  brahmunā  sākaccheti [1]- sallapati [2]-
mantetīti   icchāmahaṃ   bhoti   vassike   cattāro   māse   paṭisallīyituṃ
karuṇaṃ    jhānaṃ    jhāyituṃ    namhi    kenaci    upasaṅkamitabbo   aññatra
ekena     bhattāhārenāti     .     yassadāni     bhavaṃ    govindo
@Footnote: 1-2 Ma. brahmunā.
Kālaṃ maññatīti.
     {224.6}   Athakho   bho   mahāgovindo   brāhmaṇo  puratthimena
nagarasseva  navaṃ  saṇṭhāgāraṃ  1-  kārāpetvā  vassike  cattāro māse
paṭisallīyi   karuṇaṃ   jhānaṃ   jhāyi  .  nāssa  2-  koci  upasaṅkamati  3-
aññatra   ekena  bhattāhārenāti  4-  .  athakho  bho  mahāgovindassa
brāhmaṇassa   catunnaṃ   māsānaṃ   accayena   ahudeva   ukkaṇṭhanā   ahu
paritassanā    sutaṃ    kho   panetaṃ   brāhmaṇānaṃ   vuḍḍhānaṃ   mahallakānaṃ
ācariyapācariyānaṃ    bhāsamānānaṃ    yo    vassike   cattāro   māse
paṭisallīyati   karuṇaṃ   jhānaṃ   jhāyati   so   brahmānaṃ   passati  brahmunā
sākaccheti   sallapati   mantetīti   na   kho   panāhaṃ  brahmānaṃ  passāmi
na   brahmunā   sākacchemi   na   brahmunā   sallapemi   na   brahmunā
mantemīti.
     {224.7}   Athakho   bho   brahmā   sanaṅkumāro  mahāgovindassa
brāhmaṇassa     cetasā    cetoparivitakkamaññāya    seyyathāpi    nāma
balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ
sammiñjeyya    evameva    brahmaloke    antarahito    mahāgovindassa
brāhmaṇassa   sammukhe   pāturahosi   .   athakho   bho   mahāgovindassa
brāhmaṇassa    ahudeva    bhayaṃ    ahu    chambhitattaṃ    ahu    lomahaṃso
yathātaṃ    adiṭṭhapubbaṃ   rūpaṃ   disvā   .   athakho   bho   mahāgovindo
brāhmaṇo    bhīto    saṃviggo   lomahaṭṭhajāto   brahmānaṃ   sanaṅkumāraṃ
gāthāya ajjhabhāsi
@Footnote: 1 Ma. sandhāgāraṃ. 2 Sī. nassu ca. Ma. nāssudha. Yu. nāssuda. 3 Yu. upasaṅgami.
@4 Ma. Yu. itisaddo natthi.
     [225] Vaṇṇavā yasavā sirimā      ko nu tvamasi mārisa
           ajānantā taṃ pucchāma             kathaṃ jānemu taṃ mayanti.
           Maṃ ve kumāraṃ jānanti                brahmaloke sanantanaṃ
           sabbe jānanti maṃ devā           evaṃ govinda jānahi.
           Āsanaṃ udakaṃ pajjaṃ                   madhupākañca 1- brahmuno
           agghe bhavantaṃ pucchāma            agghaṃ kurutu no bhavaṃ.
           Paṭiggaṇhāma te agghaṃ          yaṃ tvaṃ govinda bhāsasi
           diṭṭhe dhamme hitatthāya           samparāyasukhāya ca
           katāvakāso pucchassu             yaṅkiñci abhipatthitanti.
     [226]   Athakho   bho   mahāgovindassa   brāhmaṇassa  etadahosi
katāvakāso   khomhi  brahmunā  sanaṅkumārena  kinnu  kho  ahaṃ  brahmānaṃ
sanaṅkumāraṃ   puccheyyaṃ   diṭṭhadhammikaṃ   vā   atthaṃ   samparāyikaṃ  vāti .
Athakho   bho   mahāgovindassa   brāhmaṇassa   etadahosi   kusalo   kho
ahaṃ    diṭṭhadhammikānaṃ    atthānaṃ    aññepi    maṃ    diṭṭhadhammikaṃ   atthaṃ
pucchanti    yannūnāhaṃ    brahmānaṃ   sanaṅkumāraṃ   samparāyikaññeva   atthaṃ
puccheyyanti   .   athakho   bho   mahāgovindo   brāhmaṇo   brahmānaṃ
sanaṅkumāraṃ gāthāya ajjhabhāsi
     [227] Pucchāmi brahmānaṃ sanaṅkumāraṃ
           kaṅkhī akaṅkhiṃ paravediyesu
           katthaṭṭhito kimhi ca sikkhamāno
@Footnote: 1 Ma. madhusākañca.
           Pappoti macco amataṃ brahmalokanti.
           Hitvā mamattaṃ manujesu brahme
           ekodibhūto karuṇādhimutto 1-
           nirāmagandho virato methunasmā
           etthaṭṭhito ettha ca sikkhamāno
           pappoti macco amataṃ brahmalokanti.
     [228]  Hitvā  mamattanti  ahaṃ  2- bhoto ājānāmi. Idhekacco
appaṃ   vā   bhogakkhandhaṃ   pahāya  mahantaṃ  vā  bhogakkhandhaṃ  pahāya  appaṃ
vā   ñātiparivaṭṭaṃ   pahāya   mahantaṃ  vā  ñātiparivaṭṭaṃ  pahāya  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajati   iti   hitvā   mamattaṃti   sahaṃ   3-   bhoto   ājānāmi .
Ekodibhūtoti  sahaṃ  4-  bhoto  ājānāmi . Idhekacco vivittaṃ senāsanaṃ
bhajati    araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ   susānaṃ   vanapatthaṃ
abbhokāsaṃ  palālapuñjaṃ  paṭisallīyati  5-  iti  ekodibhūtoti sahaṃ 6- bhoto
ājānāmi. Karuṇādhimuttoti sahaṃ bhoto ājānāmi.
     {228.1} Idhekacco karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati
tathā  dutiyaṃ  tathā  tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ    lokaṃ    karuṇāsahagatena    cetasā   vipulena   mahaggatena
@Footnote: 1 Ma. karuṇedhimutto. ito paraṃ īdisameva. 2 Sī. Yu. mamattaṃtāhaṃ. 3 Sī.
@Yu. mamattaṃtāhaṃ. Ma. mamattanti ahaṃ. mamattaṃtipahanti pana pāṭhena bhavitabbaṃ.
@4 ekodibhūtotipahanti pāṭhena bhavitabbaṃ Ma. ... ahaṃ. Yu. ... cāhaṃ. 5 Ma. Yu. ayaṃ
@pāṭho natthi. 6 Ma. ahaṃ. Yu. pahaṃ. ito paraṃ īdisameva.
Appamāṇena  averena  abyāpajjhena  pharitvā  viharati  iti karuṇādhimuttoti
sahaṃ  bhoto  ājānāmi  .  āmagandhe  ca 1- kho ahaṃ bhoto bhāsamānassa
na ca 2- ājānāmi
     [229] Ke āmagandhā manujesu brahme
           ete aviddhā 3- idha brūhi dhīra
           kenāvuṭā 4- vāti pajā kururū 5-
           āpāyikā nīvutabrahmalokāti.
           Kodho mosavajjaṃ nikati ca dobbho 6-
           kadariyatā atimāno ussuyā 7-
           icchā vicikicchā paraheṭhanā ca
           lobho ca doso ca mado ca moho
           etesu yuttā anirāmagandhā
           āpāyikā nīvutabrahmalokāti.
     [230]  Yathā  kho  ahaṃ  bhoto  āmagandhe bhāsamānassa ājānāmi
te    na    sunimmadayā    agāraṃ    ajjhāvasatā   pabbajissāmahaṃ   bho
agāramhā  anagāriyanti  .  yassadāni  bhavaṃ  govindo  kālaṃ  maññatīti .
Athakho   bho  mahāgovindo  brāhmaṇo  yena  reṇu  rājā  tenupasaṅkami
upasaṅkamitvā     reṇuṃ     rājānaṃ     etadavoca    aññaṃdāni    bhavaṃ
purohitaṃ     pariyesatu    yo   bhoto   rajjaṃ   anusāsissati   icchāmahaṃ
@Footnote: 1 Yu. va. 2 Ma. Yu. casaddo natthi. 3 Ma. Yu. avidvā. 4 Ma. Yu. kenāvaṭā.
@5 Sī. Yu. kruṭṭharū. Ma. kurutu. 6 Ma. dubbho. Yu. dobho. 7 Ma. usūyā.
@Yu. asuyayā.
Bho   agārasmā   anagāriyaṃ   pabbajituṃ   yathā   kho   pana   me   sutaṃ
brahmuno    āmagandhe    bhāsamānassa   te   na   sunimmadayā   agāraṃ
ajjhāvasatā    pabbajissāmahaṃ    bho    agārasmā    anagāriyanti   .
[231] Āmantayāmi rājānaṃ          reṇuṃ bhūmipatiṃ ahaṃ
       tvaṃ pajānassu rajjena                nāhaṃ porohacce 1- rame.
       Sace te ūnakāmehi                    ahaṃ paripūrayāmi te
       yo taṃ hiṃsati vāremi                    bhūmisenāpatī ahaṃ
       tvaṃ pitā 2- ahaṃ putto ca 3-    mā no govinda pājahi.
       Na matthi ūnakāmehi                   hiṃsito me na vijjati
       amanussavaco sutvā                   tasmāhaṃ na gahe rame.
       Amanusso kathaṃvaṇṇo                kante 4- atthaṃ abhāsatha
       yañca sutvā jahāsi no             gehe amhe ca kevale 5-.
       Upavutthassa me pubbe              yiṭṭhakāmassa 6- me sato
       aggi pajjalito āsi                 kusapattaparitthato.
       Tato me brahmā pāturahu          brahmalokā sanantano
       so me pañhaṃ viyākāsi              taṃ sutvā na gahe rame.
