ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                      Mahāgopālasuttaṃ
     [383]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [384]    Bhagavā    etadavoca   ekādasahi   bhikkhave   aṅgehi
samannāgato    gopālako    abhabbo    gogaṇaṃ    pariharituṃ    phātikātuṃ
katamehi   ekādasahi   idha   bhikkhave   gopālako   na   rūpaññū   hoti
na   lakkhaṇakusalo   hoti   na   āsāṭikaṃ   sāṭetā   hoti   na   vaṇaṃ
paṭicchādetā   hoti   na   dhūmaṃ   kattā   hoti   na   titthaṃ   jānāti
na    pītaṃ    jānāti    na   vīthiṃ   jānāti   na   gocarakusalo   hoti
anavasesadohī   ca  hoti  ye  te  usabhā  gopitaro  goparināyakā  te
na   atirekapūjāya   pūjetā   hoti   imehi   kho  bhikkhave  ekādasahi
aṅgehi   samannāgato   gopālako   abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ
evameva  kho  bhikkhave  ekādasahi  dhammehi  samannāgato  bhikkhu  abhabbo
imasmiṃ    dhammavinaye    vuḍḍhiṃ    virūḷhiṃ   vepullaṃ   āpajjituṃ   katamehi
ekādasahi   idha   bhikkhave   bhikkhu   na   rūpaññū  hoti  na  lakkhaṇakusalo
hoti   na   āsāṭikaṃ   sāṭetā   hoti   na  vaṇaṃ  paṭicchādetā  hoti
na   dhūmaṃ   kattā  hoti  na  titthaṃ  jānāti   na  pītaṃ  jānāti  na  vīthiṃ
jānāti    na    gocarakusalo   hoti   anavasesadohī   ca   hoti   ye
Te   bhikkhū   therā   rattaññū   cirapabbajitā  saṅghapitaro  saṅghaparināyakā
te na atirekapūjāya pūjetā hoti.
     [385]  Kathañca  bhikkhave  bhikkhu  na  rūpaññū  hoti  .  idha bhikkhave
bhikkhu    yaṅkiñci   rūpaṃ   sabbaṃ   rūpaṃ   cattāri   mahābhūtāni   catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na rūpaññū hoti.
     {385.1}  Kathañca  bhikkhave  bhikkhu  na  lakkhaṇakusalo  hoti  .  idha
bhikkhave   bhikkhu   kammalakkhaṇo   bālo   kammalakkhaṇo  paṇḍitoti  yathābhūtaṃ
nappajānāti evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
     {385.2}  Kathañca  bhikkhave  bhikkhu  na  āsāṭikaṃ  sāṭetā hoti.
Idha  bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  adhivāseti na pajahati na vinodeti
na   byantīkaroti   na   anabhāvaṅgameti   uppannaṃ  byāpādavitakkaṃ  .pe.
Uppannaṃ   vihiṃsāvitakkaṃ   .pe.  uppannuppanne  pāpake  akusale  dhamme
adhivāseti  na  pajahati  na  vinodeti  na  byantīkaroti  na  anabhāvaṅgameti
evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
     {385.3}  Kathañca  bhikkhave  bhikkhu  na vaṇaṃ paṭicchādetā hoti. Idha
bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  nimittaggāhī  hoti  anubyañjanaggāhī
yatvādhikaraṇamenaṃ   cakkhundriyaṃ  asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā
akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati  na
Rakkhati   cakkhundriyaṃ   cakkhundriye   na   saṃvaraṃ  āpajjati  sotena  saddaṃ
sutvā  ...  ghānena  gandhaṃ   ghāyitvā  ... Jivhāya rasaṃ sāyitvā ...
