ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [252]   Bhagavā   etadavoca   pubbeva   me  bhikkhave  sambodhā
anabhisambuddhassa  bodhisattasseva  sato  etadahosi  yannūnāhaṃ  dvedhā  1-
katvā   dvedhā   katvā  vitakke  vihareyyanti  so  kho  ahaṃ  bhikkhave
yo  cāyaṃ  kāmavitakko  yo  ca  byāpādavitakko  yo  ca  vihiṃsāvitakko
imaṃ  ekaṃ  bhāgamakāsiṃ  yo  cāyaṃ nekkhammavitakko yo ca abyāpādavitakko
yo ca avihiṃsāvitakko imaṃ dutiyaṃ bhāgamakāsiṃ.
     {252.1}   Tassa   mayhaṃ  bhikkhave  evaṃ  appamattassa  ātāpino
pahitattassa   viharato   uppajjati   kāmavitakko   so   evaṃ   pajānāmi
uppanno  kho  me  ayaṃ  kāmavitakko so ca kho attabyābādhāyapi saṃvattati
parabyābādhāyapi   saṃvattati   ubhayabyābādhāyapi   saṃvattati   paññānirodhiko
vighātapakkhiko     anibbānasaṃvattaniko     attabyābādhāya     saṃvattatītipi
me    bhikkhave    paṭisañcikkhato    abbhatthaṃ    gacchati    parabyābādhāya
saṃvattatītipi  me  bhikkhave  paṭisañcikkhato  abbhatthaṃ  gacchati  ubhayabyābādhāya
saṃvattatītipi       me       bhikkhave       paṭisañcikkhato      abbhatthaṃ
@Footnote: 1 Sī. Yu. dvidhāti pāṭho dissati.

--------------------------------------------------------------------------------------------- page233.

Gacchati paññānirodhiko vighātapakkhiko anibbānasaṃvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati . so kho ahaṃ bhikkhave uppannuppannaṃ kāmavitakkaṃ pajjahameva vinodanameva 1- byantameva naṃ akāsiṃ. {252.2} Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko .pe. uppajjati vihiṃsāvitakko so evaṃ pajānāmi uppanno kho me ayaṃ vihiṃsāvitakko so ca kho attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko attabyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati parabyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati ubhayabyābādhāya saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati paññānirodhiko vighātapakkhiko anibbānasaṃvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati . so kho ahaṃ bhikkhave uppannuppannaṃ vihiṃsāvitakkaṃ pajjahameva vinodanameva byantameva naṃ akāsiṃ. {252.3} Yaññadeva bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti tathā tathā nati hoti cetaso. Kāmavitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti pahāsi nekkhammavitakkaṃ kāmavitakkaṃ bahulamakāsi tassa @Footnote: 1 Sī. Yu. pajjahāmeva vinodemeva iti ime pāṭhā dissanti. pajjahimeva @vinodanimevāti amhākaṃ ruci.

--------------------------------------------------------------------------------------------- page234.

Taṃ kāmavitakkāya cittaṃ namati . byāpādavitakkaṃ ce bhikkhave bhikkhu ... . vihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti pahāsi avihiṃsāvitakkaṃ vihiṃsāvitakkaṃ bahulamakāsi tassa taṃ vihiṃsāvitakkāya cittaṃ namati . seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya so [1]- gāvo tato tato daṇḍena ākoṭṭeyya paṭikoṭṭeyya sanniruddheyya sannivāreyya. {252.4} Taṃ kissa hetu . passati hi so bhikkhave gopālako tatonidānaṃ vadhaṃ vā bandhaṃ vā jāniṃ vā garahaṃ vā evameva kho ahaṃ bhikkhave addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati nekkhammavitakko so evaṃ pajānāmi uppanno kho me ayaṃ nekkhammavitakko so ca kho neva attabyābādhāya saṃvattati na parabyābādhāya saṃvattati na ubhayabyābādhāya saṃvattati paññāvuḍḍhiko avighātapakkhiko nibbānasaṃvattaniko rattiñcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. {252.5} Divasañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi . rattindivañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi . Apica kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya kāye kilante @Footnote: 1 Ma. Yu. tā.

--------------------------------------------------------------------------------------------- page235.