       Saddahāmi ahaṃ bhoto                 yaṃ tvaṃ govinda bhāsasi
       amanussavaco sutvā                  kathaṃ vattetha aññathā
       te taṃ anuvattissāma 7-            satthā govinda no bhavaṃ 8-.
@Footnote: 1 Ma. porohicce. 2 Yu. pitāsi. 3 Ma. Yu. casaddo natthi. 4 Ma. kiṃ
@te. 5 Ma. kevalī. 6 Ma. yiṭṭhu .... Yu. yaṭṭhu .... 7 anupabbajissāmātipi
@pāṭho. 8 Yu. bhava.
       Maṇi yathā veḷuriyo                    akāso 1- vimalo subho
       evaṃ sutvā 2- carissāma            govindassānusāsaneti.
     [232]   Sace   bhavaṃ  govindo  agārasmā  anagāriyaṃ  pabbajissati
mayampi   3-   agārasmā   anagāriyaṃ   pabbajissāma  atha  yā  te  gati
sā   no   gati   bhavissatīti   .  athakho  bho  mahāgovindo  brāhmaṇo
yena   te   cha   khattiyā  tenupasaṅkami  upasaṅkamitvā  te  cha  khattiye
etadavoca   aññaṃdāni   bho   4-   bhavanto   purohitaṃ  pariyesantu  yo
bhavantānaṃ   rajje   anusāsissati   icchāmahaṃ   bho  agārasmā  anagāriyaṃ
pabbajituṃ   yathā   kho  pana  me  sutaṃ  brahmuno  āmagandhe  bhāsamānassa
te   na  sunimmadayā  agāraṃ  ajjhāvasatā  pabbajissāmahaṃ  bho  agārasmā
anagāriyanti.
     {232.1}  Athakho  bho  te  cha  khattiyā  ekamantaṃ apakkamma evaṃ
samacintesuṃ   ime   kho   bho  5-  brāhmaṇā  nāma  dhanaluddhā  yannūna
mayaṃ  mahāgovindaṃ  brāhmaṇaṃ  dhanena  sikkheyyāmāti  .  te  mahāgovindaṃ
brāhmaṇaṃ   upasaṅkamitvā   evamāhaṃsu  saṃvijjati  kho  bho  imesu  sattasu
rajjesu   pahūtaṃ   sāpateyyaṃ   tato  bhoto  yāvatakena  attho  tāvatakaṃ
āharīyatanti   6-  .  alaṃ  bho  mamapīdaṃ  pahūtaṃ  sāpateyyaṃ  bhavantānaṃyeva
tathā   sāpateyyaṃ   7-   ahaṃ   sabbaṃ   pahāya   agārasmā   anagāriyaṃ
pabbajissāmi  yathā  kho  pana  me  sutaṃ  brahmuno  āmagandhe bhāsamānassa
te   na  sunimmadayā  agāraṃ  ajjhāvasatā  pabbajissāmahaṃ  bho  agārasmā
anagāriyanti  .  athakho  bho  te  cha  khattiyā  ekamantaṃ  apakkamma evaṃ
@Footnote: 1 Ma. Yu. akāco. 2 Ma. Yu. suddhā. 3 Yu. ahaṃpi ... pabbajissāmi. 4-5 Ma. Yu.
@bhosaddo natthi. 6 Yu. āhareyyatanti. 7 Ma. vāhasā tamahaṃ sabbaṃ. Yu. vāhasā
@tamahaṃ yasaṃ.
Samacintesuṃ   ime   kho  bho  1-  brāhmaṇā  nāma  itthīluddhā  yannūna
mayaṃ  mahāgovindaṃ  brāhmaṇaṃ  itthīhi  sikkheyyāmāti  .  te  mahāgovindaṃ
brāhmaṇaṃ     upasaṅkamitvā     evamāhaṃsu     saṃvijjanti    kho    bho
imesu   sattasu   rajjesu   pahūtā   itthiyo   tato  bhoto  yāvatikāhi
attho  tāvatikā  ānīyatāti  2-  .  alaṃ  bho  mamapīmā  3- cattārīsā
bhariyā   sādisiyo   tāvāhaṃ   4-  sabbā  pahāya  agārasmā  anagāriyaṃ
pabbajissāmi    yathā    kho   pana   me   sutaṃ   brahmuno   āmagandhe
bhāsamānassa   te   na   sunimmadayā   agāraṃ  ajjhāvasatā  pabbajissāmahaṃ
bho   agārasmā   anagāriyanti   .   sace   bhavaṃ  govindo  agārasmā
anagāriyaṃ    pabbajissati    mayampi   agārasmā   anagāriyaṃ   pabbajissāma
atha yā te gati sā no gati bhavissatīti.
     [233] Sace pajahatha kāmāni       yattha satto puthujjano
           ārambhavho daḷhā hotha       khantībalasamāhitā.
           Esa maggo ujumaggo             esa maggo anuttaro
           saddhammo sabbhi rakkhito         brahmalokūpapattiyāti.
     [234]   Tenahi   bhavaṃ   mahāgovindo   satta  vassāni  āgametu
sattannaṃ   vassānaṃ   accayena  mayampi  agārasmā  anagāriyaṃ  pabbajissāma
atha   yā   te   gati   sā  no  gati  bhavissatīti  .  aticiraṃ  kho  bho
satta   vassāni   nāhaṃ   sakkomi   bhavante   satta   vassāni  āgametuṃ
@Footnote: 1 Ma. Yu. bhosaddo natthi. 2 Ma. Yu. ānīyatanti. 3 Ma. mamapitā. 4 Sī.
@tāpahaṃ. Ma. Yu. tāpāhaṃ.
Ko   nu   kho   pana   bho   jānāti   jīvitānaṃ   gamanīyo   samparāyo
mantāya   voṭṭhabbaṃ   1-   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ  natthi
jātassa   amaraṇaṃ   yathā   kho   pana   me   sutaṃ  brahmuno  āmagandhe
bhāsamānassa   te   na   sunimmadayā   agāraṃ  ajjhāvasatā  pabbajissāmahaṃ
bho   agārasmā   anagāriyanti   .  tenahi  bhavaṃ  govindo  cha  vassāni
āgametu   .pe.   pañca   vassāni   āgametu   .   cattāri  vassāni
āgametu   .  tīṇi  vassāni  āgametu  .  dve  vassāni  āgametu .
Ekaṃ   vassaṃ   āgametu  ekassa  vassassa  accayena  mayampi  agārasmā
anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti.
     {234.1}  Aticiraṃ  kho  bho  ekaṃ vassaṃ nāhaṃ sakkomi bhavante ekaṃ
vassaṃ  āgametuṃ  ko  nu  kho  pana bho jānāmi jīvitānaṃ gamanīyo samparāyo
mantāya   voṭṭhabbaṃ   kattabbaṃ  kusalaṃ  caritabbaṃ  brahmacariyaṃ  natthi  jātassa
amaraṇaṃ  yathā  kho  pana  me  sutaṃ  brahmuno  āmagandhe  bhāsamānassa te
na   sunimmadayā   agāraṃ   ajjhāvasatā   pabbajissāmahaṃ   bho  agārasmā
anagāriyanti  .  tenahi  bhavaṃ  govindo  satta  māsāni  āgametu sattannaṃ
māsānaṃ   accayena  mayampi  agārasmā  anagāriyaṃ  pabbajissāma  atha  yā
te gati sā no gati bhavissatīti.
     {234.2} Aticiraṃ kho bho satta māsāni nāhaṃ sakkomi bhavante satta māsāni
āgametuṃ  ko  nu  kho pana bho jānāti jīvitānaṃ gamanīyo samparāyo mantāya
@Footnote: 1 Ma. mantāyaṃ boddhabbaṃ. Yu. bodhabbaṃ. ito paraṃ īdisameva.
Voṭṭhabbaṃ    kattabbaṃ    kusalaṃ    caritabbaṃ   brahmacariyaṃ   natthi   jātassa
amaraṇaṃ   yathā   kho   pana  me  sutaṃ  brahmuno  āmagandhe  bhāsamānassa
te   na  sunimmadayā  agāraṃ  ajjhāvasatā  pabbajissāmahaṃ  bho  agārasmā
anagāriyanti.
     {234.3}  Tenahi  bhavaṃ  govindo  cha  māsāni  āgametu . Pañca
māsāni   āgametu   .   cattāri  māsāni  āgametu  .  tīṇi  māsāni
āgametu   .   dve  māsāni  āgametu  .  ekaṃ  māsaṃ  āgametu .
Addhamāsaṃ   1-   āgametu   addhamāsassa   accayena  mayampi  agārasmā
anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti.
     {234.4}   Aticiraṃ  kho  bho  addhamāso  nāhaṃ  sakkomi  bhavante
addhamāsaṃ   āgametuṃ  ko  nu  kho  pana  bho  jānāti  jīvitānaṃ  gamanīyo
samparāyo   mantāya   voṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ
natthi   jātassa  amaraṇaṃ  yathā  kho  pana  me  sutaṃ  brahmuno  āmagandhe
bhāsamānassa   te   na   sunimmadayā   agāraṃ  ajjhāvasatā  pabbajissāmahaṃ
bho  agārasmā  anagāriyanti  .  tenahi  bhavaṃ  govindo sattāhaṃ āgametu
yāva  mayaṃ  sake  puttabhātaro  rajje  anusāsissāma  sattāhassa accayena
mayampi  agārasmā  anagāriyaṃ  pabbajissāma  atha  yā  te  gati  sā  no
gati   bhavissatīti   .  na  ciraṃ  kho  bho  sattāhaṃ  āgamissāmahaṃ  bhavante
sattāhanti.
     {234.5}      Athakho     bho     mahāgovindo     brāhmaṇo
yena         te        satta        ca        brāhmaṇamahāsālā
@Footnote: 1 aḍḍhamāsantipi pāṭho.