Kāyena   phoṭṭhabbaṃ   phusitvā  ...  manasā  dhammaṃ  viññāya  nimittaggāhī
hoti   anubyañjanaggāhī   yatvādhikaraṇamenaṃ   manindriyaṃ   asaṃvutaṃ   viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   na   paṭipajjati   na   rakkhati   manindriyaṃ  manindriye  na  saṃvaraṃ
āpajjati evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
     {385.4} Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti. Idha bhikkhave bhikkhu
yathāsutaṃ   yathāpariyattaṃ   dhammaṃ   na   vitthārena  paresaṃ  desetā  hoti
evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
     {385.5}  Kathañca bhikkhave bhikkhu na titthaṃ jānāti. Idha bhikkhave bhikkhu
ye  te  bhikkhū  bahussutā  āgatāgamā  dhammadharā  vinayadharā  mātikādharā
te  kālena  kālaṃ  upasaṅkamitvā  na  paripucchati  na  paripañhati idaṃ bhante
kathaṃ   imassa   ko   atthoti   tassa   te   āyasmanto   avivaṭañceva
na   vivaranti   anuttānīkatañca   na   uttānīkaronti   anekavihitesu   ca
kaṅkhaṭṭhāniyesu   dhammesu   kaṅkhaṃ   na  paṭivinodenti  evaṃ  kho  bhikkhave
bhikkhu na titthaṃ jānāti.
     {385.6}  Kathañca  bhikkhave  bhikkhu  na  pītaṃ  jānāti. Idha bhikkhave
bhikkhu   tathāgatappavedite   dhammavinaye   desiyamāne  na  labhati  dhammavedaṃ
na  labhati  atthavedaṃ  na  labhati  dhammūpasañhitaṃ  pāmujjaṃ  evaṃ  kho  bhikkhave
bhikkhu na pītaṃ jānāti.
     {385.7}  Kathañca bhikkhave bhikkhu  na vīthiṃ jānāti. Idha bhikkhave bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave  bhikkhu
na vīthiṃ jānāti.
     {385.8}  Kathañca bhikkhave bhikkhu na gocarakusalo hoti. Idha bhikkhave
bhikkhu   cattāro  satipaṭṭhāne  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na gocarakusalo hoti.
     {385.9}   Kathañca   bhikkhave   bhikkhu  anavasesadohī  ca  hoti .
Idha    bhikkhave    bhikkhu    saddhā    gahapatikā    abhihaṭṭhuṃ   pavārenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi       tattha      bhikkhu
mattaṃ  na  jānāti  paṭiggahaṇāya  evaṃ  kho  bhikkhave  bhikkhu  anavasesadohī
hoti.
     {385.10}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū
cirapabbajitā   saṅghapitaro  saṅghaparināyakā  te  na  atirekapūjāya  pūjetā
hoti  .  idha  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū cirapabbajitā
saṅghapitaro  saṅghaparināyakā  tesu  na  mettaṃ  kāyakammaṃ  paccupaṭṭhapeti 1-
āvī   ceva  raho  ca  na  mettaṃ  vacīkammaṃ  ...  na  mettaṃ  manokammaṃ
paccupaṭṭhapeti   āvī   ceva   raho  ca  evaṃ  kho  bhikkhave  bhikkhu  ye
te   bhikkhū   therā   rattaññū   cirapabbajitā  saṅghapitaro  saṅghaparināyakā
te   na  atirekapūjāya  pūjetā  hoti  imehi  kho  bhikkhave  ekādasahi
dhammehi    samannāgato    bhikkhu   abhabbo   imasmiṃ   dhammavinaye   vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjituṃ.
     [386]   Ekādasahi   bhikkhave   aṅgehi  samannāgato  gopālako
bhabbo    gogaṇaṃ    pariharituṃ    phātikātuṃ    katamehi   ekādasahi   idha
@Footnote: 1 Ma. paccupaṭṭhāpeti. evaṃ sabbattha īdisameva.
Bhikkhave    gopālako   rūpaññū   hoti   lakkhaṇakusalo   hoti   āsāṭikaṃ
sāṭetā   hoti   vaṇaṃ   paṭicchādetā   hoti  dhūmaṃ  kattā  hoti  titthaṃ
jānāti   pītaṃ   jānāti  vīthiṃ  jānāti  gocarakusalo  hoti  sāvasesadohī
ca   hoti  ye  te  usabhā  gopitaro  goparināyakā  te  atirekapūjāya
pūjetā   hoti   imehi  kho  bhikkhave  ekādasahi  aṅgehi  samannāgato
gopālako    bhabbo    gogaṇaṃ    pariharituṃ   phātikātuṃ   evameva   kho
bhikkhave    ekādasahi   dhammehi   samannāgato   bhikkhu   bhabbo   imasmiṃ
dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjituṃ   katamehi   ekādasahi
idha   bhikkhave   bhikkhu   rūpaññū   hoti   lakkhaṇakusalo   hoti   āsāṭikaṃ
sāṭetā    hoti    vaṇaṃ   paṭicchādetā   hoti   dhūmaṃ   kattā   hoti
titthaṃ   jānāti   pītaṃ   jānāti   vīthiṃ   jānāti    gocarakusalo   hoti
sāvasesadohī   ca   hoti  ye  te  bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti.
