ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [316]   Ahampi   sudaṃ  bhikkhave  pubbeva  sambodhā  anabhisambuddho
bodhisattova   samāno   attanā   jātidhammo   samāno   jātidhammaññeva
pariyesāmi   attanā   jarādhammo   samāno   jarādhammaññeva  pariyesāmi

--------------------------------------------------------------------------------------------- page317.

Attanā byādhidhammo samāno byādhidhammaññeva pariyesāmi attanā maraṇadhammo samāno maraṇadhammaññeva pariyesāmi attanā sokadhammo samāno sokadhammaññeva pariyesāmi attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesāmi tassa mayhaṃ bhikkhave etadahosi kinnu kho ahaṃ attanā jātidhammo samāno jātidhammaññeva pariyesāmi attanā jarādhammo samāno ... byādhidhammo samāno ... Maraṇadhammo samāno ... sokadhammo samāno ... attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesāmi yannūnāhaṃ attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyanti. [317] So kho ahaṃ bhikkhave aparena samayena daharova samāno

--------------------------------------------------------------------------------------------- page318.

Susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rodantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ so evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ icchāmahaṃ āvuso kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti. {317.1} Evaṃ vutte bhikkhave āḷāro kālāmo maṃ etadavoca viharatāyasmā tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . so kho ahaṃ bhikkhave nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ so kho ahaṃ bhikkhave tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca jānāmi passāmīti ca paṭijānāmi ahañceva aññe ca . tassa mayhaṃ bhikkhave etadahosi na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti. {317.2} Atha khvāhaṃ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ kittāvatā no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . evaṃ vutte bhikkhave āḷāro kālāmo

--------------------------------------------------------------------------------------------- page319.

Ākiñcaññāyatanaṃ pavedesi . tassa mayhaṃ bhikkhave etadahosi na kho āḷārasseva kālāmassa atthi saddhā mayhaṃpatthi saddhā na kho āḷārasseva kālāmassa atthi viriyaṃ mayhaṃpatthi viriyaṃ na kho āḷārasseva kālāmassa atthi sati mayhaṃpatthi sati na kho āḷārasseva kālāmassa atthi samādhi mayhaṃpatthi samādhi na kho āḷārasseva kālāmassa atthi paññā mayhaṃpatthi paññā yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti . tassa dhammassa sacchikiriyāya padaheyyanti . So kho ahaṃ bhikkhave nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. {317.3} Atha khvāhaṃ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ ettāvatā kho āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikitvā upasampajja pavedemīti . ahampi kho āvuso kālāma ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti . lābhā no āvuso suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi tamahaṃ dhammaṃ sayaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page320.

Abhiññā sacchikatvā upasampajja pavedemi iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi iti yādiso ahaṃ tādiso tvaṃ yādiso tvaṃ tādiso ahaṃ ehidāni āvuso ubho vasantā imaṃ gaṇaṃ pariharāmāti . Iti kho bhikkhave āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapeti uḷārāya ca maṃ pūjāya pūjesi . Tassa mayhaṃ bhikkhave etadahosi nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yāvadeva ākiñcaññāyatanūpapattiyāti . So kho ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tamhā dhammā nibbijja apakkamiṃ. [318] So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ icchāmahaṃ āvuso rāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti . evaṃ vutte bhikkhave uddako rāmaputto maṃ etadavoca viharatāyasmā tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . so kho ahaṃ bhikkhave nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ . so kho ahaṃ bhikkhave tāvatakeneva oṭṭhapahatamattakena lapitalāpanamattakena ñāṇavādañca

--------------------------------------------------------------------------------------------- page321.

Vadāmi theravādañca pajānāmi passāmīti paṭijānāmi ahañceva aññe ca . tassa mayhaṃ bhikkhave etadahosi na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi . addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsīti . atha khvāhaṃ bhikkhave yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ kittāvatā no āvuso rāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. Evaṃ vutte bhikkhave uddako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi . tassa mayhaṃ bhikkhave etadahosi na kho rāmasseva ahosi saddhā mayhaṃpatthi saddhā na kho rāmasseva ahosi viriyaṃ .pe. Sati ... Samādhi ... paññā mayhaṃpatthi paññā yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyanti. {318.1} So kho ahaṃ bhikkhave nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ . atha khvāhaṃ bhikkhave yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ ettāvatā no āvuso rāma 1- imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . ettāvatā kho ahaṃ 2- āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemīti 3-. Ahampi kho āvuso ettāvatā @Footnote: 1 Ma. Yu. rāmo 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. pavedesīti.

--------------------------------------------------------------------------------------------- page322.

Imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti . Lābhā no āvuso suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedeti taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi 1- yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi 2- taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi iti 3- yaṃ dhammaṃ rāmo aññāsi 4- tvaṃ dhammaṃ jānāsi yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ rāmo aññāsi 5- iti yādiso rāmo ahosi tādiso tvaṃ yādiso tvaṃ tādiso rāmo ahosi ehidāni āvuso tuvaṃ [6]- gaṇaṃ pariharāti. {318.2} Iti kho bhikkhave uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhikkhave etadahosi nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yāvadeva nevasaññānāsaññāyatanūpapattiyāti . so kho ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 316-322. https://84000.org/tipitaka/read/roman_item.php?book=12&item=316&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=316&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=316&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=316&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=316              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]