ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page128.

Pāsādikasuttaṃ [94] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sakyesu viharati vedhaññā nāma sakyā tesaṃ ambavane pāsāde . tena kho pana samayena nigaṇṭho nāṭaputto 1- pāvāyaṃ adhunā kālakato hoti . Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno sahitamme asahitante pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca adhiciṇṇante viparāvattaṃ āropito te vādo niggahitosi paravādappamokkhāya 2- nibbeṭhehi vā sace pahosīti . vadhoyeva ko 3- maññe nigaṇṭhesu nāṭaputtiyesu anuvattati . yepi nigaṇṭhassa nāṭaputtassa sāvakā gihī odātavasanā tepi nigaṇṭhesu nāṭaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taṃ durākkhāte 4- dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe. [95] Athakho cundo samaṇuddeso pāvāyaṃ vassaṃ vuttho yena sāmagāmo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ @Footnote: 1 Ma. Yu. nāthaputto. 2 Ma. niggahito tvamasi cara vādappamokkhāya. @Yu. niggahītosi cara vādappamokkhāya . 3 Ma. Yu. kho. 4 Ma. Yu. durakkhāte.

--------------------------------------------------------------------------------------------- page129.

Nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca nigaṇṭho bhante nāṭaputto pāvāyaṃ adhunā kālakato tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā .pe. bhinnathūpe appaṭisaraṇeti. {95.1} Evaṃ vutte āyasmā ānando cundaṃ samaṇuddesaṃ etadavoca atthi kho idaṃ āvuso cunda kathāpābhataṃ bhagavantaṃ dassanāya āyāmāvuso cunda yena bhagavā tenupasaṅkamissāma upasaṅkamitvā etamatthaṃ bhagavato āroceyyāmāti 1- . evaṃ bhanteti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. {95.2} Athakho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca ayaṃ bhante cundo samaṇuddeso evamāha nigaṇṭho bhante 2- nāṭaputto pāvāyaṃ adhunā kālakato tassa kālakiriyāya bhinnā nigaṇṭhā .pe. Bhinnathūpe appaṭisaraṇeti. [96] Evañhetaṃ cunda hoti durākkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite . idha cunda satthā ca hoti asammāsambuddho dhammo ca durākkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito sāvako ca tasmiṃ dhamme na dhammānudhammapaṭipanno viharati na sāmīcipaṭipanno na anudhammacārī vokkamma ca tamhā dhammā vattati @Footnote: 1 Ma. Yu. ārocessāmāti . 2 Yu. ayaṃ na hissati.

--------------------------------------------------------------------------------------------- page130.

So evamassa vacanīyo tassa te āvuso lābhā tassa te suladdhaṃ satthā ca te asammāsambuddho dhammo ca durākkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito tvañca tasmiṃ dhamme na dhammānudhammapaṭipanno viharasi na sāmīcipaṭipanno na anudhammacārī vokkamma ca tamhā dhammā vattasīti . iti kho cunda satthāpi tattha gārayho dhammopi tattha gārayho sāvako ca tattha evaṃ pāsaṃso . yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññattoti . yo ca samādapeti yañca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuṃ apuññaṃ pasavanti . taṃ kissa hetu . evañhetaṃ cunda hoti durākkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. [97] Idha pana cunda satthā ca hoti asammāsambuddho dhammo ca durākkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito sāvako ca tasmiṃ dhamme dhammānudhammapaṭipanno viharati sāmīcipaṭipanno anudhammacārī samādāya taṃ dhammaṃ pavattati 1- so evamassa vacanīyo tassa te āvuso alābhā tassa te dulladdhaṃ satthā ca te asammāsambuddho dhammo ca durākkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito @Footnote: 1 Ma. Yu. vattati.

--------------------------------------------------------------------------------------------- page131.