Satta       ca      nhātakasatāni      tenupasaṅkami      upasaṅkamitvā
satta   ca   brāhmaṇamahāsāle   satta   ca   nhātakasatāni   etadavoca
aññaṃdāni    bhavanto    ācariyaṃ   pariyesantu   yo   bhavantānaṃ   mante
vācessati    icchāmahaṃ   bho   agārasmā   anagāriyaṃ   pabbajituṃ   yathā
kho   pana   me   sutaṃ   brahmuno   āmagandhe   bhāsamānassa   te  na
sunimmadayā    agāraṃ    ajjhāvasatā    pabbajissāmahaṃ   bho   agārasmā
anagāriyanti   .   mā   bhavaṃ   govindo   agārasmā  anagāriyaṃ  pabbaji
pabbajjā    bho    appesakkhā    ca    appalābhā    ca    brahmaññaṃ
mahesakkhañca    mahālābhañcāti    .    mā   bhavanto   evaṃ   avacuttha
mā   bhavanto  evaṃ  avacuttha  pabbajjā  appesakkhā  ca  appalābhā  ca
brahmaññaṃ   mahesakkhañca  mahālābhañcāti  ko  nu  kho  bho  aññatra  1-
mayā  mahesakkhataro  vā  mahālābhataro  vā  ahaṃ  vo  vā  2- etarahi
rājāva  3-  raññaṃ  brahmāva  4-  brāhmaṇānaṃ  devatāva 5- gahapatikānaṃ
tamahaṃ   sabbaṃ   pahāya   agārasmā   anagāriyaṃ   pabbajissāmi  yathā  kho
pana   me   sutaṃ  brahmuno  āmagandhe  bhāsamānassa  te  na  sunimmadayā
agāraṃ   ajjhāvasatā   pabbajissāmahaṃ   bho   agārasmā  anagāriyanti .
Sace    bhavaṃ    govindo   agārasmā   anagāriyaṃ   pabbajissati   mayampi
agārasmā   anagāriyaṃ   pabbajissāma  atha  yā  te  gati  sā  no  gati
bhavissatīti.
     {234.6}  Athakho  bho  mahāgovindo  brāhmaṇo  yena cattārīsā
@Footnote: 1 aññoti vā pāṭho. 2 Sī. Ma. Yu. ahaṃ hi bho. 3-4-5 Yu. ... ca.
Bhariyā    sādisiyo    tenupasaṅkami   upasaṅkamitvā   cattārīsā   bhariyā
sādisiyo   etadavoca   yā   bhoti  naṃ  icchati  sakāni  vā  ñātikulāni
gacchantu   1-   aññaṃ   vā   bhattāraṃ  pariyesantu  2-  icchāmahaṃ  bhoti
agārasmā   anagāriyaṃ   pabbajituṃ   yathā   kho  pana  me  sutaṃ  brahmuno
āmagandhe   bhāsamānassa   te   na   sunimmadayā   agāraṃ   ajjhāvasatā
pabbajissāmahaṃ    bhoti   agārasmā   anagāriyanti   .   tvaññeva   no
ñāti    ñātikāmānaṃ    tvaṃ   pana   bhattā   bhattukāmānaṃ   sace   bhavaṃ
bho   3-  govindo  agārasmā  anagāriyaṃ  pabbajissati  mayampi  bho  4-
agārasmā   anagāriyaṃ   pabbajissāma   atha   yā   te   gati  sā  no
gati bhavissatīti.
     {234.7}  Athakho  bho  mahāgovindo  brāhmaṇo  tassa sattāhassa
accayena   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā    anagāriyaṃ    pabbaji   .   pabbajitañca   pana   mahāgovindaṃ
brāhmaṇaṃ   satta   ca   rājāno   khattiyā   muddhāvasittā   satta   ca
brāhmaṇamahāsālā   satta   ca   nhātakasatāni   cattārīsā   ca  bhariyā
sādisiyo   anekāni  ca  khattiyasahassāni  anekāni  ca  brāhmaṇasahassāni
anekāni   ca   gahapatisahassāni   anekā  5-  ca  itthāgārā  itthiyo
kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā   mahāgovindaṃ
brāhmaṇaṃ   agārasmā   anagāriyaṃ   pabbajitaṃ  anupabbajiṃsu  .   tāya  sudaṃ
bho   parisāya   parivuto   mahāgovindo   brāhmaṇo  gāmanigamarājadhānīsu
cārikaṃ   carati   .   yaṃ   kho   pana  bho  tena  samayena  mahāgovindo
@Footnote: 1 Ma. Yu. gacchatu. 2 Ma. Yu. pariyesatu. 3-4 Ma. Yu. bhosaddo natthi. 5 Ma.
@anekehi itthāgārehi.
Brāhmaṇo   gāmaṃ   vā   nigamaṃ   vā  upasaṅkamati  tattha  rājāva  hoti
raññaṃ  brahmāva  brāhmaṇānaṃ  devatāva  gahapatikānaṃ  .  ye  [1]-  kho
pana   bho   tena   samayena  manussā  khipanti  vā  upakkhalanti  vā  te
evamāhaṃsu namatthu mahāgovindassa brāhmaṇassa namatthu sattapurohitassāti.
     {234.8}  Mahāgovindo  [2]- brāhmaṇo mettāsahagatena cetasā
averena   abyāpajjhena  ekaṃ  disaṃ  pharitvā  vihāsi  tathā  dutiyaṃ  tathā
tatiyaṃ    tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ    lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā  vihāsi  karuṇāsahagatena
cetasā   .pe.   muditāsahagatena   cetasā   .pe.   upekkhāsahagatena
cetasā .pe. Sāvakānañca brahmalokasahabyatāya maggaṃ desesi.
     {234.9}  Ye kho pana bho tena samayena mahāgovindassa brāhmaṇassa
sāvakā   sabbena   sabbaṃ   sāsanaṃ  ājāniṃsu  te  kāyassa  bhedā  paraṃ
maraṇā   sugatiṃ  brahmalokaṃ  upapajjiṃsu  .  ye  na  sabbena  sabbaṃ  sāsanaṃ
ājāniṃsu  te  kāyassa  bhedā  paraṃ  maraṇā appekacce paranimmitavasavattīnaṃ
devānaṃ    sahabyataṃ    upapajjiṃsu    appekacce   nimmānaratīnaṃ   devānaṃ
sahabyataṃ   upapajjiṃsu   appekacce   tusitānaṃ  devānaṃ  sahabyataṃ  upapajjiṃsu
appekacce    yāmānaṃ    devānaṃ    sahabyataṃ   upapajjiṃsu   appekacce
tāvatiṃsānaṃ   devānaṃ  sahabyataṃ  upapajjiṃsu  appekacce  cātummahārājikānaṃ
devānaṃ    sahabyataṃ    upapajjiṃsu    .    ye    [3]-   sabbanihīnakāyaṃ
@Footnote: 1 Yu. ye ca kho pana. Ma. ye kho pana bhoti ime pāṭhā natthi. 2 Ma. Yu. bho.
@3 Yu. sabbe.
Paripūresuṃ  te  gandhabbakāyaṃ  paripūresuṃ  .  iti  kho  pana 1- sabbesaṃyeva
tesaṃ   kulaputtānaṃ   amoghā   pabbajjā   ahosi   avajjā  2-  saphalā
saudrayāti 3-.
     {234.10}   Sarati   taṃ   bhagavāti   .   sarāmahaṃ   bho  pañcasikha
ahantena   samayena   mahāgovindo   brāhmaṇo   ahosiṃ   ahaṃ  taṃ  4-
sāvakānaṃ    brahmalokasahabyatāya    maggaṃ    desesiṃ    taṃ   kho   pana
pañcasikha   brahmacariyaṃ   na   nibbidāya   na   virāgāya  na  nirodhāya  na
upasamāya   na   abhiññāya   na   sambodhāya   na   nibbānāya   saṃvattati
yāvadeva   brahmalokūpapattiyā   idaṃ  kho  pana  me  pañcasikha  brahmacariyaṃ
ekantanibbidāya     virāgāya     nirodhāya     upasamāya     abhiññāya
sambodhāya nibbānāya saṃvattati.
     {234.11}  Katamañca  5-  taṃ  pañcasikha  brahmacariyaṃ ekantanibbidāya
virāgāya  nirodhāya  upasamāya  abhiññāya  sambodhāya  nibbānāya  saṃvattati
ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi   idaṃ   kho   taṃ  pana  pañcasikha  brahmacariyaṃ  ekantanibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
saṃvattati.
     {234.12}  Ye  kho  pana me pañcasikha sāvakā sabbena sabbaṃ sāsanaṃ
ājānanti  te  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ paññāvimuttiṃ diṭṭhe
va   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharanti  .  ye  na
@Footnote: 1 Ma. Yu. bho. 2 avañjhāti vā avajjhāti vā pāṭho. 3 Yu. sauddisāti.
@4 Ma. Yu. tesaṃ. 5 Yu. katamañca ... saṃvattatīti ime pāṭhā natthi.
Sabbena   sabbaṃ   sāsanaṃ   ājānanti  te  1-  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātikā   honti   tattha   parinibbāyino
anāvattidhammā   tasmā   lokā   .   ye   na  sabbena  sabbaṃ  sāsanaṃ
ājānanti   appekacce   tiṇṇaṃ  saññojanānaṃ  parikkhayā  rāgadosamohānaṃ
tanuttā    sakadāgāmino    honti   sakideva   imaṃ   lokaṃ   āgantvā
dukkhassantaṃ  karissanti  2-  .  ye  na  sabbena  sabbaṃ  sāsanaṃ ājānanti
appekacce    tiṇṇaṃ    saññojanānaṃ    parikkhayā   sotāpannā   honti
avinipātadhammā    niyatā    sambodhiparāyanā   .   iti   kho   pañcasikha
sabbesaññeva    imesaṃ    kulaputtānaṃ    amoghā    pabbajjā   avajjā
saphalā   saudrayāti   3-  .  idamavoca  bhagavā  .  attamano  pañcasikho
gandhabbaputto    bhagavato   bhāsitaṃ   abhinanditvā   anumoditvā   bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
                Mahāgovindasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                           --------------
@Footnote: 1 Yu. appekacce. 2 Yu. karonti. 3 Yu. sauddisāti.
