ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [37]   Dutiyopi   kho   bhikkhave   rājā   cakkavatti  .  tatiyopi
kho   bhikkhave   rājā   cakkavatti   .  catutthopi  kho  bhikkhave  rājā
cakkavatti  .  pañcamopi  kho  bhikkhave  rājā  cakkavatti  .  chaṭṭhopi kho
bhikkhave  rājā  cakkavatti  .  sattamopi  kho  bhikkhave  rājā  cakkavatti
bahunnaṃ   vassānaṃ   bahunnaṃ   vassasatānaṃ   bahunnaṃ  vassasahassānaṃ  accayena
aññataraṃ  purisaṃ  āmantesi  yadā  kho  2-  tvaṃ  ambho purisa passeyyāsi
dibbaṃ   cakkaratanaṃ   osakkitaṃ  ṭhānā  cutaṃ  atha  me  āroceyyāsīti .
Evaṃ    devāti   kho   bhikkhave   so   puriso   rañño   cakkavattissa
paccassosi   .   addasā   kho   bhikkhave  so  puriso  bahunnaṃ  vassānaṃ
bahunnaṃ   vassasatānaṃ   bahunnaṃ   vassasahassānaṃ   accayena  dibbaṃ  cakkaratanaṃ
@Footnote: 1 Ma. Yu. paccāgantvā .  2 Ma. khosaddo na dissati.
Osakkitaṃ  ṭhānā  cutaṃ  disvā  1-  yena  rājā  cakkavatti  tenupasaṅkami
upasaṅkamitvā   rājānaṃ  cakkavattiṃ  etadavoca  yagghe  deva  jāneyyāsi
dibbante cakkaratanaṃ osakkitaṃ ṭhānā cutanti.
     {37.1}   Athakho   bhikkhave  rājā  cakkavatti  jeṭṭhaputtaṃ  kumāraṃ
āmantetvā   2-  etadavoca  dibbaṃ  kira  me  tāta  kumāra  cakkaratanaṃ
osakkitaṃ   ṭhānā  cutaṃ  sukhaṃ  kho  pana  metaṃ  yassa  rañño  cakkavattissa
dibbaṃ   cakkaratanaṃ   osakkati   ṭhānā   cavati  nadāni  tena  raññā  ciraṃ
jīvitabbaṃ   hotīti   bhuttā   pana  me  mānusakā  kāmā  samayodāni  me
dibbe  3-  kāme  pariyesituṃ  ehi  tvaṃ  tāta  kumāra imaṃ samuddapariyantaṃ
paṭhaviṃ    paṭipajja    ahaṃ    pana   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmīti.
     {37.2}   Athakho   bhikkhave  rājā  cakkavatti  jeṭṭhaputtaṃ  kumāraṃ
sādhukaṃ   rajje   samanusāsetvā   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbaji   .   sattāhaṃ
pabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.



             The Pali Tipitaka in Roman Character Volume 11 page 68-69. https://84000.org/tipitaka/read/roman_item.php?book=11&item=37&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=37&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=37&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=37&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=37              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]