ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [126]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho   āvuso   ariyasāvako   viññāṇañca   pajānāti
viññāṇasamudayañca       pajānāti       viññāṇanirodhañca       pajānāti
viññāṇanirodhagāminiṃ   paṭipadañca   pajānāti   ettāvatāpi   kho  āvuso
ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     {126.1}   Katamaṃ   panāvuso   viññāṇaṃ   katamo   viññāṇasamudayo
katamo    viññāṇanirodho    katamā   viññāṇanirodhagāminī   paṭipadāti  .
Chayime      āvuso     viññāṇakāyā     cakkhuviññāṇaṃ     sotaviññāṇaṃ
ghānaviññāṇaṃ      jivhāviññāṇaṃ     kāyaviññāṇaṃ     manoviññāṇaṃ    .
Saṅkhārasamudayā     viññāṇasamudayo     saṅkhāranirodhā     viññāṇanirodho
ayameva    ariyo    aṭṭhaṅgiko   maggo   viññāṇanirodhagāminī   paṭipadā
seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
     {126.2}   Yato   kho   āvuso   ariyasāvako   evaṃ  viññāṇaṃ
pajānāti    evaṃ    viññāṇasamudayaṃ    pajānāti    evaṃ   viññāṇanirodhaṃ
pajānāti     evaṃ    viññāṇanirodhagāminiṃ    paṭipadaṃ    pajānāti    so
Sabbaso  rāgānusayaṃ  pahāya  .pe.  ettāvatāpi kho āvuso ariyasāvako
sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme  aveccappasādena samannāgato
āgato imaṃ saddhammanti.



             The Pali Tipitaka in Roman Character Volume 12 page 98-99. https://84000.org/tipitaka/read/roman_item.php?book=12&item=126&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=126&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=126&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=126&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=126              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]