                         Mahāsamayasuttaṃ
     [235]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ    mahāvane    mahatā    bhikkhusaṅghena   saddhiṃ   pañcamattehi
bhikkhusatehi   sabbeheva   arahantehi   .  dasahi  ca  lokadhātūhi  devatā
yebhuyyena   sannipatitā   honti   bhagavantaṃ   dassanāya   bhikkhusaṅghañca .
Athakho   catunnaṃ   suddhāvāsakāyikānaṃ  devānaṃ  1-  etadahosi  ayaṃ  kho
bhagavā   sakkesu   viharati   kapilavatthusmiṃ   mahāvane  mahatā  bhikkhusaṅghena
saddhiṃ    pañcamattehi   bhikkhusatehi   sabbeheva   arahantehi   dasahi   ca
lokadhātūhi   devatā   yebhuyyena  sannipatitā  honti  bhagavantaṃ  dassanāya
bhikkhusaṅghañca    yannūna    mayampi    yena    bhagavā   tenupasaṅkameyyāma
upasaṅkamitvā bhagavato santike paccekagāthaṃ 2- bhāseyyāmāti.
     {235.1}  Athakho  tā  devatā  seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā bāhaṃ sammiñjeyya evameva
suddhāvāsesu  devesu  antarahitā  bhagavato  purato  pāturahaṃsu  .  athakho
tā   devatā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ
ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi
     [236] Mahāsamayo pavanasmiṃ
                devakāyā samāgatā
@Footnote: 1 Ma. devatānaṃ. 2 pāyato evaṃ. paccekagāthātipi pāṭhena pana bhavitabbaṃ. Ma.
@paccekaṃ gāthaṃ.
                Āgatamha imaṃ dhammasamayaṃ
                dakkhitāyeva 1- aparājitasaṅghanti.
     [237] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                tatra bhikkhavo samādahaṃsu
                cittaṃ attano ujukamakaṃsu
                sārathīva nettāni gahetvā
                indriyāni rakkhanti paṇḍitāti.
     [238] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                chetvā khīlaṃ chetvā palīghaṃ
                indakhīlaṃ ohaccamanejā 2-
                te caranti suddhā vimalā
                cakkhumatā sudantā susūnāgāti 3-.
     [239] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                ye keci buddhaṃ saraṇaṃ gatāse
                na te gamissanti apāyabhūmiṃ 4-
                pahāya mānusaṃ dehaṃ
                devakāyaṃ paripūressantīti.
     [240]   Athakho   bhagavā   bhikkhū  āmantesi  yebhuyyena  bhikkhave
dasasu   lokadhātūsu   devatā   sannipatitā   honti   tathāgataṃ   dassanāya
@Footnote: 1 Ma. Yu. dakkhitāye. 2 Ma. Yu. ūhaccamanejā. 3 Ma. Yu. susunāgāti.
@4 sabbattha pāyato apāyanti pāṭho dissati.
Bhikkhusaṅghañca    yepi   te   bhikkhave   ahesuṃ   atītamaddhānaṃ   arahanto
sammāsambuddhā    tesampi   bhagavantānaṃ   etaparamāyeva   1-   devatā
sannipatitā   ahesuṃ   seyyathāpi   mayhaṃ   etarahi   yepi  te  bhikkhave
bhavissanti     anāgatamaddhānaṃ     arahanto    sammāsambuddhā    tesampi
bhagavantānaṃ    etaparamāyeva    2-    devatā   sannipatitā   bhavissanti
seyyathāpi   mayhaṃ  etarahi  ācikkhissāmi  bhikkhave  devakāyānaṃ  nāmāni
kittayissāmi    bhikkhave    devakāyānaṃ   nāmāni   desissāmi   bhikkhave
devakāyānaṃ   nāmāni   taṃ   suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
     [241] Silokamanukassāmi            yattha bhummā tadassitā
                ye sitā girigabbharaṃ            pahitattā samāhitā.
                Puthū sīhāva sallīnā           lomahaṃsābhisambhuno
                odātamanasā suddhā         vippasannamanāvilā 3-.
                Bhiyyo pañcasate ñatvā   vane kāpilavatthave
                tato āmantayi satthā        sāvake sāsane rate
                devakāyā abhikkantā       te vijānātha bhikkhavo
                te ca ātappamakaruṃ            sutvā buddhassa sāsanaṃ.
                Tesampāturahu ñāṇaṃ        amanussāna dassanaṃ
                appeke satamaddakkhuṃ        sahassaṃ atha sattariṃ.
                Sataṃ eke sahassānaṃ          amanussānamaddasuṃ
@Footnote: 1-2 Ma. etaṃparamāyeva. 3 Yu. vippasannāmanāvilā.
                Appekenantamaddakkhuṃ       disā sabbā phuṭā ahuṃ.
                Tañca sabbaṃ abhiññāya    vavakkhitvāna 1- cakkhumā
                tato āmantayi satthā       sāvake sāsane rate
                devakāyā abhikkantā       te vijānātha bhikkhavo
                ye vohaṃ kittayissāmi        girāhi anupubbaso.
                Sattasahassā va 2- yakkhā   bhummā kāpilavatthavā
                iddhimanto jutimanto 3-   vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Chasahassā hemavatā           yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Sātāgirā tisahassā        yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Iccete soḷasasahassā     yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Vessāmittā pañcasatā    yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
@Footnote: 1 vavatthitvānāti vā pāṭho. 2 Ma. te. 3 Sī. Yu. sabbattha jutīmanto.
                Modamānā abhikkāmuṃ       bhikkhūnaṃ samitiṃ vanaṃ.
                Kumbhīro rājagahiko             vepullassa nivesanaṃ
                bhiyyo 1- naṃ satasahassaṃ      yakkhānaṃ payirupāsati.
                Kumbhīro rājagahiko             sopāga samitiṃ vanaṃ.
     [242] Purimañca disaṃ rājā          dhataraṭṭho pasāsati
                gandhabbānaṃ ādhipati         mahārājā yasassi so.
                Puttāpi tassa bahavo         indanāmā mahabbalā 2-
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Dakkhiṇañca disaṃ rājā       virūḷho tappasāsati 3-
                kumbhaṇḍānaṃ ādhipati       mahārājā yasassi so.
                Puttāpi tassa bahavo         indanāmā mahabbalā
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Pacchimañca disaṃ rājā        virūpakkho pasāsati
                nāgānaṃ ādhipati               mahārājā yasassi so.
                Puttāpi tassa bahavo        indanāmā mahabbalā
                iddhimanto jutimanto        vaṇṇavanto yasassino
@Footnote: 1 bhīyotipi pāṭho. 2 aṭṭhakathāyaṃ sabbavāresu mahābalāti pāṭho. 3 Ma. Yu. taṃ
@pasāsati. ito paraṃ īdisameva.
                Modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Uttarañca disaṃ rājā         kuvero tappasāsati
                yakkhānaṃ ādhipati              mahārājā yasassi so.
                Puttāpi tassa bahavo        indanāmā mahabbalā
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modanānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Purimadisaṃ dhataraṭṭho             dakkhiṇena virūḷhako
                pacchimena virūpakkho            kuvero uttaraṃ disaṃ
                cattāro te mahārājā      samantā caturo disā
                daddallamānā 1- aṭṭhaṃsu  vane kāpilavatthave.
     [243] Tesaṃ māyāvino dāsā     āgū 2- vañcanikā saṭhā
                māyā kuṭeṇḍu veṭeṇḍu 3-   viṭū 4- ca viṭuṭo 5- saha
                candano kāmaseṭṭho ca       kinnughaṇḍu 6- nighaṇḍu ca.
                Panādo opamañño ca      devasuto ca mātali
                cittaseno ca gandhabbo      naḷorājā janosabho 7-
                āgū 8- pañcasikho ceva     timbarū suriyavacchasā 9-.
                Ete caññe ca rājāno    gandhabbā saha rājubhi
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Athāgū 10- nābhasā nāgā    vesālā saha tacchakā
@Footnote: 1 dadaḷhamānātipi pāṭho. 2 Ma. āguṃ. Sī. Yu. āguṃ. ito paraṃ īdisameva.
@3 mā. viṭeṇḍu. 4 Ma. Yu. viṭucca. 5 Yu. viṭucco. 6 Ma. kinni ghaṇḍu.
@7 Ma. Yu. janessabho. 8 Ma. āgā. Yu. āgu. 9 Sī. Yu. suriyavaccasā.
@10 Ma. athāguṃ. Yu. athāgu. evamīdisesu padesu.
                Kambalassatarā āgū          pāyāgā saha ñātibhi
                yāmunā dhataraṭṭhā ca          āgū nāgā yasassino
                erāvaṇo mahānāgo        sopāga samitiṃ vanaṃ.
     [244] Ye nāgarāje sahasā haranti
                  dibbā dijā pakkhi visuddhacakkhū
                  vehāyasā 1- te vanamajjhapattā
                  citrā supaṇṇā iti tesa nāmaṃ
                  abhayantadā nāgarājānamāsī
                  supaṇṇato khemamakāsi buddho
                  saṇhāhi vācāhi upavhayantā
                  nāgā supaṇṇā saraṇamakaṃsu buddhaṃ.
                Jitā vajirahatthena              samuddaṃ asurā sitā
                bhātaro vāsavassete         iddhimanto yasassino.
                Kālakañjā mahābhismā 2-   asurā dānaveghasā
                vepacitti sucitti ca            pahārādo namucī saha.
                Satañca baliputtānaṃ          sabbe verocanāmakā
                sannayhitvā baliṃ senaṃ 3-  rāhubhaddamupāgamuṃ
                samayodāni bhaddante        bhikkhūnaṃ samitiṃ vanaṃ.
