ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                       Vatthūpamasuttaṃ
     [91]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [92]   Bhagavā   etadavoca  seyyathāpi  bhikkhave  vatthaṃ  saṅkiliṭṭhaṃ
malaggahitaṃ   tamenaṃ   rajako   yasmiṃ   yasmiṃ  raṅgajāte  upasaṃhareyya  yadi
nīlakāya    yadi    pītakāya    yadi    lohitakāya    yadi   mañjeṭṭhikāya
durattavaṇṇamevassa    aparisuddhavaṇṇamevassa    .   taṃ   kissa   hetu  .
Aparisuddhattā    bhikkhave   vatthassa   evameva   kho   bhikkhave   citte
saṅkiliṭṭhe   duggati   pāṭikaṅkhā  .  seyyathāpi  bhikkhave  vatthaṃ  parisuddhaṃ
pariyodātaṃ    tamenaṃ   rajako   yasmiṃ   yasmiṃ   raṅgajāte   upasaṃhareyya
yadi   nīlakāya   yadi   pītakāya   yadi   lohitakāya   yadi   mañjeṭṭhikāya
surattavaṇṇamevassa    parisuddhavaṇṇamevassa    .    taṃ   kissa   hetu  .
Parisuddhattā    bhikkhave    vatthassa   evameva   kho   bhikkhave   citte
asaṅkiliṭṭhe sugati pāṭikaṅkhā.
     [93]  Katame  ca  bhikkhave cittassa upakkilesā. Abhijjhāvisamalobho
cittassa    upakkileso    byāpādo    cittassa   upakkileso   kodho
cittassa    upakkileso    upanāho    cittassa    upakkileso   makkho
cittassa      upakkileso      paḷāso      cittassa      upakkileso
Issā    cittassa   upakkileso       macchariyaṃ   cittassa   upakkileso
māyā   cittassa   upakkileso       sāṭheyyaṃ   cittassa   upakkileso
thambho   cittassa   upakkileso       sārambho   cittassa   upakkileso
māno   cittassa   upakkileso       atimāno   cittassa   upakkileso
mado cittassa upakkileso pamādo cittassa upakkileso.
     [94]   Sa   kho  so  bhikkhave  bhikkhu  abhijjhāvisamalobho  cittassa
upakkilesoti    iti   viditvā   abhijjhāvisamalobhaṃ   cittassa   upakkilesaṃ
pajahati   .   byāpādo  cittassa  upakkilesoti  iti  viditvā  byāpādaṃ
cittassa   upakkilesaṃ   pajahati   .   kodho  cittassa  upakkilesoti  iti
viditvā   kodhaṃ   cittassa   upakkilesaṃ   pajahati   .  upanāho  cittassa
upakkilesoti iti viditvā upanāhaṃ cittassa upakkilesaṃ pajahati.
     {94.1}  Makkho  cittassa  upakkilesoti  iti viditvā makkhaṃ cittassa
upakkilesaṃ  pajahati  .  paḷāso  cittassa  upakkilesoti iti viditvā paḷāsaṃ
cittassa   upakkilesaṃ   pajahati   .   issā  cittassa  upakkilesoti  iti
viditvā   issaṃ   cittassa   upakkilesaṃ   pajahati   .   macchariyaṃ  cittassa
upakkilesoti   iti   viditvā   macchariyaṃ  cittassa  upakkilesaṃ  pajahati .
Māyā   cittassa  upakkilesoti  iti  viditvā  māyaṃ  cittassa  upakkilesaṃ
pajahati   .   sāṭheyyaṃ   cittassa  upakkilesoti  iti  viditvā  sāṭheyyaṃ
cittassa   upakkilesaṃ   pajahati   .   thambho  cittassa  upakkilesoti  iti
viditvā   thambhaṃ   cittassa   upakkilesaṃ   pajahati   .  sārambho  cittassa
Upakkilesoti   iti   viditvā   sārambhaṃ  cittassa  upakkilesaṃ  pajahati .
Māno   cittassa  upakkilesoti  iti  viditvā  mānaṃ  cittassa  upakkilesaṃ
pajahati   .   atimāno   cittassa   upakkilesoti  iti  viditvā  atimānaṃ
cittassa   upakkilesaṃ   pajahati   .   mado   cittassa  upakkilesoti  iti
viditvā   madaṃ   cittassa   upakkilesaṃ   pajahati   .   pamādo   cittassa
upakkilesoti iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati.