     [387]   Kathañca   bhikkhave  bhikkhu  rūpaññū  hoti  .  idha  bhikkhave
bhikkhu    yaṅkiñci   rūpaṃ   sabbaṃ   rūpaṃ   cattāri   mahābhūtāni   catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   pajānāti   evaṃ   kho  bhikkhave
bhikkhu rūpaññū hoti.
     {387.1}   Kathañca   bhikkhave   bhikkhu  lakkhaṇakusalo  hoti  .  idha
bhikkhave     bhikkhu    kammalakkhaṇo    bālo    kammalakkhaṇo    paṇḍitoti
yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.
     {387.2}   Kathañca  bhikkhave  bhikkhu  āsāṭikaṃ  sāṭetā  hoti .
Idha   bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  nādhivāseti  pajahati  vinodeti
byantīkaroti   anabhāvaṅgameti   uppannaṃ   byāpādavitakkaṃ   ...  uppannaṃ
vihiṃsāvitakkaṃ  ...  uppannuppanne  pāpake  akusale  dhamme  nādhivāseti
pajahati  vinodeti  byantīkaroti  anabhāvaṅgameti  evaṃ  kho  bhikkhave  bhikkhu
āsāṭikaṃ sāṭetā hoti.
     {387.3}   Kathañca   bhikkhave  bhikkhu  vaṇaṃ  paṭicchādetā  hoti .
Idha   bhikkhave   bhikkhu   cakkhunā   rūpaṃ   disvā   na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye  saṃvaraṃ  āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ  āpajjati  evaṃ  kho  bhikkhave  bhikkhu  vaṇaṃ  paṭicchādetā  hoti .
Kathañca  bhikkhave  bhikkhu  dhūmaṃ  kattā  hoti  .  idha  bhikkhave bhikkhu yathāsutaṃ
yathāpariyattaṃ  dhammaṃ  vitthārena  paresaṃ  desetā  hoti  evaṃ kho bhikkhave
bhikkhu dhūmaṃ kattā hoti.
     {387.4}   Kathañca   bhikkhave   bhikkhu   titthaṃ   jānāti   .  idha
bhikkhave    bhikkhu   ye   te   bhikkhū   therā   bahussutā   āgatāgamā
dhammadharā       vinayadharā       mātikādharā       te       kālena
Kālaṃ   upasaṅkamitvā   paripucchati   paripañhati   idaṃ   bhante  kathaṃ  imassa
ko  atthoti  tassa  te  āyasmanto  avivaṭañceva vivaranti anuttānīkatañca
uttānīkaronti     anekavihitesu     ca     kaṅkhaṭṭhāniyesu     dhammesu
kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.
     {387.5}  Kathañca  bhikkhave  bhikkhu  pītaṃ  jānāti  .  idha  bhikkhave
bhikkhu    tathāgatappavedite   dhammavinaye   desiyamāne   labhati   atthavedaṃ
labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ   evaṃ   kho  bhikkhave
bhikkhu pītaṃ jānāti.
     {387.6}  Kathañca  bhikkhave  bhikkhu  vīthiṃ  jānāti  .  idha  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave
bhikkhu vīthiṃ jānāti.
     {387.7}  Kathañca  bhikkhave  bhikkhu  gocarakusalo hoti. Idha bhikkhave
bhikkhu   cattāro   satipaṭṭhāne   yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave
bhikkhu gocarakusalo hoti.
     {387.8}   Kathañca   bhikkhave   bhikkhu  sāvasesadohī  ca  hoti .