     [245] Āpo ca devā paṭhavī ca      tejo vāyo tadāgamuṃ
                varuṇā vāruṇā 4- devā   somo ca yasasā saha.
@Footnote: 1 Sī. Yu. vehāsayā. 2 Sī. Yu. mahābhiṃsā. 3 Ma. balisenaṃ.
@4 Ma. vāraṇā vāraṇā devā.
                Mettākaruṇākāyikā        āgū devā yasassino
                dasete dasadhā kāyā          sabbe nānattavaṇṇino
                iddhimanto jutimanto         vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Veṇḍū 1- ca devā sahalī ca  asamā ca duve yamā
                candassūpanisā devā         candamāgū purakkhitā.
                Suriyassūpanisā devā          suriyamāgū  purakkhitā
                nakkhattāni purakkhatvā       āgū mandavalāhakā
                vasūnaṃ vāsavo seṭṭho           sakko pāga 2- purindado.
                Dasete dasadhā kāyā          sabbe nānattavaṇṇino
                iddhimanto jutimanto         vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Athāgū sahabhū devā            jalamaggisikhāriva
                ariṭṭhakā ca rojā ca           ummāpupphanibhāsino
                varuṇā sahadhammā ca           accutā ca anejakā
                sūleyyarucirā āgū            āgū vāsavanesino.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Samānā mahāsamānā        mānusā mānusuttamā
@Footnote: 1 Ma. veṇḍu devā sahali ca. 2 Ma. pāgā.
                Khiḍḍāpadūsikā 1- āgū    āgū manopadūsikā 2-
                athāgū harayo devā            ye ca lohitavāsino
                pāragā mahāpāragā         āgū devā yasassino.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Sukkā karumhā 3- aruṇā   āgū veghanasā saha.
                Odātagayhā pāmokkhā    āgū devā vicakkhaṇā
                sadāmattā hāragajā         missakā ca yasassino
                thanayaṃ āgā 4- pajunno    yo disā abhivassati.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Khemiyā tusitā yāmā        kaṭṭhakā ca yasassino
                lambitakā 5- lāmaseṭṭhā  jotināmā ca āsavā
                nimmānaratino āgū           athāgū paranimmitā.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ       bhikkhūnaṃ samitiṃ vanaṃ.
@Footnote: 1 Ma. khiḍḍāpadosikā. 2 Ma. manopadosikā. 3 Ma. karumbhā. 4 yebhuyyena āgūti
@pāṭho dissati. 5 Ma. Yu. lambītakā.
                Saṭṭhete devanikāyā        sabbe nānattavaṇṇino
                nāmanvayena āgañchuṃ       ye caññe sadisā saha
                pavutthajātimakkhīlaṃ 1-        oghatiṇṇamanāsavaṃ
                dakkhemoghataraṃ nāgaṃ           candaṃva asitātitaṃ 2-.
     [246] Subrahmā paramatto ca      puttā iddhimato saha
                sanaṅkumāro tisso ca         sopāga samitiṃ vanaṃ.
                Sahassabrahmalokānaṃ         mahābrahmābhitiṭṭhati
                upapanno jutimanto          bhismākāyo yasassi so.
                Dasettha issarā āgū        paccekavasavattino
                tesañca majjhato āgā 3-    hārito parivārito.
                Te ca sabbe abhikkante     sinde 4- deve sabrahmake
                mārasenā abhikkāmi         passa kaṇhassa mandiyaṃ.
                Etha gaṇhatha bandhatha          rāgena bandhamatthu vo
                samantā parivāretha            mā vo muñcittha koci naṃ.
                Iti tattha mahāseno          kaṇhasenaṃ apesayi
                pāṇinā talamāhacca         saraṃ katvāna bheravaṃ.
                Yathā pāvussako megho      thanayanto savijjuko
                tadā so paccudāvatti       saṅkuddho asayaṃvase 5-.
                Tañca sabbaṃ abhiññāya    vavakkhitvāna 6- cakkhumā
@Footnote: 1 Ma. pavuṭṭhajātimalilaṃ. Sī. Yu. pavutthajātiṃ akhilaṃ. 2 asitātiganti vā pāṭho.
@Yu. asitātikaṃ. 3 pāyato āgūti pāco dissati. 4 Ma. sainde. Yu. saindadeve.
@5 Sī. Yu. vasī. 6 Ma. vavatthitvāna.
                Tato āmantayi satthā        sāvake sāsane rate
                mārasenā abhikkantā       te vijānātha bhikkhavo
                te ca ātappamakaruṃ            sutvā buddhassa sāsanaṃ.
                Vītarāgehi pakkāmuṃ            nesaṃ lomampi 1- iñjayuṃ
                sabbe vijitasaṅgāmā         bhayātītā yasassino
                modanti saha bhūtehi            sāvakā te janesutāti.
                        Mahāsamayasuttaṃ niṭṭhitaṃ sattamaṃ.
                                   ----------
@Footnote: 1 Ma. lomāpi.
                                 Sakkapañhasuttaṃ
     [247]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  magadhesu  viharati
pācīnato  rājagahassa  ambasaṇḍo  1-  nāma  brāhmaṇagāmo  tassuttarato
vediyake   pabbate   indasālaguhāyaṃ   .   tena   kho   pana   samayena
sakkassa   devānamindassa   ussukkaṃ   udapādi   bhagavantaṃ   dassanāya  .
Athakho   sakkassa   devānamindassa   etadahosi   kahaṃ   nu   kho  bhagavā
etarahi   viharati   arahaṃ   sammāsambuddhoti   .   addasā   kho  sakko
devānamindo    bhagavantaṃ    magadhesu    viharantaṃ   pācīnato   rājagahassa
ambasaṇḍo    nāma   brāhmaṇagāmo   tassuttarato   vediyake   pabbate
indasālaguhāyaṃ   disvāna   deve   tāvatiṃse   āmantesi  ayaṃ  mārisā
bhagavā    magadhesu   viharati   pācīnato   rājagahassa   ambasaṇḍo   nāma
brāhmaṇagāmo    tassuttarato    vediyake    pabbate    indasālaguhāyaṃ
yadi    pana    mārisā   mayantaṃ   bhagavantaṃ   dassanāya   upasaṅkameyyāma
arahantaṃ   sammāsambuddhanti  .  evaṃ  bhaddantavāti  kho  devā  tāvatiṃsā
sakkassa devānamindassa paccassosuṃ.
     {247.1} Athakho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ 2- āmantesi
ayaṃ tāta pañcasikha bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍo nāma
brāhmaṇagāmo  tassuttarato  vediyake  pabbate  indasālaguhāyaṃ yadi hi 3-
@Footnote: 1 Ma. Yu. ambasaṇḍā. ito paraṃ īdisameva. 2 Ma. gandhabbadevaputtaṃ.
@3 Ma. Yu. hisaddo natthi.
Pana   tāta   pañcasikha   mayaṃ   taṃ   bhagavantaṃ   dassanāya  upasaṅkameyyāma
arahantaṃ    sammāsambuddhanti   .   evaṃ   bhaddantavāti   kho   pañcasikho
gandhabbaputto  1-  sakkassa  devānamindassa  paṭissutvā  veḷuvapaṇḍuvīṇaṃ 2-
ādāya sakkassa devānamindassa anucariyaṃ upāgami.
     {247.2}  Athakho  sakko  devānamindo devehi tāvatiṃsehi parivuto
pañcasikhena   gandhabbaputtena   purakkhato  seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā bāhaṃ sammiñjeyya evameva
kho  devesu  tāvatiṃsesu antarahito magadhesu pācīnato rājagahassa ambasaṇḍo
nāma   brāhmaṇagāmo   tassuttarato   vediyake  pabbate  paccuṭṭhāsi .
Tena  kho  pana  samayena  vediyako  pabbato  atiriva  obhāsajāto  hoti
ambasaṇḍo   ca   brāhmaṇagāmo   yathā  taṃ  devānaṃ  devānubhāvena .
Apissudaṃ   parito   gāmesu   manussā   evamāhaṃsu   ādittassu  nāmajja
vediyako   pabbato  jhāyatassu  nāmajja  vediyako  pabbato  jalatassu  3-
nāmajja  vediyako  kiṃ  su  nāmajja  vediyako pabbato atiriva obhāsajāto
ambasaṇḍo ca brāhmaṇagāmoti. Saṃviggā lomahaṭṭhajātā ahesuṃ.
     {247.3}   Athakho   sakko   devānamindo  pañcasikhaṃ  gandhabbaputtaṃ
āmantesi   durupasaṅkamā   kho   tāta   pañcasikha   tathāgatā   mādisena
jhāyī  jhānaratā  tadanantaraṃ  4-  paṭisallīnā  yadi  pana  tvaṃ  tāta pañcasikha
bhagavantaṃ   paṭhamaṃ   pasādeyyāsi   tayā   tāta   paṭhamaṃ   pasāditaṃ  pacchā
@Footnote: 1 Ma. gandhabbadevaputto. 2 Ma. Yu. beluvapaṇḍuvīṇaṃ. ito paraṃ īdisameva.
@3 jhāyitassu ... jalitassūtipi pāṭhadvayena bhavitabbaṃ. 4 Ma. tadantaraṃ.
Mayaṃ     taṃ     bhagavantaṃ     dassanāya     upasaṅkameyyāma     arahantaṃ
sammāsambuddhanti     .     evaṃ     bhaddantavāti     kho    pañcasikho
gandhabbaputto    sakkassa    devānamindassa    paṭissutvā   veḷuvapaṇḍuvīṇaṃ
ādāya      yena     indasālaguhā     tenupasaṅkami     upasaṅkamitvā
ettāvatā  me  bhagavā  neva  avidūre  kho  1-  vasati  nāccāsannena
saddañca me sossatīti ekamantaṃ aṭṭhāsi.