     [95]   Yato   kho  bhikkhave  bhikkhuno  abhijjhāvisamalobho  cittassa
upakkilesoti   iti   viditvā   abhijjhāvisamalobho   cittassa  upakkileso
pahīno   hoti   .   byāpādo   cittassa   upakkilesoti  iti  viditvā
byāpādo   cittassa   upakkileso   pahīno   hoti  .  kodho  cittassa
upakkilesoti   iti   viditvā   kodho   cittassa   upakkileso   pahīno
hoti   .   upanāho   cittassa   upakkilesoti  iti  viditvā  upanāho
cittassa upakkileso pahīno hoti.
     {95.1}  Makkho  cittassa  upakkilesoti iti viditvā makkho cittassa
upakkileso  pahīno  hoti  .  paḷāso  cittassa upakkilesoti iti viditvā
paḷāso  cittassa  upakkileso  pahīno hoti. Issā cittassa upakkilesoti
iti  viditvā  issā  cittassa  upakkileso pahīno hoti. Macchariyaṃ cittassa
upakkilesoti  iti  viditvā  macchariyaṃ  cittassa  upakkileso pahīno hoti.
Māyā  cittassa  upakkilesoti  iti  viditvā  māyā  cittassa upakkileso
pahīno         hoti         .         sāṭheyyaṃ         cittassa
Upakkilesoti   iti   viditvā   sāṭheyyaṃ   cittassa  upakkileso  pahīno
hoti   .  thambho  cittassa  upakkilesoti  iti  viditvā  thambho  cittassa
upakkileso    pahīno   hoti   .   sārambho   cittassa   upakkilesoti
iti   viditvā  sārambho  cittassa  upakkileso  pahīno  hoti  .  māno
cittassa   upakkilesoti   iti   viditvā   māno   cittassa  upakkileso
pahīno   hoti   .   atimāno   cittassa   upakkilesoti   iti  viditvā
atimāno   cittassa   upakkileso   pahīno   hoti   .   mado  cittassa
upakkilesoti    iti   viditvā   mado   cittassa   upakkileso   pahīno
hoti   .   pamādo   cittassa   upakkilesoti   iti   viditvā  pamādo
cittassa upakkileso pahīno hoti.
     {95.2}  So  buddhe  aveccappasādena  samannāgato  hoti  itipi
so   bhagavā   arahaṃ  sammāsambuddho  vijjācaraṇasampanno  sugato  lokavidū
anuttaro   purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavāti .
Dhamme   aveccappasādena   samannāgato   hoti   svākkhāto   bhagavatā
dhammo  sandiṭṭhiko  akāliko  ehipassiko  opanayiko  paccattaṃ veditabbo
viññūhīti   .   saṅghe   aveccappasādena  samannāgato  hoti  supaṭipanno
bhagavato      sāvakasaṅgho     ujupaṭipanno     bhagavato     sāvakasaṅgho
ñāyapaṭipanno     bhagavato     sāvakasaṅgho    sāmīcipaṭipanno    bhagavato
sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni   aṭṭha   parisapuggalā   esa
bhagavato  sāvakasaṅgho  āhuneyyo  pāhuneyyo  dakkhiṇeyyo añjalikaraṇīyo
Anuttaraṃ   puññakkhettaṃ   lokassāti   .  yatodhi  kho  1-  panassa  cattaṃ
hoti   vantaṃ  muttaṃ  pahīnaṃ  paṭinissaṭṭhaṃ  .  so  buddhe  aveccappasādena
samannāgatomhīti     labhati     atthavedaṃ     labhati    dhammavedaṃ    labhati
dhammūpasañhitaṃ   pāmujjaṃ   2-   pamuditassa   pīti  jāyati  pītimanassa  kāyo
passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati.
     {95.3}  Dhamme  .pe.  saṅghe  aveccappasādena samannāgatomhīti
labhati   atthavedaṃ  labhati  dhammavedaṃ  labhati  dhammūpasañhitaṃ  pāmujjaṃ  pamuditassa
pīti   jāyati   pītimanassa   kāyo  passambhati  passaddhakāyo  sukhaṃ  vedeti
sukhino   cittaṃ   samādhiyati  .  yatodhi  kho  pana  me  cattaṃ  vantaṃ  muttaṃ
pahīnaṃ    paṭinissaṭṭhanti    labhati    atthavedaṃ    labhati   dhammavedaṃ   labhati
dhammūpasañhitaṃ    pāmujjaṃ    pamuditassa   pīti   jāyati   pītimanassa   kāyo
passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati.