Idha    bhikkhave    bhikkhu    saddhā    gahapatikā    abhihaṭṭhuṃ   pavārenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi tatra
bhikkhu    mattaṃ    jānāti   paṭiggahaṇāya   evaṃ   kho   bhikkhave   bhikkhu
sāvasesadohī hoti.
     {387.9}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū  therā rattaññū
cirapabbajitā   saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā
hoti  .  idha  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū cirapabbajitā
saṅghapitaro    saṅghaparināyakā   tesu   mettaṃ   kāyakammaṃ   paccupaṭṭhapeti
āvī   ceva   raho   ca   mettaṃ   vacīkammaṃ  paccupaṭṭhapeti  āvī  ceva
Raho   ca  mettaṃ  manokammaṃ  paccupaṭṭhapeti  āvī  ceva  raho  ca  evaṃ
kho   bhikkhave   bhikkhu   ye   te   bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā  hoti  imehi
kho   bhikkhave   ekādasahi   dhammehi  samannāgato  bhikkhu  bhabbo  imasmiṃ
dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Mahāgopālasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       ---------
                      Cūḷagopālasuttaṃ
     [388]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā vajjīsu viharati ukkavelāyaṃ
gaṅgāya  nadiyā  tīre  .  tatra  kho  bhagavā bhikkhū āmantesi bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [389]  Bhagavā  etadavoca  bhūtapubbaṃ  bhikkhave  māgadhako gopālako
duppaññajātiko   vassānaṃ   pacchime   māse  sāradasamaye  asamavekkhitvā
gaṅgāya  nadiyā  orimatīraṃ  asamavekkhitvā  pārimatīraṃ  atittheneva  gāvo
patāresi  uttarantīraṃ  videhānaṃ  1-  .  atha  kho  bhikkhave gāvo majjhe
gaṅgāya   nadiyā   sote   āmaṇḍalikaṃ   karitvā   tattheva   anayabyasanaṃ
āpajjiṃsu  taṃ  kissa  hetu  tathā  hi  so  bhikkhave  māgadhako  gopālako
duppaññajātiko   vassānaṃ   pacchime   māse  sāradasamaye  asamavekkhitvā
gaṅgāya    nadiyā   orimatīraṃ   asamavekkhitvā   pārimatīraṃ   atittheneva
gāvo  patāresi  uttarantīraṃ  videhānaṃ  evameva kho bhikkhave yekeci 2-
samaṇā   vā   brāhmaṇā   vā   akusalā   imassa   lokassa   akusalā
parassa    lokassa    akusalā   māradheyyassa   akusalā   amāradheyyassa
akusalā   maccudheyyassa   akusalā   amaccudheyyassa   tesaṃ  ye  sotabbaṃ
saddahātabbaṃ    maññissanti    tesaṃ    taṃ   bhavissati   dīgharattaṃ   ahitāya
dukkhāya.
     [390]   Bhūtapubbaṃ   bhikkhave  māgadhako  gopālako  sappaññajātiko
@Footnote: 1 Po. Ma. suvidehānaṃ. ito paraṃ īdisameva. 2 Ma. ye hi keci.
Vassānaṃ   pacchime   māse   sāradasamaye  samavekkhitvā  gaṅgāya  nadiyā
orimatīraṃ    samavekkhitvā    pārimatīraṃ   tittheneva   gāvo   patāresi
uttarantīraṃ  videhānaṃ  .  so  paṭhamaṃ  patāresi  ye  te usabhā gopitaro
goparināyakā   te   tiriyaṃ   gaṅgāya   sotaṃ   chetvā  sotthinā  pāraṃ
agamaṃsu   .  athāpare  patāresi  balavagāve  dammagāve  te  1-  tiriyaṃ
gaṅgāya  sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu  .  athāpare  patāresi
vacchatare   vacchatariyo   tepi   tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā
pāraṃ agamaṃsu.