     {247.4}    Ekamantaṃ    ṭhito   kho   pañcasikho   gandhabbaputto
veḷuvapaṇḍuvīṇaṃ   ādāya   2-   assāvesi   imā  ca  gāthāyo  abhāsi
buddhūpasañhitā    dhammūpasañhitā    saṅghūpasañhitā    3-   arahantūpasañhitā
kāmūpasañhitā
     [248] Vande te pitaraṃ bhadde       timbaruṃ suriyavacchase 4-
                yena jātāsi kalyāṇī      ānandajananī mama.
                Vātova sedataṃ kanto         pānīyaṃva pipāsato
                aṅgiraṃsī 5- piyā mesi       dhammo arahataṃ 6- iva.
                Āturasseva bhesajjaṃ          bhojanaṃva jighacchato
                parinibbāpayi 7- bhadde    jalantamiva vārinā.
                Sītodakaṃ pokkharaṇiṃ            yuttaṃ kiñjakkhareṇunā
                nāgo ghammābhitattova     ogāhe te thanūdaraṃ.
                Accaṅkusova nāgo ca         jitaṃ me tuttatomaraṃ
                kāraṇaṃ nappajānāmi         sammatto lakkhaṇūruyā.
@Footnote: 1 Ma. avidūre bhavissati. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Sī. saṅghūpasañhitāti pāṭho
@na dissati. 4 Sī. Yu. suriyavaccase. 5 Ma. aṅgarasi. Yu. aṅgīrasī. 6 Ma.
@arahatāmiva. 7 Ma. parinibbāpaya maṃ.
                Tayi gadhitacittosmi 1-         cittaṃ vipariṇāmitaṃ
                paṭiggantuṃ na sakkomi         vaṅkaghattova 2- ambujo.
                Vāmūru saja maṃ bhadde             saja maṃ mandalocane
                palissaja maṃ kalyāṇi           etaṃ me abhipatthitaṃ.
                Appako vata me santo         kāmo vellitakesiyā
                anekabhāvo 3- samapādi 4-  arahanteva dakkhiṇā.
                Yaṃ me atthi kataṃ puññaṃ        arahantesu tādisu
                taṃ me sabbaṅgakalyāṇi       tayā saddhiṃ vipaccataṃ.
                Yaṃ me atthi kataṃ puññaṃ        asmiṃ paṭhavimaṇḍale
                taṃ me sabbaṅgakalyāṇi       tayā saddhiṃ vipaccataṃ.
                Sakyaputtova jhānena         ekodi nipako sato
                amataṃ muni jigiṃsāno 5-        tamahaṃ suriyavacchase.
                Yathāpi muni nandeyya          patvā sambodhimuttamaṃ
                evaṃ nandeyyaṃ kalyāṇi      missabhāvaṃ 6- gato tayā.
                Sakko ce me varaṃ dajjā       tāvatiṃsānamissaro
                tāhaṃ bhadde vareyyāhe       evaṃ kāmo daḷho mama.
                Sālaṃva na ciraṃ phullaṃ              pitaraṃ te sumedhase
                vandamāno namassāmi         yassāsetādisī pajāti.
     [249]   Evaṃ   vutte  bhagavā  pañcasikhaṃ  gandhabbaputtaṃ  etadavoca
@Footnote: 1 Ma. ... gedhita .... 2 vaṅkaghasovātipi pāṭho. Ma. vaṅkaghasto va. Yu. vaṅkaghasatova.
@3 anekabhāgotipi pāṭho. 4 Ma. samuppādi. 5 Ma. jigīsāno. 6 Ma. Yu. missībhāvaṃ.
Saṃsandati   kho   te   pañcasikha   tantissaro   gītassarena   gītassaro  ca
tantissarena  neva  1-  pana  te  pañcasikha  tantissaro  gītassaraṃ ativattati
na  2-  gītassaro  ca  tantissaraṃ  kadā  saṃyūḷhā  pana  te  pañcasikha imā
gāthā    buddhūpasañhitā   dhammūpasañhitā   saṅghūpasañhitā   arahantūpasañhitā
kāmūpasañhitāti   .  ekamidāhaṃ  bhante  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā   nerañjarāya   tīre  ajapālanigrodhe  paṭhamābhisambuddho  .  tena
kho   panāhaṃ   bhante   samayena   bhaddā   nāma  suriyavacchasā  timbaruno
gandhabbarañño dhītā tamābhikaṅkhāmi.
     {249.1}  Sā  kho pana bhante bhaginī parakāminī hoti sikhaṇḍi 3- nāma
mātalissa  saṅgāhakassa  putto  tamābhikaṅkhati  .  yato  kho  ahaṃ bhante taṃ
bhaginiṃ   nālatthaṃ  kenaci  pariyāyena  athāhaṃ  veḷuvapaṇḍuvīṇaṃ  ādāya  yena
timbaruno     gandhabbarañño     nivesanaṃ    tenupasaṅkamiṃ    upasaṅkamitvā
veḷuvapaṇḍuvīṇaṃ   assāvesiṃ   imā   [4]-  gāthā  abhāsiṃ  buddhūpasañhitā
dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā
           vande te pitaraṃ bhadde        timbaruṃ suriyavacchase
           yena jātāsi kalyāṇī      ānandajananī mama. .pe.
           Sālaṃva na ciraṃ phullaṃ             pitaraṃ te sumedhase
           vandamāno namassāmi        yassāsetādisī pajāti.
     [250]  Evaṃ  vutte  bhante  bhaddā  suriyavacchasā  maṃ  etadavoca
na  kho  me  mārisa  so  bhagavā  sammukhā  diṭṭho apica sutoyeva me so
@Footnote: 1 Ma. Yu. na ca pana. 2 Ma. Yu. nasaddo natthi. 3 Ma. sikhaṇḍī.
@4 Ma. Yu. imā ca gāthāyo.
Bhagavā   devānaṃ   tāvatiṃsānaṃ   sudhammāya   sabhāya   upanaccantiyā  yato
kho  tvaṃ  mārisa  taṃ  bhagavantaṃ  kittesi  hotu  no  ajja  samāgamoti .
Soyeva   no  bhante  tassā  bhaginiyā  saddhiṃ  samāgamo  ahosi  na  1-
vadāmi tato pacchāti.
     {250.1}     Athakho    sakkassa    devānamindassa    etadahosi
paṭisammodati   kho   2-   pañcasikho   gandhabbaputto  bhagavatā  bhagavā  ca
pañcasikhenāti   .   athakho   sakko  devānamindo  pañcasikhaṃ  gandhabbaputtaṃ
āmantesi   abhivādehi   me   tvaṃ   tāta   pañcasikha   bhagavantaṃ  sakko
bhante   devānamindo   sāmacco   saparijano   bhagavato   pāde  sirasā
vandatīti   .   evaṃ  bhaddantavāti  kho  pañcasikho  gandhabbaputto  sakkassa
devānamindassa   paṭissutvā   bhagavantaṃ   abhivādesi   3-  sakko  bhante
devānamindo   sāmacco  saparijano  bhagavato  pāde  sirasā  vandatīti .
Evaṃ   sukhī   hotu   pañcasikha  sakko  devānamindo  sāmacco  saparijano
sukhakāmā   hi   devā   manussā  asurā  nāgā  gandhabbā  ye  caññe
santi puthukāyāti.
     [251]   Evañca   pana   tathāgatā  evarūpe  mahesakkhe  yakkhe
abhivadanti   .   abhivadito   sakko   devānamindo  bhagavato  indasālaguhaṃ
pavisitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   .   devāpi
tāvatiṃsā   indasālaguhaṃ   pavisitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ
aṭṭhaṃsu    .    pañcasikhopi    gandhabbaputto    indasālaguhaṃ    pavisitvā
bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  tena  kho  pana  samayena
@Footnote: 1 Ma. Yu. na cadāni. 2 Ma. khosaddo natthi. 3 Ma. abhivādeti.
Indasālaguhā  visamā  santi  samā  samapādi  sambādhā  santi  uruddhā 1-
samapādi   andhakāro   guhāyaṃ   antaradhāyi  āloko  udapādi  yathā  taṃ
devānaṃ devānubhāvena.
     [252]  Athakho  bhagavā  sakkaṃ  devānamindaṃ  etadavoca  acchariyamidaṃ
āyasmato     kosiyassa    abbhūtamidaṃ    āyasmato    kosiyassa    tava
bahukiccassa   bahukaraṇīyassa   yadidaṃ   idhāgamananti   .   cirapaṭikāhaṃ  bhante
bhagavantaṃ    dassanāya    upasaṅkamitukāmo    apica   devānaṃ   tāvatiṃsānaṃ
kehici   kiccakaraṇīyehi   byāvaṭo   evāhaṃ  nāsakkhiṃ  bhagavantaṃ  dassanāya
upasaṅkamituṃ   .   ekamidaṃ   bhante   samayaṃ   bhagavā   sāvatthiyaṃ   viharati
salaḷāgārake    .    athakhohaṃ    bhante   sāvatthiṃ   agamāsiṃ   bhagavantaṃ
dassanāya   .   tena   kho   pana   bhante  samayena  bhagavā  aññatarena
samādhinā  nisinno  hoti  .  bhujagī  2-  nāma  vessavaṇassa  mahārājassa
paricārikā    bhagavantaṃ    paccupaṭṭhitā    hoti   pañjalikā   namassamānā
tiṭṭhati.
     {252.1}  Athakhohaṃ  bhante  bhujagiṃ  etadavocaṃ  abhivādehi  me tvaṃ
bhagini   bhagavantaṃ   sakko   bhante   devānamindo   sāmacco   saparijano
bhagavato   pāde   sirasā  vandatīti  .  evaṃ  vutte  bhante  sā  bhujagī
maṃ   etadavoca   akālo   kho   mārisa  bhagavantaṃ  dassanāya  paṭisallīno
bhagavāti   .   tenahi   bhagini  yadā  bhagavā  tamhā  samādhimhā  vuṭṭhito
hoti    atha    mama   vacanena   bhagavantaṃ   abhivādehi   sakko   bhante
@Footnote: 1 Sī. Yu. urundā. Ma. uruddā. 2 Sī. Yu. bhuñjatī ca nāma. Ma. bhūjati ca nāma.