Tvañca tasmiṃ dhamme dhammānudhammapaṭipanno viharasi sāmīcipaṭipanno anudhammacārī samādāya taṃ dhammaṃ vattasīti . iti kho cunda satthāpi tattha gārayho dhammopi tattha gārayho sāvakopi tattha evaṃ gārayho . yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya addhāyasmā ñāyapaṭipanno ñāyaṃ ārādhessatīti . yo ca pasaṃsati yañca pasaṃsati yo ca pasaṃsito 1- bhiyyoso mattāya viriyaṃ ārabhati sabbe te bahuṃ apuññaṃ pasavanti . taṃ kissa hetu. Evaṃ hetaṃ cunda hoti durākkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. [98] Idha pana cunda satthā ca hoti sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito sāvako ca tasmiṃ dhamme na dhammānudhammapaṭipanno viharati na sāmīcipaṭipanno na anudhammacārī vokkamma ca tamhā dhammā vattati so evamassa vacanīyo tassa te āvuso alābhā tassa te dulladdhaṃ satthā ca te sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito tvañca tasmiṃ dhamme na dhammānudhammapaṭipanno viharasi na sāmīcipaṭipanno na anudhammacārī vokkamma ca tamhā dhammā vattasīti . iti kho cunda satthāpi tattha pāsaṃso dhammopi tattha pāsaṃso sāvako ca tattha evaṃ gārayho . yo kho cunda @Footnote: 1 Yu. pasattho.

--------------------------------------------------------------------------------------------- page132.

Evarūpaṃ sāvakaṃ evaṃ vadeyya etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññattoti . yo ca samādapeti yañca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuṃ puññaṃ pasavanti . taṃ kissa hetu . evañhetaṃ cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsamabuddhappavedite. [99] Idha pana cunda satthā ca hoti sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito sāvako ca tasmiṃ dhamme dhammānudhammapaṭipanno viharati sāmīcipaṭipanno anudhammacārī samādāya taṃ dhammaṃ vattati so evamassa vacanīyo tassa te āvuso sulābhā 1- tassa te suladdhaṃ satthā ca te arahaṃ 2- sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito tvañca tasmiṃ dhamme dhammānudhammapaṭipanno viharasi sāmīcipaṭipanno anudhammacārī samādāya taṃ dhammaṃ vattasīti. {99.1} Iti kho cunda satthāpi tattha pāsaṃso dhammopi tattha pāsaṃso sāvakopi tattha evaṃ pāsaṃso . yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya addhāyasmā ñāyapaṭipanno ñāyaṃ ārādhessatīti . yo ca pasaṃsati yañca pasaṃsati yo ca pasattho 3- bhiyyoso mattāya viriyaṃ ārabhati sabbe te bahuṃ puññaṃ pasavanti . Taṃ kissa hetu. Evañhetaṃ cunda hoti @Footnote: 1 Ma. Yu. lābhā . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. pasaṃsito.

--------------------------------------------------------------------------------------------- page133.

Svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite. [100] Idha [1]- cunda satthā ca loke udapādi arahaṃ sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito aviññāpitatthā cassa honti sāvakā saddhamme nesaṃ satthu ca nesaṃ 2- kevalaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihirakataṃ 3- yāva devamanussehi suppakāsitaṃ atha nesaṃ satthuno antaradhānaṃ hoti . evarūpo kho cunda satthā ca 4- sāvakānaṃ kālakato 5- anutappo hoti . taṃ kissa hetu . Satthā hi 6- loke udapādi arahaṃ sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito aviññāpitatthā camhā 7- saddhamme na ca no kevalañca 8- paripūraṃ brahmacariyaṃ āvikataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihirakataṃ yāva devamanussehi suppakāsitaṃ atha no satthuno antaradhānaṃ hoti 9- . Evarūpo kho cunda satthā ca 8- sāvakānaṃ kālakato anutappo hoti. [101] Idha pana cunda satthā ca loke udapādi arahaṃ sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito viññāpitatthā cassa @Footnote: 1 Ma. Yu. pana. 2 Ma. na ca nesaṃ. Yu. na ca tesaṃ. 3 Ma. Yu. sappāṭihīrakataṃ. @4-8 Ma. Yu. casaddo na dissati. 5 Ma. kālaṃ kato. 6 Ma. ca. Yu. ca no. @7 Ma. Yu. camha. 9 Ma. Yu. hotīti.

