ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [130]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassārāme  1-  .  tatra kho bhagavā bhikkhū āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     {130.1}   Bhagavā  etadavoca  dvattiṃsimāni  bhikkhave  mahāpurisassa
mahāpurisalakkhaṇāni   yehi   samannāgatassa   mahāpurisassa   dve   va  2-
gatiyo  bhavanti  anaññā  sace  agāraṃ  ajjhāvasati  rājā  hoti cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato    tassimāni    satta   ratanāni   bhavanti   seyyathīdaṃ
cakkaratanaṃ    hatthiratanaṃ    assaratanaṃ    maṇiratanaṃ    itthīratanaṃ   gahapatiratanaṃ
pariṇāyakaratanameva   sattamaṃ   .   parosahassaṃ  kho  panassa  puttā  bhavanti
sūrā   vīraṅgarūpā   parasenappamaddanā  .  so  imaṃ  paṭhaviṃ  sāgarapariyantaṃ
akhīlaṃ   animittaṃ  akaṇṭakaṃ  iddhaṃ  phītaṃ  khemaṃ  sivaṃ  nirabbudaṃ  3-  adaṇḍena
asatthena   dhammena   samena   4-  abhivijiya  ajjhāvasati  sace  kho  pana
agārasmā   anagāriyaṃ   pabbajati   arahaṃ   hoti   sammāsambuddho  loke
vivaṭacchado.
     {130.2} Katamāni [5]- tāni bhikkhave dvattiṃsa mahāpurisassa mahāpurisa-
lakkhaṇāni  yehi  samannāgatassa  mahāpurisassa  dve  va  2- gatiyo bhavanti
anaññā  sace  agāraṃ  ajjhāvasati  rājā  hoti  cakkavatti . Saṅkhittaṃ.
Sace  kho  pana  agārasmā  anagāriyaṃ  pabbajati  arahaṃ hoti sammāsambuddho
@Footnote: 1 Ma. Yu. anāthapiṇḍikassa ārāme. 2 yu vasaddo na dissati. 3 Ma. Yu. akhīlaṃ
@animittaṃ ... sivaṃ nirabbudanti ime pāṭhā na dissanti.
@4 Ma. Yu. ayaṃ na dissati .  5 Ma. Yu. ca.
Loke    vivaṭacchado   .   idha   bhikkhave   mahāpuriso   supatiṭṭhitapādo
hoti   .   yaṃpi   bhikkhave   mahāpuriso   supatiṭṭhitapādo   hoti   idaṃpi
bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     {130.3}   Puna   caparaṃ   bhikkhave  mahāpurisassa  heṭṭhāpādatalesu
cakkāni    jātāni    honti    sahassārāni    sanemikāni   sanābhikāni
sabbākāraparipūrāni     [1]-     .    yaṃpi    bhikkhave    mahāpurisassa
heṭṭhāpādatalesu   cakkāni   jātāni   honti   sahassārāni  sanemikāni
sanābhikāni    sabbākāraparipūrāni    .    idaṃpi   bhikkhave   mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati.
     {130.4}  Puna  caparaṃ bhikkhave mahāpuriso āyatapaṇhi hoti. Dīghaṅgulī
hoti   .   mudutalanahatthapādo   2-  hoti  .  jālahatthapādo  hoti .
Ussaṅkhapādo  hoti  .  eṇijaṅgho  hoti  ṭhitako  va  anonamanto ubhohi
pāṇitalehi  jannukāni  parimasati  parimajjati  .  kosohitavatthaguyho  hoti.
Suvaṇṇavaṇṇo   [3]-   kāñcanasannibhataco   .  sukhumacchavī  hoti  sukhumattā
chaviyā  rajojallaṃ  kāye  na  upalippati  .  ekekalomo hoti ekekāni
lomāni  lomakūpesu  jātāni  .  uddhaggalomo  hoti  uddhaggāni lomāni
jātāni   nīlāni   añjanavaṇṇāni  kuṇḍalāvattāni  dakkhiṇāvattakajātāni .
Brahmujugatto  hoti  .  sattussado  hoti  .  sīhapubbaddhakāyo  hoti .
Pittantaraṃso  4-  hoti  .  nigrodhaparimaṇḍalo  hoti  yāvatakvassa  kāyo
tāvatakvassa   byāmo   yāvatakvassa   byāmo   tāvatakvassa  kāyo .
Samavaṭṭakkhandho  hoti  .  rasaggasaggī hoti. Sīhahanu hoti. Cattāḷīsadanto
@Footnote: 1 Yu. suvibhattantarāni. 2 Ma. mudutaluna .... Yu. mudutaluṇa ....
@3 Ma. Yu. hoti .  4 Ma. Yu. citantaraṃso.
