ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                  Suttantapiṭake majjhimanikāyassa
                       paṭhamo bhāgo
                        -------
                       mūlapaṇṇāsakaṃ
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Mūlapariyāyavaggo
                        -------
                      mūlapariyāyasuttaṃ
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  ukkaṭṭhāyaṃ  viharati
subhagavane   sālarājamūle   .   tatra   kho   bhagavā   bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   sabbadhammamūlapariyāyaṃ   vo   bhikkhave   desissāmi   1-   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evambhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [2]   Bhagavā   etadavoca   idha   bhikkhave   assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
avinīto    paṭhaviṃ    paṭhavito    sañjānāti   paṭhaviṃ   paṭhavito   saññatvā
paṭhaviṃ    maññati    paṭhaviyā    maññati    paṭhavito    maññati   paṭhavimmeti
@Footnote: 1 Ma. Yu. desessāmi.
Maññati   paṭhaviṃ   abhinandati   .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.1}   Āpaṃ   āpato   sañjānāti   āpaṃ  āpato  saññatvā
āpaṃ    maññati    āpasmiṃ    maññati    āpato    maññati   āpammeti
maññati   āpaṃ   abhinandati   .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.2}  Tejaṃ  tejato  sañjānāti  tejaṃ  tejato  saññatvā tejaṃ
maññati    tejasmiṃ    maññati    tejato    maññati   tejammeti   maññati
tejaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.3}  Vāyaṃ  vāyato  sañjānāti  vāyaṃ  vāyato  saññatvā vāyaṃ
maññati    vāyasmiṃ    maññati    vāyato    maññati   vāyammeti   maññati
vāyaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.4}   Bhūte  bhūtato  sañjānāti  bhūte  bhūtato  saññatvā  bhūte
maññati   bhūtesu   maññati   bhūtato   maññati   bhūte   meti  maññati  bhūte
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.5}  Deve  devato  sañjānāti deve devato saññatvā deve
maññati   devesu   maññati  devato  maññati  deve  meti  maññati  deve
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.6}   Pajāpatiṃ   pajāpatito   sañjānāti   pajāpatiṃ  pajāpatito
saññatvā     pajāpatiṃ     maññati    pajāpatismiṃ    maññati    pajāpatito
maññati    pajāpatimmeti   maññati   pajāpatiṃ   abhinandati   .   taṃ   kissa
hetu. Apariññātaṃ tassāti vadāmi.
     {2.7}  Brahmaṃ brahmato sañjānāti brahmaṃ brahmato saññatvā brahmaṃ
Maññati     brahmani    maññati    brahmato    maññati    brahmaṃ    meti
maññati   brahmaṃ   abhinandati  .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.8}  Ābhassare  ābhassarato  sañjānāti ābhassare ābhassarato
saññatvā    ābhassare    maññati    ābhassaresu   maññati   ābhassarato
maññati    ābhassare   meti   maññati   ābhassare   abhinandati   .   taṃ
kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.9}    Subhakiṇhe   1-   subhakiṇhato   sañjānāti    subhakiṇhe
subhakiṇhato     saññatvā    subhakiṇhe    maññati    subhakiṇhesu    maññati
subhakiṇhato     maññati     subhakiṇhe     meti     maññati     subhakiṇhe
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.10}    Vehapphale    vehapphalato    sañjānāti   vehapphale
vehapphalato    saññatvā    vehapphale    maññati   vehapphalesu   maññati
vehapphalato     maññati     vehapphale    meti    maññati    vehapphale
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.11}   Abhibhuṃ   abhibhūto   sañjānāti  abhibhuṃ  abhibhūto  saññatvā
abhibhuṃ    maññati    abhibhusmiṃ    maññati    abhibhūto    maññati   abhibhummeti
maññati   abhibhuṃ   abhinandati   .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.12}   Ākāsānañcāyatanaṃ   ākāsānañcāyatanato   sañjānāti
ākāsānañcāyatanaṃ           ākāsānañcāyatanato          saññatvā
ākāsānañcāyatanaṃ       maññati      ākāsānañcāyatanasmiṃ      maññati
ākāsānañcāyatanato          maññati         ākāsānañcāyatanammeti
maññati           ākāsānañcāyatanaṃ          abhinandati         .