--------------------------------------------------------------------------------------------- page134.

Honti sāvakā saddhamme kevalañca tesaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihirakataṃ yāva devamanussehi suppakāsitaṃ atha nesaṃ satthuno antaradhānaṃ hoti . Evarūpo kho cunda satthā sāvakānaṃ kālakato anānutappo 1- hoti. Taṃ kissa hetu . satthāpi loke 2- udapādi arahaṃ sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito viññāpitatthā camhā 3- saddhamme kevalañca no paripūraṃ brahmacariyaṃ āvikataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihirakataṃ yāva devamanussehi suppakāsitaṃ athakho satthuno antaradhānaṃ hoti 4- . evarūpo kho cunda satthā sāvakānaṃ kālakato anānutappo 1- hotīti 5-. [102] Etehi cepi cunda aṅgeha samannāgataṃ brahmacariyaṃ hoti no ca kho satthā hoti thero rattaññū cirapabbajito addhagato vayo anuppatto evantaṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena . yato kho 6- cunda etehi cepi 7- aṅgehi samannāgataṃ brahmacariyaṃ hoti satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto evantaṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena. [103] Etehi cepi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti satthā ca hoti thero rattaññū cirapabbajito addhagato @Footnote: 1 Ma. Yu. ananutappo. 2 Ma. Yu. satthā ca no loke. 3 Ma. Yu. camha. @4 Ma. Yu. hotīti. 5 Ma. Yu. itisaddo na dissati. 6 Ma. Yu. yato ca kho. @7 Ma. Yu. ceva.

--------------------------------------------------------------------------------------------- page135.

Vayo anuppatto no ca khvassa therā bhikkhū sāvakā honti viyattā 1- vinītā visāradā pattayogakkhemā alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ evantaṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena . Yato ca kho cunda etehi cepi aṅgehi samannāgataṃ brahmacariyaṃ hoti satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ evantaṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena. [104] Etehi cepi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā .pe. alaṃ uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ no ca khvassa majjhimā bhikkhū sāvakā honti. Majjhimā ca 2- bhikkhū sāvakā honti. {104.1} No ca khvassa navā bhikkhū sāvakā honti . Navā cassa bhikkhuniyo sāvikā honti . no ca khvassa therā bhikkhuniyo sāvikā honti . therā cassa bhikkhuniyo sāvikā honti. No ca khvassa majjhimā bhikkhuniyo sāvikā honti . majjhimā cassa bhikkhuniyo sāvikā @Footnote: 1 Yu. vyattā . 2 Ma. cassa. majjhimāssa.

--------------------------------------------------------------------------------------------- page136.

Honti . no ca khvassa navā bhikkhuniyo sāvikā honti . navā cassa bhikkhuniyo sāvikā honti . no ca khvassa upāsakā sāvakā honti gihī odātavasanā brahmacārino . upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino . no ca khvassa upāsakā sāvakā honti gihī odātavasanā kāmabhogino . upāsakā cassa sāvakā honti gihī odātavasanā kāmabhogino . no ca khvassa upāsikā sāvikā honti gihinī odātavasanā brahmacāriniyo . Upāsikā cassa sāvikā honti gihinī odātavasanā brahmacāriniyo. {104.2} No ca khvassa upāsikā sāvikā honti gihinī odātavasanā kāmabhoginiyo . upāsikā cassa sāvikā honti gihinī odātavasanā kāmabhoginiyo . no ca khvassa brahmacariyaṃ hoti iddhañceva [1]- phītañca vitthārikaṃ bahujaññaṃ 2- puthubhūtaṃ yāva devamanussehi suppakāsitaṃ brahmacariyañcassa hoti iddhañca phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ no ca kho lābhaggayasaggappattaṃ evantaṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena. {104.3} Yato ca kho cunda etehi ceva aṅgehi samannāgataṃ brahmacariyaṃ hoti satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā .pe. sappāṭihāriyaṃ dhammaṃ desetuṃ . majjhimā cassa bhikkhū sāvakā honti . Navā cassa bhikkhū sāvakā honti. Therā cassa bhikkhuniyo @Footnote: 1 Yu. hoti . 2 Ma. Yu. bāhujaññaṃ.