Cittaṃ ohaññeyya 1- ohate citte ārā cittaṃ samādhimhāti so kho ahaṃ bhikkhave ajjhattameva cittaṃ saṇṭhapemi sannisīdemi 2- ekodiṃ karomi samādahāmi taṃ kissa hetu mā me cittaṃ ugghāṭīti 3-. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādavitakko .pe. uppajjati avihiṃsāvitakko so evaṃ pajānāmi uppanno kho me ayaṃ avihiṃsāvitakko so ca kho neva attabyābādhāya saṃvattati na parabyābādhāya saṃvattati na ubhayabyābādhāya saṃvattati paññāvuḍḍhiko avighātapakkhiko nibbānasaṃvattaniko rattiñcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. {252.6} Divasañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi . rattindivañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi . Apica kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya kāye kilante cittaṃ ohaññeyya ohate citte ārā cittaṃ samādhimhāti so kho ahaṃ bhikkhave ajjhattameva cittaṃ saṇṭhapemi sannisīdemi ekodiṃ karomi samādahāmi taṃ kissa hetu mā me cittaṃ ugghāṭīti. {252.7} Yaññadeva bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti tathā tathā nati hoti cetaso . nekkhammavitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti @Footnote: 1 Sī. Yu. ūhaññeyya. 2 Ma. Yu. sannisādemi. 3 Sī. Yu. ūhanīti.

--------------------------------------------------------------------------------------------- page236.

Pahāsi kāmavitakkaṃ nekkhammavitakkaṃ bahulamakāsi tassa taṃ nekkhammavitakkāya cittaṃ namati . abyāpādavitakkaṃ ce bhikkhave bhikkhu .... Avihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti pahāsi vihiṃsāvitakkaṃ avihiṃsāvitakkaṃ bahulamakāsi tassa taṃ avihiṃsāvitakkāya cittaṃ namati . Seyyathāpi bhikkhave gimhānaṃ pacchime māse sabbapassesu gāmantasambhavesu gopālako gāvo rakkheyya tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyameva hoti etā gāvoti evameva kho bhikkhave satikaraṇīyameva ahosi ete dhammāti. [253] Āraddhaṃ kho pana me bhikkhave viriyaṃ ahosi asallīnaṃ upaṭṭhitā sati appammuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ so kho ahaṃ bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ . vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ .pe. Tatiyaṃ jhānaṃ .... Catutthaṃ jhānaṃ upasampajja vihāsiṃ. {253.1} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ so anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ayaṃ

--------------------------------------------------------------------------------------------- page237.

Kho me bhikkhave rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {253.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne .pe. Ime vata bhonto sattā kāyaduccaritena samannāgatā .pe. iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi . ayaṃ kho me bhikkhave rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {253.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ

--------------------------------------------------------------------------------------------- page238.

Ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ . ayaṃ kho me bhikkhave rattiyā pacchime yāme tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. [254] Seyyathāpi bhikkhave araññe pavane mahantaṃ ninnaṃ pallalaṃ tamenaṃ mahā migasaṅgho upanissāya vihareyya tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo so yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ pidaheyya vivareyya kummaggaṃ odaheyya okacaraṃ ṭhapeyya okacārikaṃ evañhi so bhikkhave mahā migasaṅgho aparena samayena anayabyasanaṃ tanuttaṃ āpajjeyya . tasseva kho pana bhikkhave mahato migasaṅghassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo so yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ vivareyya pidaheyya kummaggaṃ ohaneyya okacaraṃ nāseyya okacārikaṃ evañhi so bhikkhave mahā migasaṅgho aparena @Footnote: 1 Po. anatthaṃ.

--------------------------------------------------------------------------------------------- page239.

Samayena vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya. {254.1} Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya. Ayañcevettha attho mahantaṃ ninnaṃ pallalanti kho bhikkhave kāmānametaṃ adhivacanaṃ . mahā migasaṅghoti kho bhikkhave sattānametaṃ adhivacanaṃ. Puriso anatthakāmo ahitakāmo ayogakkhemakāmoti kho bhikkhave mārassetaṃ pāpimato adhivacanaṃ . kummaggoti kho bhikkhave aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ seyyathīdaṃ micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa . okacaroti kho bhikkhave nandirāgassetaṃ adhivacanaṃ . okacārikāti kho bhikkhave avijjāyetaṃ adhivacanaṃ . Puriso atthakāmo hitakāmo yogakkhemakāmoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa . maggo 1- khemo sovatthiko pītigamanīyoti kho bhikkhave ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ seyyathīdaṃ sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa. [255] Iti kho bhikkhave vivaṭo mayā khemo maggo sovatthiko pītigamanīyo pihito kummaggo ohato okacaro nāsitā okacārikā . yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā . etāni @Footnote: 1 Ma. Yu. khemo maggo.