@Footnote: 1 Yu. subhakiṇṇe. sabbatthā īdisameva.
Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.13}          Viññāṇañcāyatanaṃ          viññāṇañcāyatanato
sañjānāti viññāṇañcāyatanaṃ viññāṇañcāyatanato
saññatvā       viññāṇañcāyatanaṃ       maññati       viññāṇañcāyatanasmiṃ
maññati       viññāṇañcāyatanato      maññati      viññāṇañcāyatanammeti
maññati    viññāṇañcāyatanaṃ    abhinandati    .    taṃ   kissa   hetu  .
Apariññātaṃ tassāti vadāmi.
     {2.14}          Ākiñcaññāyatanaṃ          ākiñcaññāyatanato
sañjānāti ākiñcaññāyatanaṃ ākiñcaññāyatanato
saññatvā       ākiñcaññāyatanaṃ       maññati       ākiñcaññāyatanasmiṃ
maññati       ākiñcaññāyatanato      maññati      ākiñcaññāyatanammeti
maññati    ākiñcaññāyatanaṃ    abhinandati    .    taṃ   kissa   hetu  .
Apariññātaṃ tassāti vadāmi.
     {2.15}     Nevasaññānāsaññāyatanaṃ     nevasaññānāsaññāyatanato
sañjānāti       nevasaññānāsaññāyatanaṃ       nevasaññānāsaññāyatanato
saññatvā    nevasaññānāsaññāyatanaṃ    maññati   nevasaññānāsaññāyatanasmiṃ
maññati   nevasaññānāsaññāyatanato   maññati   nevasaññānāsaññāyatanammeti
maññati   nevasaññānāsaññāyatanaṃ   abhinandati   .   taṃ   kissa   hetu .
Apariññātaṃ tassāti vadāmi.
     {2.16}     Diṭṭhaṃ    diṭṭhato    sañjānāti    diṭṭhaṃ    diṭṭhato
saññatvā    diṭṭhaṃ    maññati    diṭṭhasmiṃ    maññati    diṭṭhato    maññati
diṭṭhammeti   maññati  diṭṭhaṃ  abhinandati  .  taṃ  kissa  hetu  .  apariññātaṃ
tassāti vadāmi.
     {2.17}    Sutaṃ   sutato   sañjānāti   sutaṃ   sutato   saññatvā
Sutaṃ     maññati     sutasmiṃ     maññati    sutato    maññati    sutammeti
maññati   sutaṃ   abhinandati   .   taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.18}   Mutaṃ   mutato   sañjānāti  mutaṃ  mutato  saññatvā  mutaṃ
maññati     mutasmiṃ    maññati    mutato    maññati    mutammeti    maññati
mutaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.19}   Viññātaṃ   viññātato   sañjānāti  viññātaṃ  viññātato
saññatvā     viññātaṃ     maññati    viññātasmiṃ    maññati    viññātato
maññati    viññātammeti   maññati   viññātaṃ   abhinandati   .   taṃ   kissa
hetu. Apariññātaṃ tassāti vadāmi.
     {2.20}   Ekattaṃ   ekattato   sañjānāti  ekattaṃ  ekattato
saññatvā   ekattaṃ   maññati   ekattasmiṃ   maññati   ekattato   maññati
ekattammeti   maññati   ekattaṃ   abhinandati   .   taṃ   kissa  hetu .
Apariññātaṃ tassāti vadāmi.
     {2.21}   Nānattaṃ   nānattato   sañjānāti  nānattaṃ  nānattato
saññatvā     nānattaṃ     maññati    nānattasmiṃ    maññati    nānattato
maññati    nānattammeti   maññati   nānattaṃ   abhinandati   .   taṃ   kissa
hetu. Apariññātaṃ tassāti vadāmi.
     {2.22}     Sabbaṃ    sabbato    sañjānāti    sabbaṃ    sabbato
saññatvā    sabbaṃ    maññati    sabbasmiṃ    maññati    sabbato    maññati
sabbammeti    maññati    sabbaṃ   abhinandati   .   taṃ   kissa   hetu  .