     [96]  Sa  kho  so  bhikkhave  bhikkhu evaṃsīlo evaṃdhammo evaṃpañño
sālīnañcepi      piṇḍapātaṃ      bhuñjati      vicitakāḷakaṃ      anekasūpaṃ
anekabyañjanaṃ    nevassa    taṃ    hoti   antarāyāya   .   seyyathāpi
bhikkhave   vatthaṃ   saṅkiliṭṭhaṃ   malaggahitaṃ   acchaṃ   udakaṃ  āgamma  parisuddhaṃ
hoti   pariyodātaṃ   ukkāmukhaṃ   vā   panāgamma  jātarūpaṃ  suparisuddhaṃ  3-
hoti   pariyodātaṃ   evameva  kho  bhikkhave  bhikkhu  evaṃsīlo  evaṃdhammo
evaṃpañño    sālīnañcepi    piṇḍapātaṃ   bhuñjati   vicitakāḷakaṃ   anekasūpaṃ
@Footnote: 1 pāṭhantarena yathodhi khoti. 2 Po. Ma. pāmojjaṃ. 3 Po. Ma. Yu. parisuddhaṃ.
Anekabyañjanaṃ nevassa taṃ hoti antarāyāya 1-.
     [97]  So  mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   .  iti  uddhamadho  tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati     .    karuṇāsahagatena    cetasā    .pe.    muditāsahagatena
cetasā   .pe.  upekkhāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   .  iti  uddhamadho  tiriyaṃ
sabbadhi    sabbattatāya   sabbāvantaṃ   lokaṃ   upekkhāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati.
     {97.1}   So  atthi  idaṃ  atthi  hīnaṃ  atthi  paṇītaṃ  atthi  imassa
saññāgatassa   uttariṃ   nissaraṇanti   pajānāti   .  tassa  evaṃ  jānato
evaṃ    passato    kāmāsavāpi    cittaṃ   vimuccati   bhavāsavāpi   cittaṃ
vimuccati     avijjāsavāpi    cittaṃ    vimuccati    vimuttasmiṃ    vimuttamiti
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
itthattāyāti   pajānāti   .   ayaṃ   vuccati   bhikkhave   bhikkhu  sināto
antarena sinānenāti.
     [98]   Tena   kho  pana  samayena  sundarikabhāradvājo  brāhmaṇo
bhagavato   avidūre   nisinno   hoti   .   atha  kho  sundarikabhāradvājo
@Footnote: 1 Sī. antaradhāya.
Brāhmaṇo    bhagavantaṃ    etadavoca    gacchati    pana    bhavaṃ   gotamo
bāhukaṃ   nadiṃ   sināyitunti   .   kiṃ   brāhmaṇa   bāhukāya   nadiyā  kiṃ
bāhukā   nadī   karissatīti   .   lokasammatā   hi  bho  gotama  bāhukā
nadī    bahujanassa    puññasammatā    hi    bho   gotama   bāhukā   nadī
bahujanassa    bāhukāya    ca   pana   nadiyā   bahujano   pāpakammaṃ   kataṃ
pavāhetīti   .   atha   kho   bhagavā   sundarikaṃ   bhāradvājaṃ   brāhmaṇaṃ
gāthāhi ajjhabhāsi
     bāhukaṃ adhikakkañca       gayaṃ sundarikāmapi
     sarassatiṃ payāgañca       atho bāhumatiṃ nadiṃ
    niccampi bālo pakkhanno   kaṇhakammo na sujjhati
    kiṃ sundarikā karissati      kiṃ payāgo kiṃ bāhukā nadī.
              Veriṃ katakibbisaṃ naraṃ
              na hi naṃ sodhaye pāpakamminaṃ
    suddhassa ve sadā phaggu    suddhassuposatho sadā
    suddhassa sucikammassa       sadā sampajjate vataṃ.
            Idheva sināhi   brāhmaṇa
            sabbabhūtesu     karohi khemataṃ
    sace musā na bhaṇasi       sace pāṇaṃ na hiṃsasi
    sace adinnaṃ nādiyasi      saddahāno amaccharī
    kiṃ kāhasi gayaṃ gantvā     udapānopi te gayāti.
     [99]   Evaṃ   vuttepi   sundarikabhāradvājo  brāhmaṇo  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto    rūpāni    dakkhantīti   1-   evameva   bhotā   gotamena
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ
gacchāmi    dhammañca    bhikkhusaṅghañca    labheyyāhaṃ    bhoto    gotamassa
santike pabbajjaṃ labheyyaṃ upasampadanti.
     {99.1}   Alattha   kho   sundarikabhāradvājo  brāhmaṇo  bhagavato
santike   pabbajjaṃ  alattha  upasampadaṃ  .  acirūpasampanno  kho  panāyasmā
bhāradvājo   eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  viharanto
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā   sacchikatvā   upasampajja  vihāsi  khīṇā  jāti  vusitaṃ  brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   abbhaññāsi   .   aññataro  kho
panāyasmā bhāradvājo arahataṃ ahosīti.