--------------------------------------------------------------------------------------------- page137.

Sāvikā honti . majjhimā cassa bhikkhuniyo sāvikā honti . Navā cassa bhikkhuniyo sāvikā honti . upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino . upāsakā cassa sāvakā honti gihī odātavasanā kāmabhogino . upāsikā cassa sāvikā honti gihinī odātavasanā brahmacāriniyo . upāsikā cassa sāvikā honti gihinī odātavasanā kāmabhoginiyo . brahmacariyañcassa hoti iddhañceva phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ lābhaggayasaggappattañca evantaṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena. [105] Ahaṃ kho pana cunda etarahi satthā loke uppanno arahaṃ sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito viññāpitatthā ca me sāvakā saddhamme kevalañca tesaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti 1- uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihirakataṃ yāva devamanussehi suppakāsitaṃ . ahaṃ kho pana cunda etarahi satthā thero rattaññū cirapabbajito addhagato vayo anuppatto. [106] Santi kho pana me cunda etarahi therā bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ . santi kho pana me @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page138.

Cunda etarahi 1- majjhimā bhikkhū sāvakā . santi kho pana me cunda etarahi navā bhikkhū sāvakā . santi kho pana me cunda etarahi therā bhikkhuniyo sāvikā . santi kho pana me cunda etarahi majjhimā bhikkhuniyo sāvikā . santi kho pana me cunda etarahi navā bhikkhuniyo sāvikā . santi kho pana me cunda etarahi upāsakā sāvakā gihī odātavasanā brahmacārino . santi kho pana me cunda etarahi upāsakā sāvakā gihī odātavasanā kāmabhogino .pe. Santi kho pana me cunda etarahi upāsikā sāvikā gihinī odātavasanā kāmabhoginiyo . etarahi pana me cunda brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ. [107] Yāvatā kho cunda etarahi satthāro loke uppannā. Nāhaṃ cunda aññaṃ ekaṃ satthāraṃpi samanupassāmi evaṃlābhagga- yasaggappattaṃ yatharivāhaṃ . yāvatā kho pana me 2- cunda etarahi saṅgho vā gaṇo vā loke uppanno 3- . nāhaṃ cunda aññaṃ ekaṃ saṅghaṃpi samanupassāmi evaṃlābhaggayasaggappattaṃ yathariva 4- cunda bhikkhusaṅgho. {107.1} Yaṃ kho taṃ cunda sammā vadamāno vadeyya sabbākārasampannaṃ sabbakāraparipūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariyaṃ suppakāsitanti . idameva taṃ sammā vadamāno vadeyya sabbākārasampannaṃ sabbākāraparipūraṃ .pe. suppakāsitanti . uddako 5- sudaṃ cunda rāmaputto evaṃ vācaṃ bhāsati passaṃ na passatīti . @Footnote: 1-2 Ma. Yu. ayaṃ na dissati . 3 Yu. saṅghā vā gaṇā loke uppannā. @4 Ma. yatharivāyaṃ . 5 Ma. udako.

--------------------------------------------------------------------------------------------- page139.