Apariññātaṃ tassāti vadāmi.
     {2.23}     Nibbānaṃ     nibbānato     sañjānāti     nibbānaṃ
nibbānato       saññatvā       nibbānaṃ      maññati      nibbānasmiṃ
Maññati     nibbānato     maññati    nibbānammeti    maññati    nibbānaṃ
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     Puthujjanavasena paṭhamanayabhūmiparicchedo.
     [3]   Yopi  so  bhikkhave  bhikkhu  sekho  appattamānaso  anuttaraṃ
yogakkhemaṃ   patthayamāno   viharati   .  sopi  paṭhaviṃ  paṭhavito  abhijānāti
paṭhaviṃ    paṭhavito    abhiññāya    paṭhaviṃ    māmaññi    paṭhaviyā   māmaññi
paṭhavito   māmaññi   paṭhavimmeti   māmaññi   paṭhaviṃ  mābhinandi  1-  .  taṃ
kissa   hetu  .  pariññeyyaṃ  tassāti  vadāmi  .pe.  āpaṃ  tejaṃ  vāyaṃ
bhūte    deve   pajāpatiṃ   brahmaṃ   ābhassare   subhakiṇhe   vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya    nibbānaṃ    māmaññi    nibbānasmiṃ    māmaññi    nibbānato
māmaññi    nibbānammeti    māmaññi    nibbānaṃ    mābhinandi    .   taṃ
kissa hetu. Pariññeyyaṃ tassāti vadāmi.
     Sekhavasena dutiyanayabhūmiparicchedo.
     [4]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhaviṃ
@Footnote: 1 katthaci mābhinandati.
Paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .   pariññātaṃ  tassāti  vadāmi  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya   nibbānaṃ   na   maññati   nibbānasmiṃ   na   maññati  nibbānato
na    maññati    nibbānammeti   na   maññati   nibbānaṃ   nābhinandati  .
Taṃ kissa hetu. Pariññātaṃ tassāti vadāmi.
     Khīṇāsavavasena tatiyanayabhūmiparicchedo.
     [5]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhaviṃ
paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .  khayā  rāgassa  vītarāgattā  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
Nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya   nibbānaṃ   na   maññati   nibbānasmiṃ   na   maññati  nibbānato
na    maññati    nibbānammeti   na   maññati   nibbānaṃ   nābhinandati  .
Taṃ kissa hetu. Khayā rāgassa vītarāgattā.
     Khīṇāsavavasena catutthanayabhūmiparicchedo.
     [6]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhaviṃ
paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .  khayā  dosassa  vītadosattā  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya     nibbānaṃ     na     maññati    nibbānasmiṃ    na    maññati
nibbānato    na    maññati    nibbānammeti    na    maññati    nibbānaṃ
nābhinandati. Taṃ kissa hetu. Khayā dosassa vītadosattā.
     Khīṇāsavavasena pañcamanayabhūmiparicchedo.
     [7]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhavi
paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .  khayā  mohassa  vītamohattā  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte  deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe   vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ   nibbānaṃ   nibbānato   abhijānāti  nibbānaṃ  nibbānato  abhiññāya
nibbānaṃ    na    maññati    nibbānasmiṃ    na   maññati   nibbānato   na
maññati    nibbānammeti    na   maññati   nibbānaṃ   nābhinandati   .   taṃ
kissa hetu. Khayā mohassa vītamohattā.
     Khīṇāsavavasena chaṭṭhanayabhūmiparicchedo.