                 Vatthūpamasuttaṃ niṭṭhitaṃ sattamaṃ.
@Footnote: 1 Sī. Yu. dakkhintīti.
                       Sallekhasuttaṃ
     [100]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā  mahācundo
sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   mahācundo   bhagavantaṃ  etadavoca  yā  imā
bhante   anekavihitā   diṭṭhiyo   loke   uppajjanti  attavādapaṭisaṃyuttā
vā   lokavādapaṭisaṃyuttā   vā   ādimeva   nu   kho   bhante  bhikkhuno
manasikaroto   evametāsaṃ   diṭṭhīnaṃ   pahānaṃ   hoti  evametāsaṃ  diṭṭhīnaṃ
paṭinissaggo hotīti.
     [101]  Yā  imā  cunda  anekavihitā  diṭṭhiyo  loke uppajjanti
attavādapaṭisaṃyuttā   vā  lokavādapaṭisaṃyuttā  vā  yattha  cetā  diṭṭhiyo
uppajjanti   yattha   1-  ca  anusenti  yattha  ca  samudācaranti  taṃ  netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
passato    evametāsaṃ   diṭṭhīnaṃ   pahānaṃ   hoti   evametāsaṃ   diṭṭhīnaṃ
paṭinissaggo hoti.
     [102]   Ṭhānaṃ   kho  panetaṃ  cunda  vijjati  yaṃ  idhekacco  bhikkhu
@Footnote: 1 Sī. yattha cetā anusenti yattha cetā samudācaranti.
Vivicceva    kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja  vihareyya  tassa  evamassa
sallekhena    viharāmīti   na   kho   panete   cunda   ariyassa   vinaye
sallekhā    vuccanti    diṭṭhadhammasukhavihārā    ete   ariyassa   vinaye
vuccanti.
     {102.1}  Ṭhānaṃ  kho  panetaṃ  cunda  vijjati  yaṃ  idhekacco  bhikkhu
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  vihareyya
tassa   evamassa  sallekhena  viharāmīti  na  kho  panete  cunda  ariyassa
vinaye   sallekhā   vuccanti  diṭṭhadhammasukhavihārā  ete  ariyassa  vinaye
vuccanti.
     {102.2}  Ṭhānaṃ  kho  panetaṃ cunda vijjati yaṃ idhekacco bhikkhu pītiyā
ca  virāgā  upekkhako  ca  vihareyya  sato  ca sampajāno sukhañca kāyena
paṭisaṃvedeyya   yantaṃ   ariyā  ācikkhanti  upekkhako  satimā  sukhavihārīti
tatiyaṃ  jhānaṃ  upasampajja  vihareyya  tassa  evamassa  sallekhena  viharāmīti
na  kho  panete  cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā
ete ariyassa vinaye vuccanti.
     {102.3}  Ṭhānaṃ  kho  panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   vihareyya   tassa   evamassa  sallekhena  viharāmīti  na  kho
panete cunda ariyassa vinaye
Sallekhā    vuccanti    diṭṭhadhammasukhavihārā    ete   ariyassa   vinaye
vuccanti.
     [103]  Ṭhānaṃ  kho  panetaṃ cunda vijjati ayaṃ idhekacco bhikkhu sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
vihareyya  tassa  evamassa  sallekhena  viharāmīti  na  kho  panete  cunda
ariyassa   vinaye   sallekhā   vuccanti  santā  ete  vihārā  ariyassa
vinaye vuccanti.
     {103.1}  Ṭhānaṃ  kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sabbaso
ākāsānañcāyatanaṃ        samatikkamma        anantaṃ        viññāṇanti
viññāṇañcāyatanaṃ      upasampajja      vihareyya     tassa     evamassa
sallekhena  viharāmīti  na  kho  panete  cunda  ariyassa  vinaye  sallekhā
vuccanti santā ete vihārā ariyassa vinaye vuccanti.
     {103.2}  Ṭhānaṃ  kho  panetaṃ  cunda  vijjati  yaṃ  idhekacco  bhikkhu
sabbaso       viññāṇañcāyatanaṃ      samatikkamma      natthi      kiñcīti
ākiñcaññāyatanaṃ   upasampajja   vihareyya   tassa   evamassa   sallekhena
viharāmīti   na   kho  panete  cunda  ariyassa  vinaye  sallekhā  vuccanti
santā ete vihārā ariyassa vinaye vuccanti.
     {103.3}  Ṭhānaṃ  kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sabbaso
ākiñcaññāyatanaṃ  samatikkamma  nevasaññānāsaññāyatanaṃ  upasampajja  vihareyya
tassa  evamassa  sallekhena  viharāmīti  na kho panete cunda ariyassa vinaye
Sallekhā vuccanti santā ete vihārā ariyassa vinaye vuccanti.
