ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [317]  So  kho  ahaṃ  bhikkhave  aparena  samayena daharova samāno
Susukāḷakeso    bhadrena    yobbanena   samannāgato   paṭhamena   vayasā
akāmakānaṃ   mātāpitūnaṃ   assumukhānaṃ  rodantānaṃ  kesamassuṃ  ohāretvā
kāsāyāni    vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajiṃ
so    evaṃ   pabbajito   samāno   kiṃkusalagavesī   anuttaraṃ   santivarapadaṃ
pariyesamāno   yena   āḷāro   kālāmo   tenupasaṅkamiṃ  upasaṅkamitvā
āḷāraṃ   kālāmaṃ   etadavocaṃ   icchāmahaṃ   āvuso   kālāma   imasmiṃ
dhammavinaye brahmacariyaṃ caritunti.
     {317.1}  Evaṃ  vutte  bhikkhave  āḷāro kālāmo maṃ etadavoca
viharatāyasmā  tādiso  ayaṃ  dhammo  yattha  viññū  puriso  nacirasseva  sakaṃ
ācariyakaṃ   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyyāti  .  so
kho  ahaṃ  bhikkhave  nacirasseva  khippameva  taṃ  dhammaṃ  pariyāpuṇiṃ so kho ahaṃ
bhikkhave      tāvatakeneva      oṭṭhapahatamattena     lapitalāpanamattena
ñāṇavādañca   vadāmi   theravādañca   jānāmi   passāmīti  ca  paṭijānāmi
ahañceva  aññe  ca  .  tassa  mayhaṃ  bhikkhave etadahosi na kho āḷāro
kālāmo   imaṃ   dhammaṃ  kevalaṃ  saddhāmattakena  sayaṃ  abhiññā  sacchikatvā
upasampajja  viharāmīti  pavedeti  addhā  āḷāro kālāmo imaṃ dhammaṃ jānaṃ
passaṃ viharatīti.
     {317.2}   Atha   khvāhaṃ   bhikkhave   yena   āḷāro  kālāmo
tenupasaṅkamiṃ      upasaṅkamitvā     āḷāraṃ     kālāmaṃ     etadavocaṃ
kittāvatā   no  āvuso  kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja   pavedesīti  .   evaṃ  vutte  bhikkhave  āḷāro  kālāmo
Ākiñcaññāyatanaṃ   pavedesi   .   tassa   mayhaṃ  bhikkhave  etadahosi  na
kho   āḷārasseva  kālāmassa  atthi  saddhā  mayhaṃpatthi  saddhā  na  kho
āḷārasseva   kālāmassa   atthi   viriyaṃ   mayhaṃpatthi   viriyaṃ   na   kho
āḷārasseva    kālāmassa    atthi   sati   mayhaṃpatthi   sati   na   kho
āḷārasseva   kālāmassa   atthi   samādhi   mayhaṃpatthi   samādhi  na  kho
āḷārasseva   kālāmassa   atthi   paññā   mayhaṃpatthi  paññā  yannūnāhaṃ
yaṃ   dhammaṃ   āḷāro   kālāmo   sayaṃ  abhiññā  sacchikatvā  upasampajja
viharāmīti   pavedeti   .   tassa  dhammassa  sacchikiriyāya  padaheyyanti .
So   kho   ahaṃ  bhikkhave  nacirasseva  khippameva  taṃ  dhammaṃ  sayaṃ  abhiññā
sacchikatvā upasampajja vihāsiṃ.
     {317.3}  Atha  khvāhaṃ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṃ
upasaṅkamitvā   āḷāraṃ   kālāmaṃ  etadavocaṃ  ettāvatā  kho  āvuso
kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedesīti .
Ettāvatā   kho   ahaṃ   āvuso  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikitvā
upasampajja   pavedemīti   .  ahampi  kho  āvuso  kālāma  ettāvatā
imaṃ   dhammaṃ   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharāmīti  .  lābhā
no  āvuso  suladdhaṃ  no  āvuso  ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma  iti  yāhaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja pavedemi
taṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharasi  yaṃ tvaṃ dhammaṃ
sayaṃ    abhiññā   sacchikatvā   upasampajja   viharasi   tamahaṃ   dhammaṃ   sayaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Abhiññā    sacchikatvā    upasampajja    pavedemi    iti   yāhaṃ   dhammaṃ
jānāmi   taṃ   tvaṃ  dhammaṃ  jānāsi  yaṃ  tvaṃ  dhammaṃ  jānāsi  tamahaṃ  dhammaṃ
jānāmi   iti   yādiso   ahaṃ   tādiso   tvaṃ   yādiso  tvaṃ  tādiso
ahaṃ   ehidāni   āvuso   ubho   vasantā   imaṃ  gaṇaṃ  pariharāmāti .
Iti  kho  bhikkhave  āḷāro  kālāmo  ācariyo  me samāno antevāsiṃ
maṃ  samānaṃ  attanā  samasamaṃ  ṭhapeti  uḷārāya  ca  maṃ  pūjāya  pūjesi .
Tassa    mayhaṃ    bhikkhave   etadahosi   nāyaṃ   dhammo   nibbidāya   na
virāgāya   na   nirodhāya   na   upasamāya  na  abhiññāya  na  sambodhāya
na    nibbānāya    saṃvattati   yāvadeva   ākiñcaññāyatanūpapattiyāti  .
So   kho   ahaṃ   bhikkhave   taṃ   dhammaṃ   analaṅkaritvā   tamhā  dhammā
nibbijja apakkamiṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 317-320. https://84000.org/tipitaka/read/roman_item.php?book=12&item=317&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=317&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=317&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=317&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=317              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]