     [8]    Tathāgatopi  bhikkhave  arahaṃ  sammāsambuddho  paṭhaviṃ  paṭhavito
abhijānāti   paṭhaviṃ   paṭhavito   abhiññāya   paṭhaviṃ   na   maññati   paṭhaviyā
na    maññati    paṭhavito    na    maññati    paṭhavimmeti    na    maññati
paṭhaviṃ   nābhinandati   .   taṃ  kissa  hetu  .  pariññātantaṃ  tathāgatassāti
vadāmi   .pe.   āpaṃ   tejaṃ   vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ
ābhassare     subhakiṇhe     vehapphale     abhibhuṃ    ākāsānañcāyatanaṃ
Viññāṇañcāyatanaṃ         ākiñcaññāyatanaṃ        nevasaññānāsaññāyatanaṃ
diṭṭhaṃ    sutaṃ    mutaṃ    viññātaṃ    ekattaṃ   nānattaṃ   sabbaṃ   nibbānaṃ
nibbānato    abhijānāti    nibbānaṃ    nibbānato   abhiññāya   nibbānaṃ
na    maññati    nibbānasmiṃ    na    maññati    nibbānato   na   maññati
nibbānammeti    na    maññati    nibbānaṃ   nābhinandati   .   taṃ   kissa
hetu. Pariññātantaṃ tathāgatassāti vadāmi.
     Satthuvasena 1- sattamanayabhūmiparicchedo.
     [9]    Tathāgatopi  bhikkhave  arahaṃ  sammāsambuddho  paṭhaviṃ  paṭhavito
abhijānāti   paṭhaviṃ   paṭhavito   abhiññāya   paṭhaviṃ   na   maññati   paṭhaviyā
na    maññati    paṭhavito    na    maññati    paṭhavimmeti    na    maññati
paṭhaviṃ   nābhinandati   .  taṃ  kissa  hetu  .  nandi  2-  dukkhassa  mūlanti
iti  viditvā  bhavā  jāti  bhūtassa  jarā  maraṇanti  .  tasmātiha  bhikkhave
tathāgato  sabbaso  taṇhānaṃ  khayā  virāgā  nirodhā  cāgā  paṭinissaggā
anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   vadāmi   .pe.   āpaṃ   tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya   nibbānaṃ   na   maññati   nibbānasmiṃ   na   maññati  nibbānato
na    maññati    nibbānammeti   na   maññati   nibbānaṃ   nābhinandati  .
@Footnote: 1 Sī. satthāravasena. Ma. tathāgatavasena .   2 Ma. Yu. nandī.
Taṃ   kissa   hetu   .   nandi   dukkhassa   mūlanti   iti  viditvā  bhavā
jāti   bhūtassa  jarā  maraṇanti  .  tasmātiha  bhikkhave  tathāgato  sabbaso
taṇhānaṃ    khayā    virāgā   nirodhā   cāgā   paṭinissaggā   anuttaraṃ
sammāsambodhiṃ abhisambuddhoti vadāmīti.
     Satthuvasena aṭṭhamanayabhūmiparicchedo.
     Idamavoca   bhagavā  na  attamanā  1-  te  bhikkhū  bhagavato  bhāsitaṃ
abhinandunti.
                 Mūlapariyāyasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                    --------------
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
                     Sabbāsavasaṃvarasuttaṃ
     [10]    Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   sabbāsavasaṃvarapariyāyaṃ  vo  bhikkhave  desissāmi  1-
taṃ   suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evambhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [11]    Bhagavā   etadavoca   jānato   ahaṃ   bhikkhave  passato
āsavānaṃ  khayaṃ  vadāmi  no  ajānato  no  apassato  .  kiñca  bhikkhave
jānato  kiṃ  2-  passato  āsavānaṃ khayo 3- hoti. Yoniso ca manasikāraṃ
ayoniso   ca  manasikāraṃ  .  ayoniso  bhikkhave  manasikaroto  anuppannā
ceva  āsavā  uppajjanti  uppannā  ca  āsavā  pavaḍḍhanti  .  yoniso
ca  4-  bhikkhave  manasikaroto  anuppannā  ceva  āsavā  na  uppajjanti
uppannā   ca   āsavā  pahiyyanti  .  atthi  bhikkhave  āsavā  dassanā
pahātabbā    atthi    āsavā    saṃvarā   pahātabbā   atthi   āsavā
paṭisevanā   pahātabbā   atthi   āsavā   adhivāsanā  pahātabbā  atthi
āsavā   parivajjanā   pahātabbā   atthi  āsavā  vinodanā  pahātabbā
atthi āsavā bhāvanā pahātabbā.