Kiñca passaṃ na passatīti . khurassa sādhunisitassa talamassa passati dhārañca khurassa 1- na passati . idaṃ vuccati cunda passaṃ na passatīti . taṃ 2- kho panetaṃ cunda uddakena rāmaputtena bhāsitaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasañhitaṃ khurameva sandhāya. {107.2} Yañcetaṃ 3- cunda sammā vadamāno vadeyya passaṃ na passatīti . idameva taṃ sammā vadamāno vadeyya passaṃ na passatīti . kiñca passaṃ na passatīti . evaṃ sabbākārasampannaṃ sabbākāraparipūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariyaṃ suppakāsitanti iti hetaṃ na 4- passatīti idamettha apakaḍḍheyya . Evantaṃ parisuddhataraṃ assāti iti hetaṃ na passatīti 5- idamettha upakaḍḍheyya . evantaṃ parisuddhataraṃ 6- assāti iti hetaṃ na passati. Idaṃ vuccati passaṃ na passatīti . Yaṃ kho taṃ cunda sammā vadamāno vadeyya sabbākārasampannaṃ .pe. brahmacariyaṃ suppakāsitanti . idametaṃ 7- sammā vadamāno vadeyya sabbākārasampannaṃ sabbākāraparipūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariyaṃ suppakāsitanti. [108] Tasmātiha cunda ye te 8- mayā dhammā abhiññā desitā tattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byañjanaṃ saṅgāyitabbaṃ vicaritabbaṃ 9- yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ tadasseva bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ . katame ca te @Footnote: 1 Ma. khvassa. Yu. kho tassa. 2 Ma. yaṃ. 3 Ma. Yu. yañca taṃ. @4 Ma. Yu. nasaddo na dissati. 5 Ma. Yu. passati. 6 Ma. Yu. paripūraṃ. @7 Ma. idameva taṃ. 8 Ma. Yu. vo. 9 Ma. Yu. na vivaditabbaṃ.

--------------------------------------------------------------------------------------------- page140.

Cunda dhammā mayā abhiññā desitā . yattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byañjanaṃ saṅgāyitabbaṃ vicaritabbaṃ 1- yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ tadasseva bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ . seyyathīdaṃ . cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta sambojjhaṅgā 2- ariyo aṭṭhaṅgiko maggo. {108.1} Ime kho te cunda dhammā mayā abhiññā desitā yattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byañjanaṃ saṅgāyitabbaṃ vicaritabbaṃ yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ tadasseva bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. [109] Tesañca kho 3- cunda samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhitabbaṃ 4- . aññataro sabrahmacārī saṅgho 5- dhammaṃ bhāseyya tatra ce tumhākaṃ evamassa ayaṃ kho āvuso 6- āyasmā atthañceva micchā gaṇhāti byañjanāni ca micchā ropetīti . tassa neva abhinanditabbaṃ nappaṭikkositabbaṃ . Anabhinanditvā appaṭikkositvā so evamassa vacanīyo imassa nu kho āvuso atthassa imāni [7]- byañjanāni etāni vā byañjanāni katamāni opāyikatarāni imesaṃ vā 8- byañjanānaṃ ayaṃ vā attho eso vā attho katamo @Footnote: 1 Ma. Yu. na vivaditabbaṃ. 2 Ma. Yu. bojjhaṅgā. 3 Ma. Yu. vo. 4 Ma. sikkhataṃ. @5 Ma. Yu. saṅghe . 6 Ma. Yu. ayaṃ pāṭho na dissati . 7 Ma. Yu. vā. @8 Ma. imesañca.

--------------------------------------------------------------------------------------------- page141.

Opāyikataroti . so ce evaṃ vadeyya imassa kho āvuso atthassa imāneva byañjanāni opāyikatarāni yāni ceva etāni imesaṃ 1- byañjanānaṃ ayameva attho opāyikataro yo ceva esoti . so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo tassa ca atthassa tesañca byañjanānaṃ nisantiyā. [110] Aparopi ce cunda sabrahmacārī saṅgho 2- dhammaṃ bhāseyya tatra ce tumhākaṃ evamassa ayaṃ kho āyasmā atthañhi kho micchā gaṇhāti byañjanāni sammā ropetīti . tassa neva abhinanditabbaṃ nappaṭikkositabbaṃ . anabhinanditvā appaṭikkositvā so evamassa vacanīyo imesaṃ nu kho āvuso byañjanānaṃ ayaṃ vā attho eso vā attho katamo opāyikataroti . so ce evaṃ vadeyya imesaṃ nu kho āvuso byañjanānaṃ ayameva attho opāyikataro yo ceva esoti . so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo tassa ca 3- atthassa nisantiyā. [111] Aparopi ce cunda sabrahmacārī saṅgho 2- dhammaṃ bhāseyya tatra ce tumhākaṃ evamassa ayaṃ kho āyasmā atthaṃ hi kho 4- sammā gaṇhāti byañjanāni micchā ropetīti . tassa neva abhinanditabbaṃ nappaṭikkositabbaṃ . anabhinanditvā appaṭikkositvā @Footnote: 1 Ma. imesañca. 2 Ma. Yu. saṅghe. 3 Ma. Yu. tasseva. 4 Ma. atthañceva.

