ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
viharissāmi mettacitto na dosantaroti evañhi te phagguna sikkhitabbanti.
     [265]   Atha   kho   bhagavā   bhikkhū  āmantesi  ārādhayiṃsu  vata
me   bhikkhave   bhikkhū   ekaṃ   samayaṃ   cittaṃ  .  idhāhaṃ  bhikkhave  bhikkhū
āmantesiṃ   ahaṃ   kho  bhikkhave  ekāsanabhojanaṃ  bhuñjāmi  ekāsanabhojanaṃ
kho     ahaṃ     bhikkhave    bhuñjamāno    appābādhatañca    sañjānāmi
appātaṅkatañca    lahuṭṭhānañca    balañca    phāsuvihārañca    .    etha
tumhepi   bhikkhave   ekāsanabhojanaṃ  bhuñjatha  ekāsanabhojanaṃ  kho  bhikkhave
tumhepi    bhuñjamānā    appābādhatañca    sañjānissatha   appātaṅkatañca
lahuṭṭhānañca   balañca   phāsuvihārañcāti   .   na   me   bhikkhave  tesu
bhikkhūsu    anusāsanī    karaṇīyā    ahosi   satuppādakaraṇīyameva   bhikkhave
tesu bhikkhūsu ahosi.
     {265.1}     Seyyathāpi    bhikkhave    subhūmiyaṃ    cātummahāpathe
ājaññaratho   sudanto   yutto   assa   ṭhito   odhastapatodo   tamenaṃ
dakkho   yoggācariyo   assadammasārathi   abhirūhitvā   vāmena   hatthena
rasmiyo   gahetvā   dakkhiṇena   hatthena   patodaṃ   gahetvā  yenicchakaṃ

--------------------------------------------------------------------------------------------- page252.

Yadicchakaṃ sāreyyāpi paccāsāreyyāpi evameva kho bhikkhave na me tesu bhikkhūsu anusāsanī karaṇīyā ahosi satuppādakaraṇīyameva bhikkhave tesu bhikkhūsu ahosi . tasmātiha bhikkhave tumhepi akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha evañhi tumhepi imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatha. {265.2} Seyyathāpi bhikkhave gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ tañcassa elaṇḍehi sañchannaṃ tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo so yā tā sālalaṭṭhiyo kuṭilā ojasāraṇiyo 1- tā tacchetvā 2- bahiddhā nīhareyya antovanaṃ suvisodhitaṃ visodheyya yā pana tā sālalaṭṭhiyo ujukā sujātā [3]- sammā parihareyya evañahi 4- taṃ bhikkhave sālavanaṃ aparena samayena vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya evameva kho bhikkhave tumhepi akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha evañhi tumhepi imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatha.


             The Pali Tipitaka in Roman Character Volume 12 page 251-252. https://84000.org/tipitaka/read/roman_item.php?book=12&item=265&items=1&preline=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=265&items=1&preline=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=265&items=1&preline=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=265&items=1&preline=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=265              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]