     {390.1}   Athāpare   patāresi  vacchake  kisabalike  tepi  tiriyaṃ
gaṅgāya   sotaṃ   chetvā  sotthinā  pāraṃ  agamaṃsu  .  bhūtapubbaṃ  bhikkhave
vacchako   taruṇako   tāvadeva   jātako   mātu   goravakena  vuyhamāno
sopi  tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā  pāraṃ  agamāsi  taṃ  kissa
hetu   paṇḍitattā   tathā   hi   so   bhikkhave   māgadhako   gopālako
sappaññajātiko   vassānaṃ   pacchime   māse   sāradasamaye  samavekkhitvā
gaṅgāya   nadiyā   orimatīraṃ  samavekkhitvā  pārimatīraṃ  tittheneva  gāvo
patāresi  uttarantīraṃ  videhānaṃ  evameva  kho bhikkhave yekeci 2- samaṇā
vā   brāhmaṇā   vā  kusalā  imassa  lokassa  kusalā  parassa  lokassa
kusalā   māradheyyassa   kusalā   amāradheyyassa   kusalā   maccudheyyassa
kusalā   amaccudheyyassa   tesaṃ   ye   sotabbaṃ  saddahātabbaṃ  maññissanti
tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.
@Footnote: 1 Ma. tepi. 2 Ma. ye hi keci.
     [391]  Seyyathāpi  bhikkhave  ye te usabhā gopitaro goparināyakā
tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā pāraṃ agamaṃsu evameva kho bhikkhave
ye  te  bhikkhū  arahanto  khīṇāsavā  vusitavanto  katakaraṇīyā  ohitabhārā
anuppattasadatthā         parikkhīṇabhavasaññojanā         sammadaññāvimuttā
tepi 1- tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gatā.
     {391.1}   Seyyathāpi  bhikkhave  ye  te  balavagāvo  dammagāvo
tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā pāraṃ agamaṃsu evameva kho bhikkhave
ye    te   bhikkhū   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātikā   tatthaparinibbāyino   anāvattidhammā   tasmā   lokā  tepi
tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.
     {391.2}  Seyyathāpi  bhikkhave  vacchatarā  vacchatariyo tiriyaṃ gaṅgāya
sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu evameva kho bhikkhave ye te bhikkhū
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ  tanuttā  sakadāgāmino
sakideva  imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karissanti  tepi tiriyaṃ mārassa
sotaṃ chetvā sotthinā pāraṃ gamissanti.
     {391.3}  Seyyathāpi  bhikkhave vacchakā kisabalikā tiriyaṃ gaṅgāya sotaṃ
chetvā  sotthinā  pāraṃ  agamaṃsu  evameva kho bhikkhave ye te bhikkhū tiṇṇaṃ
saññojanānaṃ  parikkhayā  sotāpannā  avinipātadhammā niyatā sambodhiparāyanā
tepi   tiriyaṃ   mārassa  sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu  2- .
Seyyathāpi   so   bhikkhave   vacchako  taruṇako  tāvadeva  jātako  mātu
@Footnote: 1 Ma. pisaddo natthi. 2 Ma. gamissanti.
Goravakena    vuyhamāno   tiriyaṃ   gaṅgāya   sotaṃ   chetvā   sotthinā
pāraṃ   agamāsi  evameva  kho  bhikkhave  ye  te  bhikkhū  dhammānusārino
saddhānusārino    tepi    tiriyaṃ   mārassa   sotaṃ   chetvā   sotthinā
pāraṃ gamissanti.
     {391.4}  Ahaṃ  kho  pana  bhikkhave  kusalo  imassa  lokassa kusalo
parassa   lokassa   kusalo   māradheyyassa  kusalo  amāradheyyassa  kusalo
maccudheyyassa   kusalo   amaccudheyyassa   .   tassa  mayhaṃ  bhikkhave  ye
sotabbaṃ    saddahātabbaṃ    maññissanti    tesaṃ   taṃ   bhavissati   dīgharattaṃ
hitāya sukhāyāti.
     Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ  etadavoca
satthā
         ayaṃ loko paraloko          jānatā suppakāsito
         yañca mārena sampattaṃ      appattaṃ yañca maccunā
         sabbaṃ lokaṃ abhiññāya      sambuddhena pajānatā
         vivaṭaṃ amatadvāraṃ               khemaṃ nibbānapattiyā
         channaṃ pāpimato sotaṃ       viddhastaṃ vinaḷīkataṃ
         pāmujjabahulā 1- hotha   khemaṃ patthetha bhikkhavoti.
