ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [60]  Iti  kho  ānanda  ime  dve  dhammā  dvayena  vedanāya
ekasamosaraṇā bhavanti.
     {60.1}   Phassapaccayā   vedanāti   iti   kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ   yathā   phassapaccayā
vedanā   1-   .    phasso   ca   hi   ānanda   nābhavissa   sabbena
@Footnote: 1 Ma. vedanāti.
Sabbaṃ    sabbathā    sabbaṃ    kassaci   kimhici   seyyathīdaṃ   cakkhusamphasso
sotasamphasso      ghānasamphasso      jivhāsamphasso      kāyasamphasso
manosamphasso   .   sabbaso   phasse   asati  phassanirodhā  api  nu  kho
vedanā   paññāyethāti   .   no   hetaṃ   bhante   .  tasmātihānanda
eseva   hetu   etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  vedanāya
yadidaṃ phasso.
     {60.2}  Nāmarūpapaccayā  phassoti  iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā   nāmarūpapaccayā   phasso .
Yehi  ānanda  ākārehi  yehi  liṅgehi  yehi nimittehi yehi uddesehi
nāmakāyassa   paññatti   hoti   tesu   ākāresu  tesu  liṅgesu  tesu
nimittesu  tesu  uddesesu  asati  api  nu  kho rūpakāye adhivacanasamphasso
paññāyethāti  .  no  hetaṃ  bhante  .  yehi  ānanda  ākārehi yehi
liṅgehi   yehi   nimittehi  yehi  uddesehi  rūpakāyassa  paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api   nu   kho   nāmakāye  paṭighasamphasso  paññāyethāti  .  no  hetaṃ
bhante   .   yehi  ānanda  ākārehi  yehi  liṅgehi  yehi  nimittehi
yehi   uddesehi   nāmakāyassa   ca   rūpakāyassa   ca   paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api  nu  kho  adhivacanasamphasso  vā  paṭighasamphasso  vā  paññāyethāti .
No   hetaṃ  bhante  .  yehi  ānanda  ākārehi  yehi  liṅgehi  yehi
nimittehi    yehi    uddesehi    nāmarūpassa   paññatti   hoti   tesu
Ākāresu   tesu   liṅgesu   tesu   nimittesu  tesu  uddesesu  asati
api   nu   kho   phasso   paññāyethāti   .   no   hetaṃ   bhante .
Tasmātihānanda    eseva    hetu    etaṃ    nidānaṃ   esa   samudayo
esa paccayo phassassa yadidaṃ nāmarūpaṃ.
     {60.3}   Viññāṇapaccayā  nāmarūpanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   viññāṇapaccayā
nāmarūpaṃ   .   viññāṇañca   hi  ānanda  mātu  kucchismiṃ  na  okkamissatha
api  nu  kho  nāmarūpaṃ  mātu kucchismiṃ samucchijjissathāti. No hetaṃ bhante.
Viññāṇañca   hi   ānanda   mātu   kucchismiṃ   okkamitvā   vokkamissatha
api   nu   kho   nāmarūpaṃ   itthattāya  abhinibbattissathāti  .  no  hetaṃ
bhante   .   viññāṇañca   hi   ānanda  daharasseva  sato  vocchijjissatha
kumārakassa   vā   kumārikāya  vā  api  nu  kho  nāmarūpaṃ  vuḍḍhiṃ  viruḷhiṃ
vepullaṃ   āpajjissathāti   .   no   hetaṃ   bhante  .  tasmātihānanda
eseva   hetu  etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  nāmarūpassa
yadidaṃ viññāṇaṃ.
     {60.4}   Nāmarūpapaccayā  viññāṇanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   nāmarūpapaccayā
viññāṇaṃ   .   viññāṇañca   hi   ānanda  nāmarūpe  patiṭṭhaṃ  na  labhiṃssatha
api   nu   kho   āyatiṃ  jātijarāmaraṇadukkhasamudayasambhavo  paññāyethāti .
No  hetaṃ  bhante  .  tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ esa
samudayo  esa  paccayo  viññāṇassa  yadidaṃ  nāmarūpaṃ  .  ettāvatā  kho
@Footnote: 1 Yu. mātukucchiṃ. ito paraṃ īdisameva.
Ānanda  jāyetha  vā  jīyetha  vā mīyetha vā cavetha vā upapajjetha vā.
Ettāvatā   kho   adhivacanapatho   ettāvatā   niruttipatho  ettāvatā
paññattipatho   ettāvatā   paññāvacaraṃ   ettāvatā   vaṭṭaṃ  vattati .
Itthattaṃ paññāpanāya yadidaṃ nāmarūpaṃ saha viññāṇena. [1]-



             The Pali Tipitaka in Roman Character Volume 10 page 72-75. https://84000.org/tipitaka/read/roman_item.php?book=10&item=60&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=60&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=60&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=60&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=60              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]