--------------------------------------------------------------------------------------------- page240.

Bhikkhave rukkhamūlāni etāni suññāgārāni jhāyatha bhikkhave mā pamādattha mā pacchā vippaṭisārino ahuvattha . ayaṃ vo amhākaṃ anusāsanīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Dvedhāvitakkasuttaṃ niṭṭhitaṃ navamaṃ. ----------

--------------------------------------------------------------------------------------------- page241.

Vitakkasaṇṭhānasuttaṃ [256] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [257] Bhagavā etadavoca adhicittamanuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaṃ manasikātabbāni . katamāni pañca . Idha bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasañhitaṃ tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasañhitaṃ ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti 1- samādhiyati . seyyathāpi bhikkhave dakkho phalagaṇḍo vā phalagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṃ āṇiṃ abhinīhaneyya abhinīhareyya abhinivatteyya evameva kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasañhitāpi @Footnote: 1 Sī. Ma. Yu. ekodi hoti.

--------------------------------------------------------------------------------------------- page242.

Dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasañhitaṃ tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasañhitaṃ ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati. [258] Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasañhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo itipime vitakkā akusalā itipime vitakkā sāvajjā itipime vitakkā dukkhavipākāti . tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati. {258.1} Seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe ālaggena 1- aṭṭiyeyya harāyeyya jiguccheyya evameva kho bhikkhave tassa ce bhikkhuno tamhā 2- nimittā aññaṃ @Footnote: 1 Sī. Ma. Yu. āsattena. 2 Ma. tamhāpiṃti dissati.

--------------------------------------------------------------------------------------------- page243.

Nimittaṃ manasikaroto kusalūpasañhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo itipime vitakkā akusalā itipime vitakkā sāvajjā itipime vitakkā dukkhavipākāti . tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati. [259] Tassa ce bhikkhave bhikkhuno tesaṃ 1- vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ asati amanasikāro āpajjitabbo tassa tesaṃ vitakkānaṃ asati amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati . Seyyathāpi bhikkhave cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa so nimmileyya vā aññena vā apalokeyya evameva kho bhikkhave tassa ce bhikkhuno tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi .pe. Ekodibhoti samādhiyati. @Footnote: 1 Ma. Yu. tesampīti dissati.

--------------------------------------------------------------------------------------------- page244.

[260] Tassa ce bhikkhave bhikkhuno tesaṃ vitakkānaṃ asatiamanasikāraṃ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikātabbaṃ tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati . seyyathāpi bhikkhave puriso sīghaṃ gaccheyya tassa evamassa kinnukho ahaṃ sīghaṃ gacchāmi yannūnāhaṃ saṇikaṃ gaccheyyanti so saṇikaṃ gaccheyya. {260.1} Tassa evamassa kinnukho ahaṃ saṇikaṃ gacchāmi yannūnāhaṃ tiṭṭheyyanti so tiṭṭheyya . tassa evamassa kinnukho ahaṃ ṭhito yannūnāhaṃ nisīdeyyanti so nisīdeyya . tassa evamassa kinnukho ahaṃ nisinno yannūnāhaṃ nipajjeyyanti so nipajjeyya . evañhi so bhikkhave puriso oḷārikaṃ oḷārikaṃ iriyāpathaṃ abhinissajjetvā 1- sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya evameva kho bhikkhave tassa ce bhikkhuno tesaṃpi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi .pe. Ekodibhoti samādhiyati. @Footnote: 1 Sī. Ma. Yu. abhinivajjetvā.


             The Pali Tipitaka in Roman Character Volume 12 page 232-244. https://84000.org/tipitaka/read/roman_item.php?book=12&item=252&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=252&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=252&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=252&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=252              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]