ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [97]   Athakho   āyasmato  ānandassa  etadahosi  acchariyaṃ  vata
bho   abbhūtaṃ   vata   bho   mahā   vatāyaṃ   bhūmicālo   sumahā   vatāyaṃ
bhūmicālo  bhiṃsanako  lomahaṃso  5-  devadundabhiyo  6-  ca phaliṃsu ko nu kho
hetu   ko   paccayo   mahato   bhūmicālassa   pātubhāvāyāti  .  athakho
āyasmā    ānando    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   ānando   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ
bhante    mahā   vatāyaṃ   bhante   bhūmicālo   sumahā   vatāyaṃ   bhante
bhūmicālo   bhiṃsanako   lomahaṃso   devadundabhiyo   ca  phaliṃsu  ko  nu  kho
@Footnote: 1 Ma. Yu. ossaji. 2 Yu. bhagavato. 3 Ma. salomahaṃso. 4 Yu. abhida.
@5 ma Yu. salomahaṃso. ito paraṃ īdisameva. 6 Ma. Yu. devadundubhiyo. ito paraṃ
@īdisameva.
Bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti.
     [98]   Aṭṭha   kho  ime  ānanda  hetū  aṭṭha  paccayā  mahato
bhūmicālassa pātubhāvāya. Katame aṭṭha.
     {98.1}  Ayaṃ  ānanda  mahāpaṭhavī  udake  patiṭṭhitā  udakaṃ  vāte
patiṭṭhitaṃ  vāto  ākāsaṭṭho  hoti  so  kho ānanda samayo yaṃ mahāvātā
vāyanti   mahāvātā   vāyantā   udakaṃ   kampenti  udakaṃ  kampitaṃ  paṭhaviṃ
kampeti ayaṃ paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.
     {98.2}  Puna  caparaṃ ānanda samaṇo vā hoti brāhmaṇo vā iddhimā
cetovasippatto  devo  vā  mahiddhiko  mahānubhāvo  tassa  1-  parittā
paṭhavisaññā    bhāvitā    hoti    appamāṇā   āposaññā   so   imaṃ
paṭhaviṃ   kampeti   saṅkampeti   sampakampeti   sampavedheti   ayaṃ   dutiyo
hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.
     {98.3}  Puna  caparaṃ  ānanda yadā bodhisatto tusitā kāyā cavitvā
sato  sampajāno  mātu  kucchiṃ  okkamati  tadāyaṃ  paṭhavī  kampati  saṅkampati
sampakampati   sampavedhati   ayaṃ   tatiyo   hetu   tatiyo  paccayo  mahato
bhūmicālassa pātubhāvāya.
     {98.4}  Puna  caparaṃ  ānanda  yadā  bodhisatto  sato  sampajāno
mātu   kucchimhā   nikkhamati   tadāyaṃ  paṭhavī  kampati  saṅkampati  sampakampati
sampavedhati   ayaṃ   catuttho   hetu  catuttho  paccayo  mahato  bhūmicālassa
pātubhāvāya.
@Footnote: 1 Sī. Yu. yassa.
     {98.5}  Puna  caparaṃ  ānanda   yadā tathāgato anuttaraṃ sammāsambodhiṃ
abhisambujjhati   tadāyaṃ   paṭhavī   kampati   saṅkampati  sampakampati  sampavedhati
ayaṃ  pañcamo  hetu  pañcamo  paccayo  mahato  bhūmicālassa  pātubhāvāya.
Puna   caparaṃ  ānanda  yadā  tathāgato  anuttaraṃ  dhammacakkaṃ  pavattesi  1-
tadāyaṃ    paṭhavī    kampati    saṅkampati    sampakampati   sampavedhati   ayaṃ
chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.
     {98.6}   Puna  caparaṃ  ānanda  yadā  tathāgato  sato  sampajāno
āyusaṅkhāraṃ   ossajjati   tadāyaṃ   paṭhavī   kampati  saṅkampati  sampakampati
sampavedhati   ayaṃ   sattamo   hetu  sattamo  paccayo  mahato  bhūmicālassa
pātubhāvāya.
     {98.7}   Puna   caparaṃ   ānanda  yadā  tathāgato  anupādisesāya
nibbānadhātuyā    parinibbāyati    tadāyaṃ    paṭhavī    kampati    saṅkampati
sampakampati    sampavedhati    ayaṃ    aṭṭhamo   hetu   aṭṭhamo   paccayo
mahato   bhūmicālassa   pātubhāvāya   .  ime  kho  ānanda  aṭṭha  hetū
aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti.



             The Pali Tipitaka in Roman Character Volume 10 page 125-127. https://84000.org/tipitaka/read/roman_item.php?book=10&item=97&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=97&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=97&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=97&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=97              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]