                Cūḷagopālasuttaṃ niṭṭhitaṃ catutthaṃ.
                     ------------
@Footnote: 1 Po. Ma. pāmojja...
                       Cūḷasaccakasuttaṃ
     [392]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena  saccako
niganthaputto     vesāliyaṃ     paṭivasati    bhassappavādiko    paṇḍitavādo
sādhusammato   bahujanassa   .  so  vesāliyaṃ  parisati  evaṃ  vācaṃ  bhāsati
nāhaṃ   taṃ   passāmi   samaṇaṃ   vā  brāhmaṇaṃ  vā  saṅghiṃ  gaṇiṃ  gaṇācariyaṃ
apica    arahantaṃ    sammāsambuddhaṃ   paṭijānamānaṃ   yo   mayā   vādena
vādaṃ   samāraddho   na  saṅkampeyya  na  sampakampeyya  na  sampavedheyya
yassa   na   kacchehi   sedā   muñceyyuṃ  thūṇañcepāhaṃ  acetanaṃ  vādena
vādaṃ   samārabheyyaṃ  sāpi  mayā  vādena  vādaṃ  samāraddhā  saṅkampeyya
sampakampeyya sampavedheyya ko pana vādo manussabhūtassāti.
     [393]   Atha   kho   āyasmā  assaji  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya  vesāliyaṃ  1-  piṇḍāya  pāvisi  .  addasā kho saccako
niganthaputto    vesāliyaṃ    jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno
āyasmantaṃ   assajiṃ   dūratova   gacchantaṃ   disvāna   yenāyasmā  assaji
tenupasaṅkami    upasaṅkamitvā    āyasmatā   assajinā   saddhiṃ   sammodi
sammodanīyaṃ    kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ    ṭhito    kho   saccako   niganthaputto   āyasmantaṃ   assajiṃ
etadavoca   kathaṃ   pana   bho   assaji  samaṇo  gotamo  sāvake  vineti
@Footnote: 1 Ma. vesāliṃ.
Kathaṃbhāgā   ca   pana   samaṇassa   gotamassa   sāvakesu  anusāsanī  bahulā
pavattatīti  .  evaṃ  kho  aggivessana  bhagavā  sāvake  vineti evaṃbhāgā
ca   pana   bhagavato   sāvakesu  anusāsanī  bahulā  pavattati  rūpaṃ  bhikkhave
aniccaṃ   vedanā   aniccā  saññā  aniccā  saṅkhārā  aniccā  viññāṇaṃ
aniccaṃ   rūpaṃ   bhikkhave   anattā   vedanā   anattā   saññā  anattā
saṅkhārā   anattā   viññāṇaṃ   anattā  sabbe  saṅkhārā  anattā  1-
sabbe   dhammā   anattāti   evaṃ   kho   aggivessana  bhagavā  sāvake
vineti   evaṃbhāgā   ca   pana   bhagavato   sāvakesu   anusāsanī  bahulā
pavattatīti   .   dussutaṃ   vata  bho  assaji  assumha  ye  mayaṃ  evaṃvādiṃ
samaṇaṃ    gotamaṃ   assumha   appevanāma   mayaṃ   kadāci   karahaci   tena
bhotā   gotamena   saddhiṃ  samāgamaṃ  2-  gaccheyyāma  appevanāma  siyā
kocideva    kathāsallāpo    appevanāma   tasmā   pāpakā   diṭṭhigatā
viveceyyāmāti.
     [394]   Tena   kho   pana   samayena   pañcamattāni  licchavisatāni
santhāgāre  3-  sannipatitāni  honti  kenacideva  karaṇīyena  .  atha kho
saccako   niganthaputto   yena   te   licchavī  tenupasaṅkami  upasaṅkamitvā
te    licchavī   etadavoca   abhikkamantu   bhonto   licchavī   abhikkamantu
bhonto   licchavī   ajja   me   samaṇena  gotamena  saddhiṃ  kathāsallāpo
bhavissati   sace   me   samaṇo   gotamo   tathā  patiṭṭhahissati  yathā  ca
me    ñātaññatarena   sāvakena   assajinā   nāma   bhikkhunā   patiṭṭhitaṃ
@Footnote: 1 Po. Ma. sabbattha aniccāti dissati. 2 Ma. samāgaccheyyāma. 3 Ma. sandhāgāre.
