ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [559]    Addasā    kho   āyasmā   mahāmoggallāno   māraṃ
pāpimantaṃ    paccaggaḷe   ṭhitaṃ   disvāna   māraṃ   pāpimantaṃ   etadavoca
etthāpi   kho   tāhaṃ   pāpima   passāmi   mā  tvaṃ  maññittho  na  maṃ
passatīti    eso   tvaṃ   pāpima   paccaggaḷe   ṭhito   .   bhūtapubbāhaṃ
pāpima   dūsī   nāma   māro   ahosiṃ   tassa   me  kāḷī  nāma  bhaginī
tassā   bhaginiyā   tvaṃ  putto  so  me  tvaṃ  bhāgineyyo  ahosīti .
Tena  kho  pana  [2]-  samayena  kakusandho  bhagavā  arahaṃ  sammāsambuddho
loke   uppanno   hoti   .   kakusandhassa   kho  pana  pāpima  bhagavato
@Footnote: 1 Ma. Yu. kho. 2 Ma. Yu. pāpima.

--------------------------------------------------------------------------------------------- page602.

Arahato sammāsambuddhassa vidhurasañjīvaṃ nāma mahāsāvakayugaṃ 1- ahosi aggaṃ bhaddayugaṃ . yāvatā kho pana pāpima kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā nāssudha 2- koci āyasmatā vidhurena samasamo hoti yadidaṃ dhammadesanāya . iminā kho etaṃ 3- pāpima pariyāyena āyasmato vidhurassa vidhuro vidhurotveva 4- samaññā udapādi . āyasmā pana pāpima sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva saññāvedayitanirodhaṃ samāpajjati . Bhūtapubbaṃ pāpima āyasmā sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. {559.1} Addasāsuṃ kho pāpima gopālakā pasupālakā kasakā pathāvino āyasmantaṃ sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ nisinnaṃ disvāna tesaṃ etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ samaṇo nisinnako 5- kālakato handa naṃ ḍahāmāti. Atha kho te pāpima gopālakā pasupālakā kasakā pathāvino tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu . atha kho pāpima āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ piṇḍāya pāvisi . addasāsuṃ kho te pāpima gopālakā pasupālakā kasakā pathāvino āyasmantaṃ sañjīvaṃ piṇḍāya carantaṃ disvāna @Footnote: 1 Ma. Yu. sāvakayugaṃ. 2 Ma. tesu na ca. 3 Ma. evaṃ. 4 Ma. vidhurassa @vidhuro teva. 5 Ma. Yu. nisinnakova.

--------------------------------------------------------------------------------------------- page603.

Nesaṃ etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ samaṇo nisinnako 1- kālakato svāyaṃ paṭisaññī 2- ṭhitoti. Iminā kho evaṃ pāpima pariyāyena āyasmato sañjīvassa sañjīvo sañjīvotveva samaññā udapādi.


             The Pali Tipitaka in Roman Character Volume 12 page 601-603. https://84000.org/tipitaka/read/roman_item.php?book=12&item=559&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=559&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=559&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=559&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=559              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]