     [104]   Idha  kho  pana  vo  cunda  sallekho  karaṇīyo  .  pare
vihiṃsakā    bhavissanti    mayamettha    avihiṃsakā   bhavissāmāti   sallekho
karaṇīyo   .   pare   pāṇātipātī   bhavissanti   mayamettha  pāṇātipātā
paṭiviratā   bhavissāmāti   sallekho   karaṇīyo   .   pare   adinnādāyī
bhavissanti   mayamettha   adinnādānā   paṭiviratā   bhavissāmāti  sallekho
karaṇīyo    .   pare   abrahmacārī   bhavissanti   mayamettha   brahmacārī
bhavissāmāti sallekho karaṇīyo.
     {104.1}  Pare  musāvādī  bhavissanti mayamettha musāvādā paṭiviratā
bhavissāmāti  sallekho  karaṇīyo . Pare pisuṇavācā 1- bhavissanti mayamettha
pisuṇāya   vācāya   paṭiviratā  bhavissāmāti  sallekho  karaṇīyo  .  pare
pharusavācā   2-   bhavissanti   mayamettha   pharusāya   vācāya   paṭiviratā
bhavissāmāti   sallekho   karaṇīyo   .   pare   samphappalāpī   bhavissanti
mayamettha samphappalāpā paṭiviratā bhavissāmāti sallekho karaṇīyo.
     {104.2}   Pare   abhijjhālū   bhavissanti   mayamettha   anabhijjhālū
bhavissāmāti   sallekho   karaṇīyo   .   pare  byāpannacittā  bhavissanti
mayamettha   abyāpannacittā   bhavissāmāti   sallekho  karaṇīyo  .  pare
micchādiṭṭhikā     3-    bhavissanti    mayamettha    sammādiṭṭhikā    4-
bhavissāmāti        sallekho        karaṇīyo        .        pare
@Footnote: 1 Sī. Yu. pisuṇā vācā. 2 pharusā vācā. 3 Sī. Yu. micchādiṭṭhī.
@4 Sī. Yu. sammādiṭṭhī.
Micchāsaṅkappā    bhavissanti    mayamettha    sammāsaṅkappā   bhavissāmāti
sallekho    karaṇīyo    .   pare   micchāvācā   bhavissanti   mayamettha
sammāvācā   bhavissāmāti   sallekho  karaṇīyo  .  pare  micchākammantā
bhavissanti     mayamettha     sammākammantā     bhavissāmāti    sallekho
karaṇīyo   .   pare   micchāājīvā   bhavissanti  mayamettha  sammāājīvā
bhavissāmāti   sallekho   karaṇīyo   .   pare  micchāvāyāmā  bhavissanti
mayamettha sammāvāyāmā bhavissāmāti sallekho karaṇīyo.
     {104.3}    Pare   micchāsatī   bhavissanti   mayamettha   sammāsatī
bhavissāmāti   sallekho   karaṇīyo   .   pare   micchāsamādhī   bhavissanti
mayamettha   sammāsamādhī   bhavissāmāti   sallekho   karaṇīyo   .   pare
micchāñāṇī      bhavissanti     mayamettha     sammāñāṇī     bhavissāmāti
sallekho    karaṇīyo    .   pare   micchāvimuttī   bhavissanti   mayamettha
sammāvimuttī bhavissāmāti sallekho karaṇīyo.
     {104.4}    Pare    thīnamiddhapariyuṭṭhitā    bhavissanti    mayamettha
vigatathīnamiddhā   bhavissāmāti   sallekho   karaṇīyo   .   pare   uddhatā
bhavissanti   mayamettha   anuddhatā   bhavissāmāti   sallekho   karaṇīyo .
Pare    vecikicchī    bhavissanti   mayamettha   tiṇṇavicikicchā   bhavissāmāti
sallekho   karaṇīyo   .  pare  kodhanā  bhavissanti  mayamettha  akkodhanā
bhavissāmāti    sallekho    karaṇīyo    .   pare   upanāhī   bhavissanti
mayamettha    anupanāhī    bhavissāmāti   sallekho   karaṇīyo   .   pare
makkhī   bhavissanti   mayamettha  amakkhī  bhavissāmāti  sallekho  karaṇīyo .