     [12]  Katame  ca  bhikkhave  āsavā  dassanā  pahātabbā  .  idha
@Footnote: 1 Ma. Yu. desessāmi .  2 Ma. kiñca .  3 Ma. khayaṃ vadāmi .  4 katthaci ca khoti atthi.
Bhikkhave   assutavā  puthujjano  ariyānaṃ  adassāvī  ariyadhammassa  akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme   avinīto   manasikaraṇīye  dhamme  nappajānāti  amanasikaraṇīye
dhamme    nappajānāti   .   so   manasikaraṇīye   dhamme   appajānanto
amanasikaraṇīye   dhamme   appajānanto   ye   dhammā   na   manasikaraṇīyā
te   dhamme   manasikaroti   ye   dhammā   manasikaraṇīyā  te  dhamme  na
manasikaroti.
     {12.1}  Katame  ca  bhikkhave  dhammā  na  manasikaraṇīyā  ye dhamme
manasikaroti   .   yassa   bhikkhave   dhamme  manasikaroto  anuppanno  vā
kāmāsavo   uppajjati   uppanno   vā  kāmāsavo  pavaḍḍhati  anuppanno
vā   bhavāsavo  uppajjati  uppanno  vā  bhavāsavo  pavaḍḍhati  anuppanno
vā   avijjāsavo   uppajjati   uppanno   vā   avijjāsavo   pavaḍḍhati
ime dhammā na manasikaraṇīyā ye dhamme manasikaroti.
     {12.2}  Katame  ca  bhikkhave  dhammā  manasikaraṇīyā  ye  dhamme na
manasikaroti   .   yassa   bhikkhave   dhamme  manasikaroto  anuppanno  vā
kāmāsavo    na    uppajjati    uppanno   vā   kāmāsavo   pahiyyati
anuppanno   vā   bhavāsavo   na   uppajjati   uppanno  vā  bhavāsavo
pahiyyati    anuppanno    vā   avijjāsavo   na   uppajjati   uppanno
vā   avijjāsavo   pahiyyati   ime   dhammā   manasikaraṇīyā  ye  dhamme
na manasikaroti.
     {12.3}  Tassa  amanasikaraṇīyānaṃ  dhammānaṃ  manasikārā  manasikaraṇīyānaṃ
dhammānaṃ  amanasikārā  anuppannā  ceva  āsavā  uppajjanti  uppannā ca
Āsavā pavaḍḍhanti.
     {12.4}   So  evaṃ  ayoniso  manasikaroti  ahosiṃ  nu  kho  ahaṃ
atītamaddhānaṃ   na   nu   kho   ahosiṃ   atītamaddhānaṃ  kiṃ  nu  kho  ahosiṃ
atītamaddhānaṃ   kathaṃ   nu  kho  ahosiṃ  atītamaddhānaṃ  kiṃ  hutvā  kiṃ  ahosiṃ
nu   kho   ahaṃ   atītamaddhānaṃ   bhavissāmi   nu  kho  ahaṃ  anāgatamaddhānaṃ
na    nu   kho   bhavissāmi   anāgatamaddhānaṃ   kiṃ   nu   kho   bhavissāmi
anāgatamaddhānaṃ    kathaṃ    nu    kho    bhavissāmi    anāgatamaddhānaṃ   kiṃ
hutvā    kiṃ   bhavissāmi   nu   kho   ahaṃ   anāgatamaddhānanti   etarahi
vā    paccuppannamaddhānaṃ    ārabbha    1-    ajjhattaṃ   kathaṃkathī   hoti
ahaṃ  nu  khosmi  no  nu  khosmi  kiṃ  nu  khosmi  kathaṃ  nu  khosmi  ayaṃ nu
kho satto kuto āgato so kuhiṃ gāmī bhavissatīti.
