ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [434]   Idha   devānaminda   bhikkhuno  sutaṃ  hoti  sabbe  dhammā
nālaṃ   abhinivesāyāti   evañce   taṃ  devānaminda  bhikkhuno  sutaṃ  hoti
sabbe   dhammā   nālaṃ   abhinivesāyāti   so   sabbaṃ  dhammaṃ  abhijānāti
sabbaṃ    dhammaṃ    abhiññāya    sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ
pariññāya   yaṅkiñci   vedanaṃ   vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    so    tāsu   vedanāsu   aniccānupassī   viharati   virāgānupassī
viharati   nirodhānupassī   viharati   paṭinissaggānupassī   viharati   so  tāsu
vedanāsu     aniccānupassī     viharanto     virāgānupassī    viharanto
nirodhānupassī   viharanto   paṭinissaggānupassī  viharanto  na  kiñci  loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
Itthattāyāti    pajānāti    ettāvatā    kho    devānaminda   bhikkhu
saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho  accantayogakkhemī
accantabrahmacārī    accantapariyosāno   seṭṭho   devamanussānanti  .
Atha      kho      sakko      devānamindo      bhagavato     bhāsitaṃ
abhinanditvā    anumoditvā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
tatthevantaradhāyi.



             The Pali Tipitaka in Roman Character Volume 12 page 464-465. https://84000.org/tipitaka/read/roman_item.php?book=12&item=434&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=434&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=434&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=434&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=434              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]