Pare   paḷāsī   bhavissanti   mayamettha   apaḷāsī   bhavissāmāti  sallekho
karaṇīyo   .   pare   issukī  bhavissanti  mayamettha  anissukī  bhavissāmāti
sallekho   karaṇīyo   .   pare   maccharī   bhavissanti  mayamettha  amaccharī
bhavissāmāti   sallekho   karaṇīyo   .  pare  saṭhā  bhavissanti  mayamettha
asaṭhā   bhavissāmāti   sallekho   karaṇīyo  .  pare  māyāvī  bhavissanti
mayamettha   amāyāvī   bhavissāmāti  sallekho  karaṇīyo  .  pare  thaddhā
bhavissanti   mayamettha   athaddhā   bhavissāmāti   sallekho   karaṇīyo  .
Pare   atimānī   bhavissanti   mayamettha  anatimānī  bhavissāmāti  sallekho
karaṇīyo.
     {104.5}  Pare  dubbacā  bhavissanti  mayamettha  suvacā bhavissāmāti
sallekho    karaṇīyo    .    pare   pāpamittā   bhavissanti   mayamettha
kalyāṇamittā   bhavissāmāti   sallekho   karaṇīyo   .   pare   pamattā
bhavissanti   mayamettha   appamattā   bhavissāmāti   sallekho  karaṇīyo .
Pare   asaddhā   bhavissanti   mayamettha   saddhā   bhavissāmāti  sallekho
karaṇīyo   .   pare  ahirikā  bhavissanti  mayamettha  hirimanā  bhavissāmāti
sallekho  karaṇīyo  .  pare  anottappī 1- bhavissanti mayamettha  ottappī
bhavissāmāti    sallekho    karaṇīyo   .   pare   appasutā   bhavissanti
mayamettha    bahussutā    bhavissāmāti   sallekho   karaṇīyo   .   pare
kusītā    bhavissanti   mayamettha   āraddhaviriyā   bhavissāmāti   sallekho
karaṇīyo    .    pare    muṭṭhassatī   bhavissanti   mayamettha   upaṭṭhitasatī
@Footnote: 1 Sī. anuttāpī. Ma. Yu. anottāpī.
Bhavissāmāti    sallekho    karaṇīyo   .   pare   duppaññā   bhavissanti
mayamettha    paññāsampannā    bhavissāmāti    sallekho    karaṇīyo  .
Pare    sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggī    bhavissanti    mayamettha
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggī      bhavissāmāti      sallekho
karaṇīyo.
     [105]  Cittuppādampi  kho  ahaṃ  cunda  kusalesu  dhammesu  bahukāraṃ
vadāmi   ko   pana  vādo  kāyena  vācāya  anuvidhiyanāsu  .  tasmātiha
cunda   pare   vihiṃsakā   bhavissanti   mayamettha   avihiṃsakā   bhavissāmāti
cittaṃ    uppādetabbaṃ   .   pare   pāṇātipātī   bhavissanti   mayamettha
pāṇātipātā    paṭiviratā   bhavissāmāti   cittaṃ   uppādetabbaṃ   .pe.
Pare    sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggī    bhavissanti    mayamettha
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggī        bhavissāmāti       cittaṃ
uppādetabbaṃ.
     [106]   Seyyathāpi  cunda  visamo  maggo  tassāssa  1-  añño
samo    maggo   parikkamanāya   seyyathāpi   pana   cunda   visamaṃ   titthaṃ
tassāssa    aññaṃ   samaṃ   titthaṃ   parikkamanāya   evameva   kho   cunda
vihiṃsakassa   purisapuggalassa  avihiṃsā  hoti  parikkamanāya  .  pāṇātipātissa
purisapuggalassa    pāṇātipātā    veramaṇī    hoti    parikkamanāya   .
Adinnādāyissa     purisapuggalassa     adinnādānā     veramaṇī    hoti
parikkamanāya    .    abrahmacārissa   purisapuggalassa   brahmacariyaṃ   hoti
@Footnote: 1 Ma. assa tassa.
Parikkamanāya    .    musāvādissa   purisapuggalassa   musāvādā   veramaṇī
hoti    parikkamanāya   .   pisuṇavācassa   1-   purisapuggalassa   pisuṇāya
vācāya  veramaṇī  hoti  parikkamanāya  .  pharusavācassa  2-  purisapuggalassa
pharusāya   vācāya   veramaṇī   hoti   parikkamanāya   .   samphappalāpissa
purisapuggalassa    samphappalāpā    veramaṇī    hoti    parikkamanāya   .
Abhijjhālussa    purisapuggalassa    anabhijjhā    hoti    parikkamanāya   .
Byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya.