     {12.5}   Tassa   evaṃ   ayoniso   manasikaroto   channaṃ  diṭṭhīnaṃ
aññatarā   diṭṭhi   uppajjati   .   atthi  me  attāti  vāssa  saccato
thetato  diṭṭhi  uppajjati  .  natthi  me  attāti  vāssa saccato thetato
diṭṭhi   uppajjati   .   attanāva  attānaṃ  sañjānāmīti  vāssa  saccato
thetato   diṭṭhi   uppajjati  .  attanāva  anattānaṃ  sañjānāmīti  vāssa
saccato   thetato  diṭṭhi  uppajjati  .  anattanāva  attānaṃ  sañjānāmīti
vāssa  saccato  thetato  diṭṭhi  uppajjati  .  atha  vā panassa evaṃ diṭṭhi
hoti   yo  me  ayaṃ  attāva  vedeyyo  tatra  tatra  kalyāṇapāpakānaṃ
kammānaṃ  vipākaṃ  paṭisaṃvedeti  so  kho  pana  me  ayaṃ attā nicco dhuvo
sassato   avipariṇāmadhammo   sassatisamaṃ   tatheva  ṭhassatīti  .  idaṃ  vuccati
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Bhikkhave  diṭṭhigataṃ  diṭṭhigahaṇaṃ  diṭṭhikantāro 1- diṭṭhivisūkaṃ diṭṭhivipphanditaṃ
diṭṭhisaṃyojanaṃ   .   diṭṭhisaṃyojanasaṃyutto   bhikkhave  assutavā  puthujjano  na
parimuccati  jātiyā  jarāya  maraṇena  sokaparidevadukkhadomanassupāyāsehi 2-
na parimuccati dukkhasmāti vadāmi.
     {12.6}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ  dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa     kovido     sappurisadhamme    suvinīto    manasikaraṇīye
dhamme   pajānāti  amanasikaraṇīye  dhamme  pajānāti  .  so  manasikaraṇīye
dhamme   pajānanto   amanasikaraṇīye   dhamme   pajānanto   ye   dhammā
na  manasikaraṇīyā  te  dhamme  na  manasikaroti  .  ye  dhammā manasikaraṇīyā
te dhamme manasikaroti.
     {12.7}  Katame  ca  bhikkhave  dhammā  na  manasikaraṇīyā  ye dhamme
na   manasikaroti  .  yassa  bhikkhave  dhamme  manasikaroto  anuppanno  vā
kāmāsavo   uppajjati   uppanno   vā  kāmāsavo  pavaḍḍhati  anuppanno
vā   bhavāsavo  uppajjati  uppanno  vā  bhavāsavo  pavaḍḍhati  anuppanno
vā   avijjāsavo   uppajjati   uppanno   vā   avijjāsavo   pavaḍḍhati
ime dhammā na manasikaraṇīyā ye dhamme na manasikaroti.
     {12.8} Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasikaroti.
Yassa  bhikkhave  dhamme  manasikaroto  anuppanno vā kāmāsavo na uppajjati
uppanno   vā   kāmāsavo   pahiyyati   anuppanno   vā  bhavāsavo  na
@Footnote: 1 yebhuyyena diṭṭhikantāraṃ .   2 Ma. Yu. sokehi .pe. upāyāsehi.
Uppajjati    uppanno    vā    bhavāsavo   pahiyyati   anuppanno   vā
avijjāsavo    na   uppajjati   uppanno   vā   avijjāsavo   pahiyyati
ime dhammā manasikaraṇīyā ye dhamme manasikaroti.
     {12.9}     Tassa     amanasikaraṇīyānaṃ    dhammānaṃ    amanasikārā
manasikaraṇīyānaṃ    dhammānaṃ    manasikārā    anuppannā    ceva   āsavā
na uppajjanti uppannā ca āsavā pahiyyanti.
     {12.10}    So    idaṃ   dukkhanti   yoniso   manasikaroti   ayaṃ
dukkhasamudayoti    yoniso    manasikaroti    ayaṃ   dukkhanirodhoti   yoniso
manasikaroti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yoniso  manasikaroti .
Tassa    evaṃ    yoniso    manasikaroto   tīṇi   saṃyojanāni   pahiyyanti
sakkāyadiṭṭhi    vicikicchā    sīlabbataparāmāso    .    ime    vuccanti
bhikkhave āsavā dassanā pahātabbā.



             The Pali Tipitaka in Roman Character Volume 12 page 1-16. https://84000.org/tipitaka/read/roman_item.php?book=12&item=1&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=1&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=1&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=1&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=1              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]