ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [104]   Idha  kho  pana  vo  cunda  sallekho  karaṇīyo  .  pare
vihiṃsakā    bhavissanti    mayamettha    avihiṃsakā   bhavissāmāti   sallekho
karaṇīyo   .   pare   pāṇātipātī   bhavissanti   mayamettha  pāṇātipātā
paṭiviratā   bhavissāmāti   sallekho   karaṇīyo   .   pare   adinnādāyī
bhavissanti   mayamettha   adinnādānā   paṭiviratā   bhavissāmāti  sallekho
karaṇīyo    .   pare   abrahmacārī   bhavissanti   mayamettha   brahmacārī
bhavissāmāti sallekho karaṇīyo.
     {104.1}  Pare  musāvādī  bhavissanti mayamettha musāvādā paṭiviratā
bhavissāmāti  sallekho  karaṇīyo . Pare pisuṇavācā 1- bhavissanti mayamettha
pisuṇāya   vācāya   paṭiviratā  bhavissāmāti  sallekho  karaṇīyo  .  pare
pharusavācā   2-   bhavissanti   mayamettha   pharusāya   vācāya   paṭiviratā
bhavissāmāti   sallekho   karaṇīyo   .   pare   samphappalāpī   bhavissanti
mayamettha samphappalāpā paṭiviratā bhavissāmāti sallekho karaṇīyo.
     {104.2}   Pare   abhijjhālū   bhavissanti   mayamettha   anabhijjhālū
bhavissāmāti   sallekho   karaṇīyo   .   pare  byāpannacittā  bhavissanti
mayamettha   abyāpannacittā   bhavissāmāti   sallekho  karaṇīyo  .  pare
micchādiṭṭhikā     3-    bhavissanti    mayamettha    sammādiṭṭhikā    4-
bhavissāmāti        sallekho        karaṇīyo        .        pare
@Footnote: 1 Sī. Yu. pisuṇā vācā. 2 pharusā vācā. 3 Sī. Yu. micchādiṭṭhī.
@4 Sī. Yu. sammādiṭṭhī.

--------------------------------------------------------------------------------------------- page76.

Micchāsaṅkappā bhavissanti mayamettha sammāsaṅkappā bhavissāmāti sallekho karaṇīyo . pare micchāvācā bhavissanti mayamettha sammāvācā bhavissāmāti sallekho karaṇīyo . pare micchākammantā bhavissanti mayamettha sammākammantā bhavissāmāti sallekho karaṇīyo . pare micchāājīvā bhavissanti mayamettha sammāājīvā bhavissāmāti sallekho karaṇīyo . pare micchāvāyāmā bhavissanti mayamettha sammāvāyāmā bhavissāmāti sallekho karaṇīyo. {104.3} Pare micchāsatī bhavissanti mayamettha sammāsatī bhavissāmāti sallekho karaṇīyo . pare micchāsamādhī bhavissanti mayamettha sammāsamādhī bhavissāmāti sallekho karaṇīyo . pare micchāñāṇī bhavissanti mayamettha sammāñāṇī bhavissāmāti sallekho karaṇīyo . pare micchāvimuttī bhavissanti mayamettha sammāvimuttī bhavissāmāti sallekho karaṇīyo. {104.4} Pare thīnamiddhapariyuṭṭhitā bhavissanti mayamettha vigatathīnamiddhā bhavissāmāti sallekho karaṇīyo . pare uddhatā bhavissanti mayamettha anuddhatā bhavissāmāti sallekho karaṇīyo . Pare vecikicchī bhavissanti mayamettha tiṇṇavicikicchā bhavissāmāti sallekho karaṇīyo . pare kodhanā bhavissanti mayamettha akkodhanā bhavissāmāti sallekho karaṇīyo . pare upanāhī bhavissanti mayamettha anupanāhī bhavissāmāti sallekho karaṇīyo . pare makkhī bhavissanti mayamettha amakkhī bhavissāmāti sallekho karaṇīyo .

--------------------------------------------------------------------------------------------- page77.

Pare paḷāsī bhavissanti mayamettha apaḷāsī bhavissāmāti sallekho karaṇīyo . pare issukī bhavissanti mayamettha anissukī bhavissāmāti sallekho karaṇīyo . pare maccharī bhavissanti mayamettha amaccharī bhavissāmāti sallekho karaṇīyo . pare saṭhā bhavissanti mayamettha asaṭhā bhavissāmāti sallekho karaṇīyo . pare māyāvī bhavissanti mayamettha amāyāvī bhavissāmāti sallekho karaṇīyo . pare thaddhā bhavissanti mayamettha athaddhā bhavissāmāti sallekho karaṇīyo . Pare atimānī bhavissanti mayamettha anatimānī bhavissāmāti sallekho karaṇīyo. {104.5} Pare dubbacā bhavissanti mayamettha suvacā bhavissāmāti sallekho karaṇīyo . pare pāpamittā bhavissanti mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo . pare pamattā bhavissanti mayamettha appamattā bhavissāmāti sallekho karaṇīyo . Pare asaddhā bhavissanti mayamettha saddhā bhavissāmāti sallekho karaṇīyo . pare ahirikā bhavissanti mayamettha hirimanā bhavissāmāti sallekho karaṇīyo . pare anottappī 1- bhavissanti mayamettha ottappī bhavissāmāti sallekho karaṇīyo . pare appasutā bhavissanti mayamettha bahussutā bhavissāmāti sallekho karaṇīyo . pare kusītā bhavissanti mayamettha āraddhaviriyā bhavissāmāti sallekho karaṇīyo . pare muṭṭhassatī bhavissanti mayamettha upaṭṭhitasatī @Footnote: 1 Sī. anuttāpī. Ma. Yu. anottāpī.

--------------------------------------------------------------------------------------------- page78.

Bhavissāmāti sallekho karaṇīyo . pare duppaññā bhavissanti mayamettha paññāsampannā bhavissāmāti sallekho karaṇīyo . Pare sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggī bhavissanti mayamettha asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggī bhavissāmāti sallekho karaṇīyo.


             The Pali Tipitaka in Roman Character Volume 12 page 75-78. https://84000.org/tipitaka/read/roman_item.php?book=12&item=104&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=104&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=104&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=104&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=104              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]