Hoti   .  samadanto  hoti  .  aviraḷadanto  1-  hoti  .  susukkadāṭho
hoti   .   pahūtajivho   2-   hoti  .  brahmassaro  hoti  karavikabhāṇī
hoti   3-   .   abhinīlanetto   hoti  .  gopakhumo  hoti  .  uṇṇā
bhamukantare   jātā   hoti  odātā  mudu  tūlasannibhā  .  yaṃpi  bhikkhave
mahāpurisassa  uṇṇā  bhamukantare  jātā  hoti  odātā  mudu  tūlasannibhā
idaṃpi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     {130.5}   Puna  caparaṃ  bhikkhave  mahāpuriso  uṇhīsasīso  hoti .
Yaṃpi   bhikkhave  mahāpuriso  uṇhīsasīso  hoti  idaṃpi  bhikkhave  mahāpurisassa
mahāpurisalakkhaṇaṃ    bhavati   .   imāni   kho   tāni   bhikkhave   dvattiṃsa
mahāpurisassa    mahāpurisalakkhaṇāni    yehi    samannāgatassa   mahāpurisassa
dve   va   gatiyo   bhavanti   anaññā  sace  agāraṃ  ajjhāvasati  rājā
hoti   cakkavatti  .  saṅkhittaṃ  .  sace  kho  pana  agārasmā  anagāriyaṃ
pabbajati   arahaṃ   hoti   sammāsambuddho   loke  vivaṭacchado  .  imāni
kho    bhikkhave   dvattiṃsa   mahāpurisassa   mahāpurisalakkhaṇāni   bāhirakāpi
isayo  dhārenti  no  ca  kho  te jānanti imassa kammassa katattā .pe.
Imaṃ lakkhaṇaṃ paṭilabhatīti.
     [131]  Yaṃpi  bhikkhave  tathāgato  purimaṃ  jātiṃ  purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe   manussabhūto   samāno   daḷhasamādāno  ahosi  kusalesu  dhammesu
avatthitasamādāno   kāyasucarite   vacīsucarite   manosucarite  dānasaṃvibhāge
sīlasamādāne      uposathupavāse      matteyyatāya     petteyyatāya
@Footnote: 1 Yu. avivaradanto .  2 Yu. pahūlājivho .  3 Ma. ayaṃ pāṭho na dissati.
Sāmaññatāya            brahmaññatāya           kulejeṭṭhāpacāyitāya
aññataraññataresu   ca   adhikusalesu   dhammesu   .   so   tassa  kammassa
katattā   upacitattā   ussannattā   vipulattā   kāyassa   bhedā   paraṃ
maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati  .  so  tattha  aññe  deve dasahi
ṭhānehi   adhigaṇhāti   dibbena   āyunā   dibbena   vaṇṇena   dibbena
sukhena  dibbena  yasena  dibbena  adhipateyyena  dibbehi  rūpehi  dibbehi
saddehi   dibbehi   gandhehi   dibbehi  rasehi  dibbehi  phoṭṭhabbehi .
So   tato   cuto   itthattaṃ   āgato   samāno   imaṃ  mahāpurisalakkhaṇaṃ
paṭilabhati.
     [132]  Supatiṭṭhitapādo  hoti  samaṃ  pādaṃ  bhūmiyaṃ nikkhipati samaṃ uddharati
samaṃ  sabbāvantehi  pādatalehi  bhūmiṃ phusati. So tena lakkhaṇena samannāgato
sace   agāraṃ   ajjhāvasati  rājā  hoti  cakkavatti  dhammiko  dhammarājā
cāturanto    vijitāvī   janapadaṭṭhāvariyappatto   sattaratanasamannāgato  .
Tassimāni    satta   ratanāni   bhavanti   seyyathīdaṃ   cakkaratanaṃ   hatthiratanaṃ
assaratanaṃ   maṇiratanaṃ   itthīratanaṃ  gahapatiratanaṃ  pariṇāyakaratanameva  sattamaṃ .
Parosahassaṃ  kho  panassa  puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So    imaṃ    paṭhaviṃ    sāgarapariyantaṃ   akhīlamanimittamakaṇṭakaṃ   iddhaṃ   phītaṃ
khemaṃ   sivaṃ   nirabbudaṃ   adaṇḍena   asatthena   dhammena  samena  abhivijiya
ajjhāvasati   rājā   samāno   kiṃ  labhati  akkhambhiyo  1-  hoti  kenaci
@Footnote: 1 Yu. avikkhambhiyo.
Manussabhūtena    paccatthikena    paccāmittena    rājā    samāno   idaṃ
labhati   .   sace   kho   pana   agārasmā   anagāriyaṃ   pabbajati  arahaṃ
hoti    sammāsambuddho    loke    vivaṭacchado   buddho   samāno   kiṃ
labhati  akkhambhiyo  hoti  abbhantarehi  vā bāhirehi vā paccatthikehi [1]-
paccāmittehi   rāgena   vā  dosena  vā  mohena  vā  samaṇena  vā
brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā
lokasmiṃ  .  buddho  samāno  idaṃ  labhati  .  etamatthaṃ  bhagavā  avoca.
Tatthetaṃ vuccati



             The Pali Tipitaka in Roman Character Volume 11 page 157-161. https://84000.org/tipitaka/read/roman_item.php?book=11&item=130&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=11&item=130&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=130&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=130&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=130              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]