Seyyathāpi   nāma   balavā  puriso  dīghalomikaṃ  eḷakaṃ  lomesu  gahetvā
ākaḍḍheyya    parikaḍḍheyya    evamevāhaṃ    samaṇaṃ    gotamaṃ   vādena
vādaṃ    ākaḍḍhissāmi    parikaḍḍhissāmi    samparikaḍḍhissāmi    seyyathāpi
nāma    balavā   soṇḍikākammakāro   mahantaṃ   soṇḍikākilañjaṃ   gambhīre
udakarahade   pakkhipitvā   kaṇṇe   gahetvā   ākaḍḍheyya   parikaḍḍheyya
samparikaḍḍheyya   evamevāhaṃ  samaṇaṃ  gotamaṃ  vādena  vādaṃ  ākaḍḍhissāmi
parikaḍḍhissāmi    samparikaḍḍhissāmi    seyyathāpi   nāma   balavā   puriso
soṇḍikādhutto    thālaṃ    kaṇṇe    gahetvā   odhuneyya   niddhuneyya
nippoṭheyya  1-  evamevāhaṃ  samaṇaṃ  gotamaṃ  vādena  vādaṃ  odhunissāmi
niddhunissāmi   nippoṭhissāmi  2-  seyyathāpi  nāma  kuñjaro  saṭṭhihāyano
gambhīraṃ   pokkharaṇiṃ   ogāhetvā   sāṇadhovikaṃ   nāma   kīḷitajātaṃ  kīḷati
evamevāhaṃ   samaṇaṃ   gotamaṃ   sāṇadhovikaṃ   maññe   kīḷitajātaṃ  kīḷissāmi
abhikkamantu    bhonto    licchavī   abhikkamantu   bhonto   licchavī   ajja
me samaṇena gotamena saddhiṃ kathāsallāpo bhavissatīti.
     {394.1}    Tatthekacce    licchavī    evamāhaṃsu    kiṃ   samaṇo
gotamo    saccakassa   niganthaputtassa   vādaṃ   āropessati   atha   kho
saccako   niganthaputto   samaṇassa   gotamassa   vādaṃ   āropessatīti .
Ekacce   licchavī   evamāhaṃsu  kiṃ  so  bhavamāno  saccako  niganthaputto
yo    bhagavato   vādaṃ   āropessati   atha   kho   bhagavā   saccakassa
niganthaputtassa      vādaṃ      āropessatīti      .     atha     kho
@Footnote: 1 Po. Ma. nipphoṭeyya. Yu. nicchādeyya. 2 Po. nipphoṭissāmi.
@Ma. nipphoṭessāmi. Yu. nicchādessāmīti dissati.
Saccako      niganthaputto     pañcamattehi     licchavisatehi     parivuto
yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami.
     [395]   Tena   kho  pana  samayena  sambahulā  bhikkhū  abbhokāse
caṅkamanti   .   atha   kho   saccako   niganthaputto   yena   te  bhikkhū
tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca   kahannukho   bho
etarahi   so   bhavaṃ   gotamo  viharati  dassanakāmā  hi  mayaṃ  taṃ  bhavantaṃ
gotamanti   .   esa   aggivessana   bhagavā   mahāvanaṃ  ajjhogāhetvā
aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisinnoti   .   atha  kho  saccako
niganthaputto   mahatiyā   licchaviparisāya   saddhiṃ   mahāvanaṃ  ajjhogāhetvā
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  tepi
kho   licchavī   appekacce  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu .
Appekacce   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ    nisīdiṃsu   .   appekacce   yena   bhagavā
tenañjalimpaṇāmetvā    ekamantaṃ   nisīdiṃsu   .   appekacce   bhagavato
santike   nāmagottaṃ   sāvetvā   ekamantaṃ   nisīdiṃsu   .  appekacce
tuṇhībhūtā ekamantaṃ nisīdiṃsu.
