ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [19]   Tena   kho  pana  samayena  nigrodho  paribbājako  mahatiyā
paribbājakaparisāya      saddhiṃ      nisinno      hoti      unnādiniyā
uccāsaddamahāsaddāya      anekavihitaṃ      tiracchānakathaṃ      kathentiyā
seyyathīdaṃ     rājakathaṃ    corakathaṃ    mahāmattakathaṃ    senākathaṃ    bhayakathaṃ
yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sayanakathaṃ   mālākathaṃ   gandhakathaṃ
ñātikathaṃ    yānakathaṃ   gāmakathaṃ   nigamakathaṃ   janapadakathaṃ   nagarakathaṃ   itthīkathaṃ
purisakathaṃ     2-     surāpānakathaṃ     3-    visikhākathaṃ    kumbhaṭṭhānakathaṃ
pubbapetakathaṃ      nānattakathaṃ     lokakkhāyikaṃ     kathaṃ     samuddakkhāyikaṃ
@Footnote: 1 Ma. tāvasaddo natthi .  2 Ma. ayaṃ na dissati .  3 Po. Ma. Yu. sūrakathaṃ.

--------------------------------------------------------------------------------------------- page39.

Kathaṃ itibhavābhavakathaṃ iti vā. {19.1} Addasā kho nigrodho paribbājako sandhānaṃ gahapatiṃ dūrato va āgacchantaṃ disvā sakaṃ parisaṃ saṇṭhapesi 1- appasaddā bhonto hontu mā bhonto saddamakattha ayaṃ samaṇassa gotamassa sāvako āgacchati sandhāno gahapati yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti ayaṃ tesaṃ aññataro sandhāno gahapati appasaddakāmā kho panāyasmanto 2- appasaddassa vaṇṇavādino appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.


             The Pali Tipitaka in Roman Character Volume 11 page 38-39. https://84000.org/tipitaka/read/roman_item.php?book=11&item=19&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=19&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=19&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=19&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=19              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]