Devānamindo   sāmacco  saparijano  bhagavato  pāde  sirasā  vandatīti .
Kacci  me  sā  bhante  bhaginī  bhagavantaṃ  abhivādesi  sarati  bhagavā  tassā
bhaginiyā   vacananti   .  abhivādesi  maṃ  sā  devānaminda  bhaginī  sarāmahaṃ
tassā  bhaginiyā  vacanaṃ  apicāhaṃ  āyasmato  cakkanemisaddena  1-  tamhā
samādhimhā   vuṭṭhitoti   .   ye  te  bhante  devā  amhehi  paṭhamataraṃ
tāvatiṃsakāyaṃ   upapannā   tesaṃ   me   sammukhā  sutaṃ  sammukhā  paṭiggahitaṃ
yadā   tathāgatā   loke   uppajjanti  arahanto  sammāsambuddhā  dibbā
kāyā   paripūrenti   hāyanti   asurakāyāti   .   taṃ  me  idaṃ  bhante
sakkhidiṭṭhaṃ   yato   tathāgato   loke   uppanno   arahaṃ  sammāsambuddho
dibbā kāyā paripūrenti hāyanti asurakāyāti.
     {252.2}  Idheva  bhante kapilavatthusmiṃ gopikā nāma sakyadhītā ahosi
buddhe  pasannā  dhamme  pasannā saṅghe pasannā sīlesu paripūrīkārinī 2- sā
itthīcittaṃ   3-  virājetvā  purisacittaṃ  4-  bhāvetvā  kāyassa  bhedā
parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapannā  devānaṃ  tāvatiṃsānaṃ  sahabyataṃ
amhākaṃ   puttattaṃ   ajjhupagatā   tatrāpi   naṃ   evaṃ  jānanti  gopako
devaputto  gopako  devaputtoti  .  aññepi  bhante  tayo  bhikkhū bhagavati
brahmacariyaṃ    caritvā    hīnaṃ    gandhabbakāyaṃ   upapannā   te   pañcahi
kāmaguṇehi   samappitā   samaṅgibhūtā   paricārayamānā   amhākaṃ  upaṭṭhānaṃ
āgacchanti   amhākaṃ   pāricariyaṃ   .   te  amhākaṃ  upaṭṭhānaṃ  āgate
amhākaṃ   pāricariyaṃ   gopako   devaputto   paṭicodesi  kutomukhā  nāma
@Footnote: 1 Ma. nemisaddena. 2 Ma. Yu. paripūrakārinī. ito paraṃ īdisameva. 3 Ma.
@itthittaṃ. 4 Ma. purisattaṃ. ito paraṃ īdisameva.
Tumhe   mārisā   tassa   bhagavato  dhammaṃ  āyūhittha  1-  ahaṃ  hi  nāma
itthikā   samānā   buddhe   pasannā   dhamme  pasannā  saṅghe  pasannā
sīlesu    paripūrīkārinī   itthīcittaṃ   virājetvā   purisacittaṃ   bhāvetvā
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapannā  devānaṃ
tāvatiṃsānaṃ    sahabyataṃ   sakkassa   devānamindassa   puttattaṃ   ajjhupagatā
idhāpi   maṃ   evaṃ   jānanti  gopako  devaputto  gopako  devaputtoti
tumhe     pana     mārisā    bhagavati    brahmacariyaṃ    caritvā    hīnaṃ
gandhabbakāyaṃ    upapannā    duddiṭṭharūpaṃ    vata    bho   addasāma   ye
mayaṃ   addasāma   sahadhammike   hīnaṃ   gandhabbakāyaṃ   upapanneti  .  tesaṃ
bhante   gopakena   devaputtena   paṭicoditānaṃ  dve  devā  diṭṭhe  va
dhamme   satiṃ   paṭilabhiṃsu   kāyaṃ   brahmapurohitaṃ   .  eko  pana  devo
kāme ajjhāvasi.
     [253] Upāsikā cakkhumato ahosiṃ
                     nāmaṃpi mayhaṃ ahu gopikāti
                     buddhe ca dhamme ca abhippasannā
                     saṅghañcupaṭṭhāsiṃ pasannacittā.
                     Tasseva buddhassa sudhammatāya
                     sakkassa puttomhi mahānubhāvo
                     mahājutiko tidivūpapanno
                     jānanti maṃ idhāpi gopakoti.
@Footnote: 1 Ma. assuttha. Yu. assutvā.
                     Addasaṃ bhikkhavo diṭṭhapubbe
                     gandhabbakāyūpagate vasine
                     ime hi te gotamasāvakāse
                     ye ca mayaṃ pubbe manussabhūtā.
                     Annena pānena upaṭṭhahimhā
                     pādūpasaṅgayha sake nivesane
                     kutomukhā nāma ime bhavanto
                     buddhassa dhammaṃ 1- na paṭiggahesuṃ.
                     Paccattaṃ veditabbo hi dhammo
                     sudesito cakkhumatānubuddho
                     ahaṃpi tumhe va upāsamānā 2-
                     sutvāna ariyānaṃ subhāsitāni.
                     Sakkassa puttomhi mahānubhāvo
                     mahājutiko tidivūpapanno
                     tumhe pana seṭṭhamupāsamānā
                     anuttare 3- brahmacariyaṃ caritvā.
                     Hīnakāyaṃ upapannā bhavanto
                     anānulomā bhavatūpapatti
                     duddiṭṭharūpaṃ vata addasāma
                     sahadhammike hīnakāyūpapanne.
@Footnote: 1 Ma. ... dhammāni paṭiggahesuṃ. 2 Ma. upāsamāno. 3 Ma. anuttaraṃ.
                     Gandhabbakāyūpagatā bhavanto
                     devānamāgacchatha pāricariyaṃ
         agāre vasato mayhaṃ     imaṃ passa visesataṃ.
                     Itthī hutvā svājja 1- pumomhi devā
                     dibbehi kāmehi samaṅgibhūto
                     te coditā gotamasāvakena
                     saṃvegamāpādu samecca gopakaṃ.
                     Handa vigāyāma 2- viyāyamāma
                     mā no mayaṃ parapessā ahumhā
                     tesaṃ duve vīriyamārabhiṃsu
                     anussaraṃ gotamasāsanāni.
                     Idheva cittāni virājayitvā
                     kāmesu ādīnavamaddasiṃsu
                     te kāmasaññojanabandhanāni
                     pāpimato 3- yogāni duraccayāni.
                     Nāgova santāni 4- guṇāni chetvā 5-
                     deve tāvatiṃse atikkamiṃsu
                     saindadevā sapajāpatīkā
                     sabbe sudhammāya sabhāyupaviṭṭhā.
@Footnote: 1 Ma. Yu. svajja pumomhi devo. 2 Ma. viyāyāma byāyāma. Yu. vitāyāma.
@3 Ma. Yu. pāpimayogāni. 4 Ma. sannāni. 5 Sī. Yu. bhetvā.
                     Tesannisinnā 1- na atikkamiṃsu
                     vīrā virāgā virajaṃ karontā
                     te disvā saṃvegamakāsi vāsavo
                     devābhibhū devagaṇassa majjhe.
                     Ime hi te hīnakāyūpapannā
                     deve tāvatiṃse atikkamanti
                     saṃvegajātassava 2- te nisamma
                     [3]- Gopako vāsavaṃ ajjhabhāsi.
                     Buddho janindatthi manussaloke
                     kāmābhibhū sakyamunīti ñāyati
                     tasseva te puttā satiyā vihīnā
                     cuditā 4- mayā te sati paccalatthuṃ.
                     Tiṇṇaṃ tesaṃ avasinettha eko
                     gandhabbakāyūpagato vasīno
                     dve va 5- sambodhipadānusārino
                     devepi hīḷenti samāhitattā.
                     Etādisī dhammapakāsanettha
                     na tattha kiṃ kaṅkhati koci sāvako
                     nittiṇṇaoghaṃ vicikicchachinnaṃ
                     buddhaṃ namassāma jinaṃ janindaṃ.
@Footnote: 1 Ma. tesaṃ nisinnānaṃ atikkamiṃsu. Yu. te sannisinnānaṃ .... 2 Ma. Yu.
@saṃvegajātassa vaco nisamma. 3 Ma. Yu. so .... 4 Ma. coditā. 5 Ma. ca. Yu. ceva.
           Yaṃ te dhammaṃ idhaññāya     visesaṃ ajjhagamaṃsu 1- te
           kāyaṃ brahmapurohitaṃ         duve tesaṃ visesagū.
           Tassa dhammassa pattiyā    āgatamhāpi 2- mārisa
           katāvakāsā bhagavatā       pañhaṃ pucchemu mārisāti.
     [254]   Athakho  bhagavato  etadahosi  dīgharattaṃ  visuddho  kho  ayaṃ
sakko   3-   yaṅkiñci   maṃ   pañhaṃ   pucchissati  sabbantaṃ  atthasañhitaṃyeva
pucchissati    no    anatthasañhitaṃ    yañcassāhaṃ    puṭṭho   byākarissāmi
taṃ   khippameva   ājānissatīti   .   athakho   bhagavā  sakkaṃ  devānamindaṃ
gāthāya ajjhabhāsi
           puccha vāsava maṃ pañhaṃ         yaṅkiñci manasicchasi
           tassa tasseva pañhassa     ahaṃ antaṃ karomi teti.
                            Paṭhamabhāṇavāraṃ.