     [396]   Ekamantaṃ   nisinno  kho  saccako  niganthaputto  bhagavantaṃ
etadavoca   puccheyyāhaṃ   bhavantaṃ   gotamaṃ   kiñcideva  desaṃ  sace  me
bhavaṃ   gotamo   okāsaṃ   karoti   pañhassa  veyyākaraṇāyāti  .  puccha
Aggivessana   yadākaṅkhasīti   .  kathaṃ  pana  bhavaṃ  gotamo  sāvake  vineti
kathaṃbhāgā   ca   pana   bhoto   gotamassa   sāvakesu   anusāsanī  bahulā
pavattatīti   .  evaṃ  kho  ahaṃ  aggivessana  sāvake  vinemi  evaṃbhāgā
ca   pana   me   sāvakesu   anusāsanī   bahulā   pavattati  rūpaṃ  bhikkhave
aniccaṃ   vedanā   aniccā  saññā  aniccā  saṅkhārā  aniccā  viññāṇaṃ
aniccaṃ   rūpaṃ   bhikkhave   anattā   vedanā   anattā   saññā  anattā
saṅkhārā    anattā   viññāṇaṃ   anattā   sabbe   saṅkhārā   anattā
sabbe   dhammā  anattāti  evaṃ  kho  ahaṃ  aggivessana  sāvake  vinemi
evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti.
     {396.1}   Upamā   maṃ   bho  gotama  paṭibhātīti  .  paṭibhātu  taṃ
aggivessanāti   bhagavā   avoca  .  seyyathāpi  bho  gotama  yekecime
vījagāmabhūtagāmā    vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjanti   sabbe   te
paṭhaviṃ   nissāya   paṭhaviyaṃ   patiṭṭhāya   evamete  vījagāmabhūtagāmā  vuḍḍhiṃ
virūḷhiṃ  vepullaṃ  āpajjanti  seyyathāpi  vā  pana  bho  gotama yekecime
balakaraṇīyā   kammantā   karīyanti   sabbe   te   paṭhaviṃ  nissāya  paṭhaviyaṃ
patiṭṭhāya   evamete   balakaraṇīyā   kammantā   karīyanti  evameva  kho
bho  gotama  rūpattāyaṃ  purisapuggalo  rūpe  patiṭṭhāya  puññaṃ vā apuññaṃ vā
pasavati   vedanattāyaṃ   purisapuggalo   vedanāya   patiṭṭhāya   puññaṃ   vā
apuññaṃ    vā   pasavati   saññattāyaṃ   purisapuggalo   saññāya   patiṭṭhāya
puññaṃ    vā    apuññaṃ    vā    pasavati    saṅkhārattāyaṃ   purisapuggalo
Saṅkhāresu   patiṭṭhāya   puññaṃ   vā   apuññaṃ  vā  pasavati  viññāṇattāyaṃ
purisapuggalo    viññāṇe    patiṭṭhāya    puññaṃ    vā    apuññaṃ    vā
pasavatīti   .  nanu  taṃ  1-  aggivessana  evaṃ  vadesi  rūpaṃ  me  attā
vedanā   me   attā   saññā   me   attā   saṅkhārā  me  attā
viññāṇaṃ   me   attāti   .   ahaṃ  hi  bho  gotama  evaṃ  vadāmi  rūpaṃ
me   attā   vedanā  me  attā  saññā  me  attā  saṅkhārā  me
attā   viññāṇaṃ   me   attāti   ayañca   mahatī   janatāti  .  kiṃ  hi
te   aggivessana   mahatī   janatā   karissati   iṅgha   tvaṃ  aggivessana
sakaṃyeva   vādaṃ   nibbedhehīti   .   ahaṃ  hi  bho  gotama  evaṃ  vadāmi
rūpaṃ   me   attā  vedanā  me  attā  saññā  me  attā  saṅkhārā
me attā viññāṇaṃ me attāti.



             The Pali Tipitaka in Roman Character Volume 12 page 410-427. https://84000.org/tipitaka/read/roman_item.php?book=12&item=383&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=383&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=383&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=383&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=383              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]