--------------------------------------------------------------------------------------------- page142.

So evamassa vacanīyo imassa nu kho āvuso atthassa imāneva 1- byañjanāni etāni vā byañjanāni katamāni opāyikatarānīti . So ce evaṃ vadeyya imassa nu khvāvuso atthassa imāneva byañjanāni opāyikatarāni yāni ceva etānīti . so neva ussādetabbo na apasādetabbo . anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo tesaṃyeva byañjanānaṃ nisantiyā. [112] Aparopi ce cunda sabrahmacārī saṅgho 2- dhammaṃ bhāseyya tatra ce tumhākaṃ evamassa ayaṃ kho āyasmā atthaññeva sammā gaṇhāti byañjanāni [3]- sammā ropetīti . tassa sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ . tassa sādhūti bhāsitaṃ abhinanditvā anumoditvā so evamassa vacanīyo lābhā no āvuso suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ sarissāma 4- evaṃ atthupetaṃ byañjanupetanti. [113] Na vo ahaṃ cunda diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemi na panāhaṃ cunda samparāyikānaṃyeva āsavānaṃ paṭighātāya dhammaṃ desemi diṭṭhadhammikānaṃ cevāhaṃ cunda āsavānaṃ saṃvarāya dhammaṃ desemi samparāyikānaṃ ca āsavānaṃ paṭighātāya . Tasmātiha cunda yaṃ vo mayā cīvaraṃ anuññātaṃ alaṃ vo taṃ yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapa- siriṃsapasamphassānaṃ paṭighātāya yāvadeva hirikopinapaṭicchādanatthaṃ @Footnote: 1 Ma. imāni vā. Yu. imāni ca. 2 Ma. Yu. saṅghe. 3 Ma. ca. 4 Ma. Yu. passāma. @5 Ma. ... sarī ....

--------------------------------------------------------------------------------------------- page143.

Yo vo mayā piṇḍapāto anuññāto alaṃ vo so yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti 1- yaṃ vo mayā senāsanaṃ anuññātaṃ alaṃ vo taṃ yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya yāvadeva utuparissayavinodanaṃ paṭisallānārāmatthaṃ yo vo mayā gilānapaccayabhesajjaparikkhāro anuññāto alaṃ vo so yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya abyāpajjhaparamatāyāti 2-. [114] Ṭhānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ sukhallikānuyogamanuyuttā samaṇā sakyaputtiyā viharantīti . evaṃ vadamānā 3- cunda aññatitthiyā paribbājakā evamassu vacanīyā katamo so āvuso sukhallikānuyogo sukhallikānuyogāpi hi bahū anekavihitā nānappakārakāti. {114.1} Cattārome cunda sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasañhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Katame cattāro. {114.2} Idha cunda ekacco bālo pāṇe vadhitvā 4- attānaṃ sukheti piṇeti ayaṃ paṭhamo sukhallikānuyogo . puna caparaṃ cunda @Footnote: 1 Ma. ca. 2 Ma. itisaddo na dissati. 3 Ma. Yu. vādino. 4 Ma. āmeṇḍitaṃ.

--------------------------------------------------------------------------------------------- page144.

Idhekacco adinnaṃ ādiyitvā 1- attānaṃ sukheti piṇeti ayaṃ dutiyo sukhallikānuyogo . puna caparaṃ cunda idhekacco musā bhaṇitvā 2- attānaṃ sukheti piṇeti ayaṃ tatiyo sukhallikānuyogo . puna caparaṃ cunda idhekacco pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti 3- ayaṃ catuttho sukhallikānuyogo . ime kho cunda cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasañhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti.


             The Pali Tipitaka in Roman Character Volume 11 page 128-144. https://84000.org/tipitaka/read/roman_item.php?book=11&item=94&items=21&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=94&items=21&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=94&items=21&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=94&items=21&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=94              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]