     {106.1}    Micchādiṭṭhikassa    purisapuggalassa   sammādiṭṭhi   hoti
parikkamanāya    .    micchāsaṅkappassa    purisapuggalassa    sammāsaṅkappo
hoti   parikkamanāya   .  micchāvācassa  purisapuggalassa  sammāvācā  hoti
parikkamanāya   .   micchākammantassa   purisapuggalassa  sammākammanto  hoti
parikkamanāya   .   micchāājīvassa   purisapuggalassa   sammāājīvo   hoti
parikkamanāya    .    micchāvāyāmassa    purisapuggalassa    sammāvāyāmo
hoti    parikkamanāya    .    micchāsatissa    purisapuggalassa    sammāsati
hoti    parikkamanāya   .   micchāsamādhissa   purisapuggalassa   sammāsamādhi
hoti    parikkamanāya    .    micchāñāṇissa   purisapuggalassa   sammāñāṇaṃ
hoti    parikkamanāya   .   micchāvimuttissa   purisapuggalassa   sammāvimutti
hoti parikkamanāya.
     {106.2}    Thīnamiddhapariyuṭṭhitassa    purisapuggalassa   vigatathīnamiddhatā
hoti       parikkamanāya       .       uddhatassa       purisapuggalassa
@Footnote: 1 Sī. Yu. pisuṇāvācassa. 2 pharusāvācassa.
Anuddhaccaṃ    hoti    parikkamanāya    .    vecikicchissa    purisapuggalassa
tiṇṇavicikicchatā    hoti    parikkamanāya    .   kodhanassa   purisapuggalassa
akkodho     hoti    parikkamanāya    .    upanāhissa    purisapuggalassa
anupanāho   hoti   parikkamanāya   .   makkhissa   purisapuggalassa  amakkho
hoti    parikkamanāya   .   paḷāsissa   purisapuggalassa   apaḷāso   hoti
parikkamanāya     .     issukissa     purisapuggalassa    anissā    hoti
parikkamanāya  .  maccharissa  parisapuggalassa  amacchariyaṃ  hoti  parikkamanāya.
Saṭhassa   purisapuggalassa   asāṭheyyaṃ   hoti   parikkamanāya  .  māyāvissa
purisapuggalassa amāyā hoti parikkamanāya.
     {106.3}  Thaddhassa  purisapuggalassa  athaddhiyaṃ  hoti  parikkamanāya .
Atimānissa   purisapuggalassa   anatimāno  hoti  parikkamanāya  .  dubbacassa
purisapuggalassa    sovacassatā    hoti    parikkamanāya   .   pāpamittassa
purisapuggalassa    kalyāṇamittatā    hoti    parikkamanāya   .   pamattassa
purisapuggalassa     appamādo    hoti    parikkamanāya    .    asaddhassa
purisapuggalassa   saddhā   hoti   parikkamanāya  .  ahirikassa  purisapuggalassa
hiri   hoti   parikkamanāya   .   anottāpissa   purisapuggalassa  ottappaṃ
hoti   parikkamanāya   .   appasutassa   purisapuggalassa   bāhusaccaṃ   hoti
parikkamanāya     .    kusītassa    purisapuggalassa    viriyārambho    hoti
parikkamanāya    .    muṭṭhassatissa   purisapuggalassa   upaṭṭhitasatitā   hoti
parikkamanāya    .    duppaññassa    purisapuggalassa   paññāsampadā   hoti
Parikkamanāya        .        sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa
purisapuggalassa      asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā      hoti
parikkamanāya.
     [107]   Seyyathāpi  cunda  yekeci  akusalā  dhammā  sabbe  te
adhobhāvaṅgamanīyā  yekeci  kusalā  dhammā  sabbe  te  uparibhāvaṅgamanīyā
evameva    kho    cunda    vihiṃsakassa   purisapuggalassa   avihiṃsā   hoti
uparibhāvāya     .     pāṇātipātissa    purisapuggalassa    pāṇātipātā
veramaṇī     hoti     uparibhāvāya     .     adinnādāyissa    .pe.
Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā hoti uparibhāvāya.
     [108]  So  vata  cunda  attanā  palipapalipanno  paraṃ  palipapalipannaṃ
uddharissatīti   netaṃ   ṭhānaṃ   vijjati   .   so   vata   cunda   attanā
apalipapalipanno      paraṃ     palipapalipannaṃ     uddharissatīti     ṭhānametaṃ
vijjati   .   so   vata   cunda  attanā  adanto  avinīto  aparinibbuto
paraṃ   damessati   vinessati   parinibbāpessatīti   netaṃ  ṭhānaṃ  vijjati .
So   vata   cunda   attanā   danto  vinīto  parinibbuto  paraṃ  damessati
vinessati   parinibbāpessatīti   ṭhānametaṃ   vijjati   .   evameva   kho
cunda    vihiṃsakassa   purisapuggalassa   avihiṃsā   hoti   parinibbānāya  .