     [255]  Katāvakāso  sakko  devānamindo bhagavatā 4- imaṃ bhagavantaṃ
paṭhamaṃ   pañhaṃ   apucchi   kiṃsaññojanā   nu   kho  mārisa  devā  manussā
asurā   nāgā   gandhabbā   ye  caññe  santi  puthukāyā  te  averā
adaṇḍā    asapattā    abyāpajjhā    viharemu   averinoti   iti   ca
nesaṃ   hoti   atha   ca   pana  saverā  sadaṇḍā  sasapattā  sabyāpajjhā
viharanti  saverinoti  .  itthaṃ  sakko  devānamindo  bhagavantaṃ [5]- pañhaṃ
apucchi. Tassa bhagavā pañhaṃ puṭṭho byākāsi
     {255.1}      issāmacchariyasaññojanā      kho     devānaminda
devā        manussā        asurā        nāgā        gandhabbā
@Footnote: 1 Ma. Yu. ajjhagaṃsu. 2 Ma. āgatamhāsi. Yu. ... se. 3 Ma. Yu. yakkho.
@4 Yu. ayaṃ pāṭho natthi. 5 Sī. Yu. imaṃ paṭhamaṃ ....
Ye    caññe   santi   puthukāyā   te   averā   adaṇḍā   asapattā
abyāpajjhā    viharemu    averinoti    iti   ca   nesaṃ   hoti   atha
ca    pana    saverā    sadaṇḍā    sasapattā   sabyāpajjhā   viharantā
saverinoti   .   itthaṃ   bhagavā   sakkassa  devānamindassa  pañhaṃ  puṭṭho
byākāsi    .    attamano   sakko   devānamindo   bhagavato   bhāsitaṃ
abhinandi    anumodi    evametaṃ    bhagavā    evametaṃ   sugata   tiṇṇā
mettha     kaṅkhā    vigatā    kathaṃkathā    bhagavato    pañhāveyyākaraṇaṃ
sutvāti.
     [256]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā    bhagavantaṃ    uttariṃ   pañhaṃ   apucchi   issāmacchariyaṃ   pana
mārisa   kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  kismiṃ  hi  sati  issāmacchariyaṃ
hoti kismiṃ hi asati issāmacchariyaṃ na hotīti.
     {256.1}    Issāmacchariyaṃ    kho   devānaminda   piyāppiyanidānaṃ
piyāppiyasamudayaṃ     piyāppiyajātikaṃ    piyāppiyapabhavaṃ    piyāppiye    sati
issāmacchariyaṃ hoti piyāppiye asati issāmacchariyaṃ na hotīti.
     {256.2}   Piyāppiyaṃ   pana   mārisa   kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ
kiṃpabhavaṃ  kismiṃ  sati  piyāppiyaṃ  hoti  kismiṃ  asati  piyāppiyaṃ  na  hotīti.
Piyāppiyaṃ    kho    devānaminda    chandanidānaṃ   chandasamudayaṃ   chandajātikaṃ
chandapabhavaṃ   chande   sati   piyāppiyaṃ   hoti   chande   asati   piyāppiyaṃ
na hotīti.
     {256.3}     Chando    pana    mārisa    kiṃnidāno    kiṃsamudayo
kiṃjātiko kiṃpabhavo kismiṃ sati
Chando   hoti   kismiṃ   asati   chando   na   hotīti   .   chando  kho
devānaminda       vitakkanidāno       vitakkasamudayo      vitakkajātiko
vitakkapabhavo   vitakke   sati   chando   hoti   vitakke   asati   chando
na hotīti.
     {256.4}   Vitakko   pana  mārisa  kiṃnidāno  kiṃsamudayo  kiṃjātiko
kiṃpabhavo  kismiṃ  sati  vitakko  hoti  kismiṃ  asati  vitakko  na  hotīti .
Vitakko        kho        devānaminda       papañcasaññāsaṅkhānidāno
papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko
papañcasaññāsaṅkhāpabhavo       papañcasaññāsaṅkhāya      sati      vitakko
hoti papañcasaññāsaṅkhāya asati vitakko na hotīti.
     [257]   Kathaṃpaṭipanno   pana   mārisa   bhikkhu   papañcasaññāsaṅkhā-
nirodhasāruppagāminīpaṭipadaṃ paṭipanno hotīti.
     {257.1}  Somanassaṃ cāhaṃ 1- devānaminda duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpi   domanassaṃ   cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpi   upekkhaṃ   cāhaṃ   devānaminda  duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpi   somanassaṃ   cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpīti  .  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ. Tattha
yaṃ  jaññā  somanassaṃ  imaṃ  kho  me  somanassaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti     kusalā    dhammā    parihāyantīti    evarūpaṃ    somanassaṃ
na     sevitabbaṃ     .     tattha    yaṃ    jaññā    somanassaṃ    imaṃ
@Footnote: 1 Sī. Yu. sabbavāresu pahanti pāṭho dissati. Ma. pāhaṃ.
Kho   me   somanassaṃ   sevato   akusalā   dhammā   parihāyanti  kusalā
dhammā   abhivaḍḍhantīti   evarūpaṃ   somanassaṃ   sevitabbaṃ  .  tattha  yañce
savitakkaṃ   savicāraṃ   yañce   avitakkaṃ  avicāraṃ  ye  avitakke  avicāre
[1]-  Paṇītatare  somanassaṃ  cāhaṃ  devānaminda  duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {257.2}  Domanassaṃ  cāhaṃ  devānaminda  duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpīti  .  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ. Tattha
yaṃ   jaññā   domanassaṃ   imaṃ   kho   me   domanassaṃ  sevato  akusalā
dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyantīti   evarūpaṃ  domanassaṃ
na   sevitabbaṃ  .  tattha  yaṃ  jaññā  domanassaṃ  imaṃ  kho  me  domanassaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpaṃ  domanassaṃ  sevitabbaṃ  .  tattha  yañce  savitakkaṃ  savicāraṃ  yañce
avitakkaṃ   avicāraṃ   ye  avitakke  avicāre  paṇītatare  domanassaṃ  cāhaṃ
devānaminda   duvidhena   vadāmi  sevitabbaṃpi  asevitabbaṃpīti  .  iti  yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
     {257.3}  Upekkhaṃ  cāhaṃ  devānaminda  duvidhena  vadāmi sevitabbaṃpi
asevitabbaṃpīti  .  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ. Tattha
yaṃ   jaññā   upekkhaṃ  imaṃ  kho  me  upekkhaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti    kusalā   dhammā   parihāyantīti   evarūpā   upekkhā   na
sevitabbā   .   tattha   yaṃ   jaññā   upekkhaṃ  imaṃ  kho  me  upekkhaṃ
@Footnote: 1 Ma. te. Sī. Yu. se. ito paraṃ īdisameva.
Sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpā   upekkhā   sevitabbā   .   tattha  yañce  savitakkaṃ  savicāraṃ
yañce    avitakkaṃ    avicāraṃ    ye   avitakke   avicāre   paṇītatare
upekkhaṃ  cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi  asevitabbaṃpīti.
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {257.4}   Evaṃpaṭipanno   kho  devānaminda  bhikkhu  papañcasaññā-
saṅkhānirodhasāruppagāminīpaṭipadaṃ   paṭipanno   hotīti   .   itthaṃ   bhagavā
sakkassa   devānamindassa   pañhaṃ  puṭṭho  byākāsi  .  attamano  sakko
devānamindo  bhagavato  bhāsitaṃ  abhinandi  anumodi evametaṃ bhagavā evametaṃ
sugata   tiṇṇā   mettha  kaṅkhā  vigatā  kathaṃkathā  bhagavato  pañhābyākaraṇaṃ
sutvāti.
     [258]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā   bhagavantaṃ   uttariṃ   1-  pañhaṃ  apucchi  kathaṃ  paṭipanno  pana
mārisa   bhikkhu   pātimokkhasaṃvarāya   paṭipanno   hotīti  .  kāyasamācāraṃ
cāhaṃ    devānaminda    duvidhena    vadāmi    sevitabbaṃpi    asevitabbaṃpi
vacīsamācāraṃ  cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi  asevitabbaṃpi
pariyesanaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi.
     {258.1}   Kāyasamācāraṃ   cāhaṃ   devānaminda   duvidhena  vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ   .   tattha   yaṃ   jaññā   kāyasamācāraṃ  imaṃ  kho  me
@Footnote: 1 Ma. utatari.
Kāyasamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā  dhammā
parihāyantīti   evarūpo   kāyasamācāro   na   sevitabbo  .  tattha  yaṃ
jaññā   kāyasamācāraṃ   imaṃ   kho  me  kāyasamācāraṃ  sevato  akusalā
dhammā  parihāyanti  kusalā  dhammā  abhivaḍḍhantīti  evarūpo  kāyasamācāro
sevitabbo   .   kāyasamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.2}   Vacīsamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ   .   tattha   yaṃ   jaññā   vacīsamācāraṃ   imaṃ  kho  me
vacīsamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā
parihāyantīti   evarūpo   vacīsamācāro   na   sevitabbo   .  tattha  yaṃ
jaññā   vacīsamācāraṃ   imaṃ   kho   me   vacīsamācāraṃ  sevato  akusalā
dhammā   parihāyanti  kusalā  dhammā  abhivaḍḍhantīti  evarūpo  vacīsamācāro
sevitabbo    .   vacīsamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.3}    Pariyesanaṃ    cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ  .  tattha  yaṃ  jaññā  pariyesanaṃ  imaṃ  kho  me  pariyesanaṃ
sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyantīti
evarūpā   pariyesanā   na   sevitabbā  .  tattha  yaṃ  jaññā  pariyesanaṃ
Imaṃ   kho   me  pariyesanaṃ  sevato  akusalā  dhammā  parihāyanti  kusalā
dhammā   abhivaḍḍhantīti   evarūpā   pariyesanā   sevitabbā  .  pariyesanaṃ
cāhaṃ   devānaminda   duvidhena   vadāmi   sevitabbaṃpi   asevitabbaṃpīti  .
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.4}  Evaṃpaṭipanno  kho  devānaminda  bhikkhu pātimokkhasaṃvarāya
paṭipanno hotīti.



             The Pali Tipitaka in Roman Character Volume 10 page 196-316. https://84000.org/tipitaka/read/roman_item.php?book=10&item=163&items=96              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=163&items=96&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=163&items=96              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=163&items=96              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=163              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]