ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [65]   Satta   kho   imā   2-  ānanda  viññāṇaṭṭhitiyo  dve
āyatanāni   .   katamā   satta   .   santānanda  sattā  nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca   vinipātikā   ayaṃ   paṭhamā   viññāṇaṭṭhiti   .   santānanda   sattā
nānattakāyā    ekattasaññino    seyyathāpi    devā    brahmakāyikā
paṭhamābhinibbattā  catuapāyikā  3-  sattā  ca  ayaṃ  dutiyā viññāṇaṭṭhiti.
Santānanda     sattā     ekattakāyā    nānattasaññino    seyyathāpi
devā   ābhassarā   ayaṃ   tatiyā   viññāṇaṭṭhiti  .  santānanda  sattā
ekattakāyā    ekattasaññino    seyyathāpi   devā   subhakiṇhā   ayaṃ
catutthā   viññāṇaṭṭhiti   .   santānanda   sattā   sabbaso   rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto     ākāsoti     ākāsānañcāyatanūpagā     ayaṃ     pañcamā
@Footnote: 1 Ma. Yu. nirutti. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. Yu.
@catuapāyikā sattāti ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page82.

Viññāṇaṭṭhiti . santānanda sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpagā ayaṃ chaṭṭhā viññāṇaṭṭhiti . santānanda sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpagā ayaṃ sattamā viññāṇaṭṭhiti . asaññisattāyatanaṃ 1- nevasaññānāsaññāyatanameva dutiyaṃ. {65.1} Tatrānanda yāyaṃ paṭhamā viññāṇaṭṭhiti nānattakāyā nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā yo nu kho ānanda tañca pajānāti tassā ca samudayaṃ pajānāti tassā ca atthaṅgamaṃ pajānāti tassā ca assādaṃ pajānāti tassā ca ādīnavaṃ pajānāti tassā ca nissaraṇaṃ pajānāti kallaṃ nu tena tadabhinanditunti . no hetaṃ bhante .pe. tatrānanda yāyaṃ sattamā viññāṇaṭṭhiti sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpagā yo nu kho ānanda tañca pajānāti tassā ca samudayaṃ pajānāti tassā ca atthaṅgamaṃ pajānāti tassā ca assādaṃ pajānāti tassā ca ādīnavaṃ pajānāti tassā ca nissaraṇaṃ pajānāti kallaṃ nu tena tadabhinanditunti . no hetaṃ bhante . Tatrānanda yamidaṃ asaññisattāyatanaṃ yo nu kho ānanda tañca pajānāti tassā ca samudayaṃ pajānāti tassā ca atthaṅgamaṃ @Footnote: 1 asaññasattāyatananti vā pāṭho.

--------------------------------------------------------------------------------------------- page83.

Pajānāti tassā ca assādaṃ pajānāti tassā ca ādīnavaṃ pajānāti tassā ca nissaraṇaṃ pajānāti kallaṃ nu tena tadabhinanditunti. No hetaṃ bhante . tatrānanda yamidaṃ nevasaññānāsaññāyatanaṃ yo nu kho ānanda tañca pajānāti tassā ca samudayaṃ pajānāti tassā ca atthaṅgamaṃ pajānāti tassā ca assādaṃ pajānāti tassā ca ādīnavaṃ pajānāti tassā ca nissaraṇaṃ pajānāti kallaṃ nu tena tadabhinanditunti . no hetaṃ bhante . yato kho ānanda bhikkhu imāsañca sattannaṃ viññāṇaṭṭhitīnaṃ imesañca dvinnaṃ āyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti ayaṃ vuccatānanda bhikkhu paññāvimutto.


             The Pali Tipitaka in Roman Character Volume 10 page 81-83. https://84000.org/tipitaka/read/roman_item.php?book=10&item=65&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=65&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=65&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=65&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=65              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]