Pāṇātipātissa     purisapuggalassa     pāṇātipātā     veramaṇī    hoti
parinibbānāya     .    adinnādāyissa    purisapuggalassa    adinnādānā
Veramaṇī    hoti    parinibbānāya    .   abrahmacārissa   purisapuggalassa
brahmacariyaṃ   1-   hoti   parinibbānāya   .  musāvādissa  purisapuggalassa
musāvādā   veramaṇī  hoti  parinibbānāya  .  pisuṇavācassa  purisapuggalassa
pisuṇāya    vācāya   veramaṇī   hoti   parinibbānāya   .   pharusavācassa
purisapuggalassa   pharusāya   vācāya   veramaṇī   hoti   parinibbānāya  .
Samphappalāpissa     purisapuggalassa     samphappalāpā     veramaṇī    hoti
parinibbānāya    .    abhijjhālussa    purisapuggalassa    anabhijjhā   hoti
parinibbānāya     .    byāpannacittassa    purisapuggalassa    abyāpādo
hoti parinibbānāya.
     {108.1}    Micchādiṭṭhikassa    purisapuggalassa   sammādiṭṭhi   hoti
parinibbānāya    .    micchāsaṅkappassa    purisapuggalassa   sammāsaṅkappo
hoti    parinibbānāya   .   micchāvācassa   purisapuggalassa   sammāvācā
hoti      parinibbānāya      .     micchākammantassa     purisapuggalassa
sammākammanto   hoti   parinibbānāya   .  micchāājīvassa  purisapuggalassa
sammāājīvo      hoti      parinibbānāya     .     micchāvāyāmassa
purisapuggalassa sammāvāyāmo hoti parinibbānāya.
     {108.2}  Micchāsatissa purisapuggalassa sammāsati hoti parinibbānāya.
Micchāsamādhissa   purisapuggalassa   sammāsamādhi   hoti   parinibbānāya  .
Micchāñāṇissa    purisapuggalassa    sammāñāṇaṃ   hoti   parinibbānāya  .
Micchāvimuttissa   purisapuggalassa   sammāvimutti   hoti   parinibbānāya  .
Thīnamiddhapariyuṭṭhitassa
@Footnote: 1 abrahmacariyā veramaṇītipi pāṭho.
Purisapuggalassa    vigatathīnamiddhatā    hoti   parinibbānāya   .   uddhatassa
purisapuggalassa    anuddhaccaṃ    hoti    parinibbānāya    .   vecikicchissa
purisapuggalassa    tiṇṇavicikicchatā    hoti   parinibbānāya   .   kodhanassa
purisapuggalassa    akkodho    hoti    parinibbānāya    .    upanāhissa
purisapuggalassa     anupanāho    hoti    parinibbānāya    .    makkhissa
purisapuggalassa   amakkho  hoti  parinibbānāya  .  paḷāsissa  purisapuggalassa
apaḷāso     hoti    parinibbānāya    .    issukissa    purisapuggalassa
anissā     hoti     parinibbānāya    .    maccharissa    purisapuggalassa
amacchariyaṃ   hoti   parinibbānāya   .   saṭhassa  purisapuggalassa  asāṭheyyaṃ
hoti   parinibbānāya   .   māyāvissa   purisapuggalassa   amāyā   hoti
parinibbānāya. Thaddhassa purisapuggalassa athaddhiyaṃ hoti parinibbānāya.
     {108.3}  Atimānissa purisapuggalassa anatimāno hoti parinibbānāya.
Dubbacassa  purisapuggalassa  sovacassatā  hoti  parinibbānāya . Pāpamittassa
purisapuggalassa    kalyāṇamittatā    hoti   parinibbānāya   .   pamattassa
purisapuggalassa  appamādo  hoti  parinibbānāya  .  asaddhassa purisapuggalassa
saddhā   hoti   parinibbānāya   .   ahirikassa  purisapuggalassa  hiri  hoti
parinibbānāya    .    anottappissa    purisapuggalassa   ottappaṃ   hoti
parinibbānāya    .    appasutassa    purisapuggalassa    bāhusaccaṃ    hoti
parinibbānāya    .    kusītassa    purisapuggalassa    viriyārambho    hoti
parinibbānāya. Muṭṭhassatissa
Purisapuggalassa    upaṭṭhitasatitā    hoti   parinibbānāya   .   duppaññassa
purisapuggalassa      paññāsampadā      hoti      parinibbānāya     .
Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā hoti parinibbānāya.



             The Pali Tipitaka in Roman Character Volume 12 page 64-84. https://84000.org/tipitaka/read/roman_item.php?book=12&item=91&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=91&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=91&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=91&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=91              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]